________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नूनां वयंसंभावयन् घिया शिष्यामन्त्रे मन्त्रगुरावपिमन्त्री मन्त्रस्य देवतायाञ्च। त्रिषुविहितः स म भक्तिः प्रेत्ये हनिजे सितं फलं लभते । तत्र गुरु देवतामनू ना मे क्यमितिगुर्वादीनामात्मना से क्यमनु ध्यायन्नित्यर्थः तदुक्तराम कल्पे | देवता गुरु मन्त्राणां भावये देकामा त्मना । एवंसञ्चिन्त पूनमन्त्री मां प्रतिदिनं जपेदिति । उपदेशानन्तरं गुरुः स्व शक्ति हा नान | वाप्तयेसह संजप्पादितिसंप्रदायः क्रमदीपिका यामप्येवमेवोक्त उपदेशविधिः परिहि तसित तर बस नद्विन योवाच्य मूः समाचान्तः। बहुशः प्रणम्य देशिक नामानं हरिमथो पसंगृह्य तं दक्षिणतउपास्तामभिमुख मेकाग्रमानसः शिष्यः न्यासै याविभितमच्युतसाद्विधाय गंधाक्षतादिभिर लेकतवर्षाणोस्य । ऋष्यादियुक्तमथ मन्त्र वरंय यावत् ब्रूया त्रिशोगुरुरन | म वाम कर्णेगुरुणा विधिवत्प्रसादितंमनु मष्टोर्धशतं प्रजंप्यभूयः । अभिवंद्य ततः शृणोतु सम्यकसमयान् भक्ति भराय नमू तिः। दत्वा शिष्पायमनुं न्यस्त्वायगु रुःकतात्मयजनविधिः अथे नरं स हस्लेव शक्ति हानान वाप्तये जप्यादितिः मन्त्र देवता प्रका शिकायामुक्तम्। अश्या चार्यःशिष्येण गुरुभक्तिनमस्कारादिका रयित्वा । शिष्यस्य दे हे प्रणव माल का वनेश्वरी न्यासपूर्वकम् । विघ्नेश्वर सरस्वती मूलमन्त्र न्यासं कृत्वा । स्वह दये स्थितान्ते जोमयी मन्त्र मूर्ति दीपा ही पान्तरन्यायेनाम्टत नाडीमार्ग तो निर्ग मय्यशिष्यहृदय प्रविशञ्चिन्तयन् । तन्मस्त के अमृतमयं ह स्तंनिधायातङ्क्षिणकर्णप्रदेशे मन्त्र न्त्रि वारमुचा यवयोरर्यं
For Private And Personal