________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. नद्दशांशांवन्यात्मकन्ताम्म्र मुक्तन्तन पणस्य षोडशांशमंशद् क च्य ते सर्व द्वादशांशं हिरण्यं षोडशां शरजतं दशांशन्तानं । ४६ चकीत्यरचित मंगुलीयकमभिषेककलशेषु निधाय नमंग लीषु धारणं चोकफलदायि नितन्त्र सारेतु खराः षोडशवि ख्याताः स्पर्शास्ते पंञ्चविंशतिः व्यापका दशते काम धनधर्म प्रदायिनः षष्टिसहलंसं जप्यद्वा तां दुयात्ततः। तस्यां संपात यन्मन्त्री सप्तर्षि पूर्व संख्यया। पूर्व संख्या ष्ठोत्तर संख्ययेत्यर्थः निक्षिप्य कुंभे तांमुद्रामभि षे को तवर्त्म ना आ वाह्य पूजयेदेवीमुप चारैः समाहितः अभिषिंचविनीताय दद्यात्तां मुद्रिका गुरु । प्रयोगान्तरं न्त्री वा रमभः परिजनमे तया पिबेद्दिना दावपि विद्यया सुधीः । अने लम्कोपिकवित्व गर्वितः पराञ्च कीर्तिलभते र्क मासतः । इति सतयामा लकयेत्यर्थः। अस्य नोप देशः स्वयं देवता विग्रहो भूत्वालिपिपोजलमा दायऐं क्लीं सौः अंब वाग्वा दिनीस्खा हा आंसीः क्लीं ऐं एवंस के कवर्णवद्ध्या अकारादी सकारा अन्न सबिन्दु कंजपित्वा सकाराय कारा न्तं विसर्गान्तंज खास बिन्दुसर्गमादिक्षान्तं जपित्वा पिबन् व् उबाका र कुक्षावष्टदलपत्रेषु वर्णानां दीपशिखाब दीप्तिं ध्यायन् त्रिवारंदिनशः संवत्सरपर्ण्यन्तं पिबेदित्यर्थः प्रयोगान्तरंकमलोद्भवैौ पथिर सेव चयापयसा चप कम थथम पिरपि अयुता भिजतमनुनादिनशोति हतांकवि भवतिवत्सरतः कमलोद्भवैौषधिः ब्राह्मीवचा अस्पार्थः । ब्राह्मी रामः रसे स्वसमानं क्षीरं सर्पिश्वस्वचतुभौगांव चाञ्च निष्पीड्यं त्रिभिर्द्धिनैः क्व कथनपाकसिद्धंसर्पिनया माल कयाअयुतसंख्य ४६
For Private And Personal