________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallashsagarsuri Gyanmandir
प्रदचिरा गर्भादिकोच्चाटनमाविलोहेयन्त्रमाराध्यषोउणहंसहलकम्।त्रिसाध्यैः प्रत्यहंजवावायव्यादिशिमन्त्रवित्। १६ कालरात्रौख नेत्यश्चाददृश्यंगर्भमसेत्।गर्भस्पोदासनंदुष्टुब्रह्मणापिन शक्यते।तस्मादिदंसुोप्यस्यात् कुर्याद
हहदाफलम्।दैवयोगान्तंगर्भपुनरायातिनकचित्।अंतर्हितस्यगर्भस्यपनरागमनं नहि।तस्मालतापराधायांकर्या नान्यत्रमन्त्रवित्।अस्यार्थः प्रथमन्त्रिकोणमातहिःषट्कोणमानद्वहिरटकोणम्। तह हिरष्टदलमापुनःत्रिको गोदरेभवनेशगंतदन्तःवायबीजन्त दहिःषद् कोणकोणेषकामबीजंतद्वहिरष्टकोणेष ठमिति तद्वहिरट दलेषु ॥ सर्वसहा! दरेइतिसर्वसहार्णभूमिबीजम्। ग्लौ मितिविलिख्या तदहिश्चतरसं विलिख्यातलोणेषुवमिति विलिखेत्ात्रिकोणोदरोक्तवदेवसर्वोदरैवासुबीजंचविलिखेत्। तदाहिरष्टदिक्षुस्साध्याऐवायुबीजंविलि ख्यानहहिश्वतरसं विलिख्यतद्वहिःश लिन्यावेष्टयेदिति।चन्दे चन्द्रमुबीजपंचकमयोसप्ताश्रमामजांसूर्यानो मणिबीजमष्टदल केश्रीशलिनीसंस्मरामाबाह्ये साध्यरमारतलिपिरतं श्रीजन्म काकाख्यसंध्यगर्भकरत्रिलो। करितवेलज्वरोपापहम्।अस्पार्थः प्रथमरतंविलिख्यतमध्येसोमितिसोमबीजंचतुर्दिसमध्येचविलि रामः ख्यातहिःसप्तकोणं विलिख्यतेष श्री हीरत्याविलिखेत्।तद्वहिःद्वादशकोणंविलिख्या तेषवश्यमाणाई १६५
For Private And Personal