________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मनिशं प्रतिदिनंमात्र पालिदितां संवत्सरात्कवित्व सिद्धिः प्रयोगान्तरं बणैषिध्या श्रिताभिः कल शम मल धीरद्विरापूर मित्वाप्रातस्तेनाभिषिंचेद्दशशत परिजने नयं बापिमा सांस स्यान्मे धिंदिरायुःप्रशमकवियशो विश्वसंवादयुक्तोनारी वंध्य पिनानागुण गणनिलयं पुत्र व प्रसूते अस्यार्थः अत्रेववक्ष्यमाणा भिःपञ्चाशद्वर्णौषधी मिः कथितकषाय लेनवा के वलं नि पीडयतद्रसेन वा कलशमापूर्ण मात का विधानेन संपूज्य सदस्य संख्यं मान्य कांजप्ता ते नकल शेनदितशो मा ||सपर्यन्तं यं कंचित्पुरुषमभिर्षि चेत्। सउक्त फलवान् स्यात् । नारी ज्वेल्लाप्युक्तफलवती स्यात् । अन्यस्तमन्त्र वर्णैौषधिवि निर्मितमन्त्रवर्णसमसंख्य गुलिकानां धारणंविलेपनन्ताभिः पुजा काय जलैः स्नानन्तद्भस्म धारणं कुर्य्यात् । तेनविधाने सिद्ध्यसिद्धिर्भवति । अभवणैौषधीनांना मान्युच्यन्ते । तानि त्वस्मिन्नेव शास्त्रे प्राकूत्तीय पटले उक्त नियोग्यताव शाद त्रै वारूष्यति रम्यन्ते चंदनकुचंद नागरुकर्पूरोशी सरौंट णकल्लवं काढू कुंभि वंदिन्यः सौ दुंबरी का भरी का स्थिरान्नदरपुष्पिका मयूरशिखा'ले साग्नि मंथ सिंही कुशाहू द र्भाश्व के प्नदरपुष्पी रो हिण्डेड कर हती पाटलिचि त्रातुलस्य पामार्गाः शतमख लताद्विरे फौ विनु क्रांतीमुसल्य यांजलि नीदूर्वाश्री देविस हे तथैवलक्ष्मीमदाभदाअ प्रतिकथितावर्णानां क्रमवशा दौषधयः गुलिकाकषाय भसितप्रभेदतोखिलसिद्धि दायी न्यः । स तासामौषधी नांमानित तद्देशभाषयागुरुमुखादेवश्रो ४ गजल घुटणाः । तत्को लजातिमांझी मुरचोरग्रंथिरोचनापत्राः। पिप्पलबिल्वगुहारुण ॥
For Private And Personal