SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsunfyanmandir प्र.सं जकरेस्त्रात्मकयोनिश्रीपादुकांपूजयामीतिना मेरघोभागेव्यापकतयाविन्यस्यस्यगुरुदेवतामन्त्रात्मनामैकवं परिभाव्यपूर्वनि ||खितचक्रन्यासोक्तवाणाद्यायुधानिकरयोस्तत्तमुद्रयातसन्मंन्त्रपूर्वकंपदर्शयेत्। तपथा। दक्षिणकरांगलीषवाणा कर्पूरकन कसंध्यारागईद्रनीलमंजिष्ठवर्णदेवताधिष्टि तान्त्रिन्यस्य पनामापाकेरेसपिंदक्षिणोज़करेयाशवामोर्धकरेचपदर्शये त्॥अथन योनिन्यासः।श्रोत्रयोश्चिबुके गल्योगस्ये दृशोनासिकायांअंशयो«दये कूर्यरयो कसोजान्चोरंण्डे पादयोत्स्वा विष्टानेपार्श्वयोई दयेस्तनयोः कण्ठेचमूलमन्त्रखंडनयेणविन्यसेत्॥अथश्रंखलान्यासः।केशान्नेचिलकेवळेवळेकंठे चचैवकोचिबुके हदयेकंठे कण्णेनामौनथाहदिहृदयगुह्यनाभौचनाभौमूलेचगुह्यकारतेषस्था नेषमूलमन्त्रखंडनयेणा विन्यसेत्। अथ तुरीयन्यासः। आधारहदयभूमध्येषमूलमन्त्रखंड त्रयविन्यस्य ब्रह्मरंप्रेतरीयलंडविन्यसेत्तरीयखंड | चंद्रकलाखंडेश्रीवीजमित्यर्थः। अथ देहन्यासः।रे ही श्रीकएईल हींअग्निचकेकामगिर्यालयेमिनेशनाथनवयोगिनी चक्रात्मतत्त्रष्टिकसे छाशक्ति वाग्भवात्म कवागीश्वरीस्वरूपकामेश्वरी देवीबह्मात्मशक्तिश्रीपादकां पूजयामीनिकामे वरीमरुणांयाशांकुशाभयकपाल बरांकित्तचतुर्हस्तांचं कलावतंसांत्रिनेत्रांब्रह्मांकस्यांच्यात्वामूलाधारत्रिकोणाकोणे रामः विन्यसेत्।सेंह्रीं श्रीहसकहलहीसूर्यचक्रजालंघरपी ठेषष्ठी शनाथदशारद्वय चतुर्दशारचऋवियातत्वस्थिनित्वव्यज्ञानश || For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy