________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalashsagarsuri Gyanmandir
नारीश्वरचिन्तामणिवीजविलिख्यातदहिरएदलमा तेषुसकामबीजश लिनीमत्रवर्णदंविलिख्यात हिर्द तयं विलिया प्रथमेरत्तेश्रीबीजयुक्तसाध्या सर्वेष्येताहितीयेमातक यावेट येदिति।मध्येमन्मथमग्निकोणावि वरेचिंतामणिंतसुटैजिसुंचन्द्रसमन्वितंवसुर हेभीएलिनीयमनम्। लाक्लांसूर्यसमन्चिनंदशदोसाध्याखिलाफर तापजन्मम्ट तारस्य वंध्यवनितासंतानसौभाग्य दम् अस्पार्थः। प्रथमन्त्रिकोणम्। त्रिकोणकपोलेषु वक्ष्यमाणार्द्धनारीश्व रचिन्तामणिम्।तकोणेष ठकारयुक्तंलमितिविलिख्यातहिरएदलंविलिख्यातेषुरालिनीवर्णद्वंद्वंविलिख्यातबहिर्द र्शदलंविलियोनेपुरतंविलियनदंतश्लालांमित्यारत्याविलिखेनात दहिौटकावणैःसाध्यपंटिलेटयेत्॥ मायांचन्देहुलवहरट हे कामराजंससूर्यषट्कोणांतर्बल रिपुस्तंमूलबीजपभेदम्।आणश्रासमणिमिनयुते शलि | नीसाध्यबाह्यपत्रपत्रपदमखिल कोकजन्माषजम् अस्यार्थः प्रथमरतंतन्मध्येभवनेशीतहिलिकोणं तदन्तःकामवीजतदहिषदोणंतत्कोणेषु श्रीहीटुमित्यारसालमितियक्तपाविलिखेतातहिरटकोणंविलिस्यतको णेचिंतामणि वीजकोणस्थरतेविलिखेन।तद्वहिःसाध्यवर्णपटितैःशूलिनीवर्वेटयेदिति॥ ॥अथवासर्वत्रचन्द्र ||सक्तेसकारॐकारबिंदूनांकूरंवा ठकाररेफविंदुनाकुटंबमितिवा।सूर्यइत्युक्तेगांतंदहनने दुसद्वितंतदुदीरित
For Private And Personal