SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रसं--पानमः की स्मरतिभ्यां नमः गंगण पतियुष्टिभ्यो नमः एतानि मिथुनानि दक्षकयोल वामक पोलवाम १३२ कर्ण मुखास्यदक्षिण कषु विन्यस्य अंशंख निधयेनमः ॐपमानिधयेनमः सव्यदक्षिणकर्ण गंडांतरा यो विन्यस्य ॐही मिति व्यापकत्रयंकृत्वा एवंमलशरीरोदेवीमात्मत्वेन प्रविभावयेत् तत्र पाशां। कुशा भयवरद शब्दार्थ माह पातुदोस्तोरक्षणव्यापका पायोप्राइस्तत्प्रभावात्तयोश्च सर्वसंरक्ष्या थसर्वात्मवायोव्याप्तोत्रंशस्या दसी पाशवाची अंस्थादात्माकुहराकुलनुर्वाभागार्थस्साथिवा निवाचि भूवद्धतान्य न्यथाचेच्छरीराव्या हुव्यात्मन्याहरे दंशाख्यं स्मतेवधासंस्मृतिचक्रप मोइवाइनापापस मस्मितादपि वियोजयत्यात्मतनुनरम्भयातयाभयस्वार्थभयसंज्ञिताविभो मुख्यावाची परशब्दउक्त स्या होछि तार्थ नवराभिचार मुख्यत्वभीएं स्मृतिमात्रके गददाति यो सोवरदोवगम्यः इति हात्रिंशल क्षजत इतिपुरश्चरणार्थेहविष्या शीवानक्काशीवाजपाद्दशाशमशहनेत् पुरश्चरणार्थे गुलोरा अश्व तान्यष्टद्रव्याणित्योदुबरजाः सन्यग्रोध संभवाः समिधः तिलसर्प पदोग्धवृतान्यरद्रव्याणि संप्रदिष्टानि राम संचितन्यग्रोधवटंदोग्धं पायसं अथास्सालिगुणित यंत्रविधिलिरपते शतषाविः साध्यमियनिल नि|| १३२ For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy