SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चैतञ्चसमाराध्यपटांतरेत तचत्रार्थमित्यैच तत्तदरितणतयोजनामंत्री त्रिसाहलंवंधयेत्सावधानतः निग्रहानग्रहा|| भ्यायःकर्मभ्यासर्वयोषितांसस्सत्यवंधयेद्रासचःसर्वार्थसिद्धय।अयमर्थः प्रथमषटकोणतदंतर्दतंतदंतःहुंमि तिषिट्कोणेषुचंइति वरुणवीजंअथवाम्नि बीजंवायुवीजंचविलिखेत् अथवार:इति पावकस्पोचाटबीजंविलिखेताप, न:दादशवदलेषुफडितितदहिःषोडशारंविलिख्यतन्मध्येसाध्यंभुवनेश्याउच्चाटवर्णहःइति।पुनर्दसत्रयम्।आ|| मूलेनहितीयेमाघयारतीय वायुनावश्येत्।सर्वसंधिरेखायांवन्हि बीजम्। विलिखेदिति॥ ॥शुक्रेचंबंशिखिएटय हेमारषद्सविंदंवारीशामणिभिनयुतंश लिनी षोड़शारोनामवीतलिपिपरिरतंजमजन्माख्यवंध्या दोषाध्यांत प्रलयावमणिपुत्रदंशत्रजमाअयमर्थः प्रथमन्त्रिकोणंतदत्तश्चंपवीजंठइति। तदहिःषट्कोणषट्कोणेषसविं| दुकंकामबीजमाहिरईचंकार वारुणरकोणे।अर्धनारीश्वरंचिंतामणिवीजंसप्तविंशतिपटलंवक्ष्यणगंविलिख्य। तदहिर्वतंविलिख्यतबहिःषोडश्लेषशालिनीमन्चवर्णान् वितिखेत इतितत्रएकतित्रिकोणम्।तदुक्तंचश रमभजंगामहानीरशुक्रानिलव्योमसोमाहरी शत्ममूर्सटभेदस्वरूपम्। इति शोचिकेरायहाउनिकोदरमरुटकोणमा रोदरेमाश्रेगगनोदरेवसुदलेसर्वसहार्णोदरे।भूकोणेवरुणोदोदिशिबहिर्नान्मार धामारुतम्। शुलिन्पंकितयनमेत For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy