________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
पोस्वाहाअस्त्रं।मुस्यिहृदयेनाभीपादयोरसरामसेत्नाभिपादशिरोव कहृदयेष स्थिति न्यसेत्॥ पादा दिमूर्धपर्यतंसंहारन्यास लसणगारुडकल्पेउक्तंसंहारपूर्वस्टट्यं तोवर्णिनामुपवर्यते॥संहारपूर्वस्थि त्यंतोरहस्थानामहाकता।वानप्रस्थाश्रमादीनांयतीनांयतचेतसांगड्योरन्यंतरस्यांतेसंहारसमुदाहृतः॥ गरु | उपचासरस्पांगमलांतरज्वलरमहात्मनेस्वाहा हत्। गरुडचूडामणेखा हाशिरः।। गरुडशिखायै स्वाहाशिख) गरुडप्रभंजनरप्रभेदनरवित्रासयरविमर्दयरवा हाकवचं उग्ररूपधारकसर्वसर्पभयंकरभीषयरसर्प द हरभा स्मीकुरुरवा हाने त्र।अप्रनिहतशासनहुंफट्वा हाअस्त्रंगरुडपंचासरस्पद्वादशलसंजपः॥रतेनवाएता सिक्तशालिपि रेनवादशांश होमः॥अथपूजाविधिः॥ वैष्णवपी ठेसमा वाह्य अंग:प्रथमारतिः सुसुपर्णा | यनमः। ॐगंगरुजायनमः ॐवैवनैतेयायनमः। ॐतांनास्यामि नमः। इनिदिग्दलेषॐलस्मै नमः। ॐकी कीयै नमः। ॐजंजयायनॐनांमायायै नमः। इतिविदिग्द लेष॥इतिहितीयारतिः॥ॐ कंकमदाय कुंक मुदाक्षायनमः पुंडरीकासायावांवाम देवाय॥संसन कायसंसनत्कुमाराय। ॐशंशंककर्णाय। ॐ संसर्वनेत्रायासुसुमुखायसुसुप्रतिष्ठायद त्यै तैर्दशभिःरूटतीयारतिः।। इंद्रादिभिश्चतुर्थी हिस्सौतु
For Private And Personal