________________
Shri Mavi Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagar
Gyanmandir
प्र.से.|पितानिलांताप्रति कृतिमुष्णोदके चिनिक्षिप्य प्रजयेतदुल साछनोद र्गाभिषेकतःशांतिः।उन्मले धत्तुरे ९५८ साध्यनामयुक्तेन मंगउन्मत्तेसमित्सहलहोमात्सायनाम उन्मत्तौभवति पुनरपितेनैवोन्मत्त शके
लेनसाध्यप्रतिकृति निर्मायतस्याप्राण प्रतिष्ठानकृत्वातामुश्लोदके विनिक्षिप्य तांस्पृष्ट्वामंत्रसाध्य नामयुतंजलि पित्।शोरुन्मादोभवति। अथकादिमतारख्य नित्याते अग्रोक्तेन प्रकारेणसर्वत्र प्रतिनिर्माणलक्षण मुच्यते। साध्यजन्मांशकंज्ञालाचंद्रांशकेषुचेत्। षोडशांगु लोसूर्याशके घुचेत्। हादशांगुलांअन्यो शके पुअश्वि न्यादिषुचनवसुनक्षलेषुचेता चतुर्दशांगुलांमधादिषुनवसुचेता अर्घ्य त्रयोदश्या गुलामूलादिषु नवस.चेत् त्रयोदशांगु लांच प्रतिकृतिं कुर्यात्। तत्र सर्वनखाटमाशेन शिरोदेदोतावतावक्षःतावताजदरं तावतानाभेराकटिबंधाद्वैगुण्या दुरूलावताजंघेप्रपदे व यथाच यवशीभविदध्यात्। प्रयोगांतरिवि बिंद) गत्तामरणा करयुगपरिक्लप्तमूलनिकोध्यालायुतंप्रजण्यात मारपितुसबरवनि है ति तर्जनी तर्जन्यंग। ली।अयमर्थः। उक्त लक्षणीदेवीं सूर्यमंडलेध्यात्वा तस्सातर्जनी अधस्तात साध्यंचयात्वामयुतंजपेत् राम उक्तफलंभवतिःप्रयोगांतरे असिख्येटपर कैस्थाकुहामासनिसेवजपंविधिनाअापिअयुत्तरियाजपाप्रयो १५
सर्वन प्रतिकृतिनिर्माणविधान मुक्तः पुनस्त-छांतिःकर्तव्या चेत्तीरेणताप्रति कृतिमभिषिचेत
For Private And Personal