________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. के शीश्वरानं दनाथ। दीपकला नंदनाश्यविष्णु देवानं द्नाथ व ह्माकरदेवानं दुनाथ तेजो देवानंद नाथम नोजवदेवा!! १०३ नंदनाथ कल्याणदेवानंद नाश्च । शक्ति देवानंदनाथ वासुदेवानं दनाथ श्रीराम नंदनाथा श्रीपादुकांपूजयामीति त्रिरेखा | सुसमभ्यर्च विता ब्रह्ममयी श्री पादुकां पूजयामीति मध्येसमर्चयेत्। मन्त्रा दो श्रीबीजंस र्वत्र योज्यं विदौ पुरतः । स सर्वानंदमय चक्रस्वामिनीम हा परम श्रीयै नमः। परापर रहस्य योगिन्यैनमः महा योनिमुद्रायै नमः। इतिसमर्च्य महायो निमुद्रां प्रदर्शयेत्। एताः परापररहस्ययोगिन्यः । सर्वानंद भयेम हा चक्रे बैं द वे परब्रह्मस्वरूपिणी पर मन शक्तिस्वरूपि णी सर्वमत्रेश्वरी सर्वय को श्वरीसर्व तंत्रेश्वरी सर्व चक्रेश्वरीसर्वपीठेश्वरी सर्वयोगेश्वरीसर्व तत्वेश्व रिसर्व बागीश्वरीस सर्व जग दुप्रतिमात्र कासमुद्राः । ससिद्धाः सशक्त यः सायुधाः सवाहनाः सपरिवाराः सचक्रेश्वरिकाः सर्वोपचारैः संपूजि ताः संतनमः इतिपुष्पांजलिंसमर्प्य त्रिकोणकोणेषु सरस्वतीच तुराननाभ्यां नमः शिांभवी शंभुभ्यो नमः । धरणीवरा हाभ्यां नमः । इति प्रागादिको शेष भ्यर्च्य । त्रिकोणस्य पुरतः । सर्वसिद्धिप्रदायकच कस्वामिनी परां बायै नमः । रहस्यन रयोगिन्यै नमः । सर्ववीज मुद्रायै नमः। इनिसमभ्यर्च्य बीजम द्रां प्रदर्श्य एताः रहस्य नरयोगिन्यः सर्वसिद्धिप्रदाय केच रामः समुद्रा इत्यादिपष्यांजलिं समर्चयेत्। मूलमन्त्रमुत्का विं दुस्यां परा देवीं समर्चयेत्। श्री बीजं मन्त्रादौ सर्वत्र योज्यं । १०३
For Private And Personal