________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्र.सं. तिल कोक्तप्रकारेण दीक्षां कुर्यात्। अथ वर्णात्मिकां वक्ष्ये दीक्षा मागम चोदिताम् पुं प्रक्र त्यात्मिकावर्णाः शरीरमपि तादृशम्। यत १७ स्तस्मात्तनौन्यस्येद्वर्णानू शिष्यस्य देशिकः। तत्त स्थान यतान्वर्णा न्प्रतिलोमे न संहरेत्। स्व ज्ञाने देवताभावविधाना देशि को त मः। तदाविलीन तत्वोयं शिष्यो दिव्य तनुर्भवेत्। परमात्मनि संयोज्य तच्चैतन्यंगु रुर्द्विया। पश्वा दुत्यद्यतान्वर्णा न्न्य से च्छिष्यत नौ पुनः। सृष्टिक्रमेणविधिवच्चैतन्यञ्चनियोजयेत्। जायते देवता भावः परानंदमयः शिशोः। निवत्निर्जानु पर्यन्तन्तलाद्य रभ्य संस्थिता । जानु तो नाभिपर्यन्तं प्रतिष्ठा व्याप्य तिष्ठति । ना भेः कं गवधि व्याप्ता विद्याशान्तिस्ततः परम्। कं गल्लादपर्यन्तंव्य प्रातस्माच्छिरो वर्ष शांत्य तीतकला ज्ञेयाकलाव्याप्तिरितीरिता । संहारकमयोगेन स्थाना तथा नान्त रेगुरुः संयोज्य वेध यो द्विद्वानाज्ञयाताः शिवावधिः। इयं प्रोक्ताक ला दीक्षा दिव्यभावप्रदायिनी । ततोवेध मयीं वक्ष्ये दीक्षांसंसारमोचनीम् । ध्याये च्छिष्यत नोर्मध्येमूला धोर चतु र्दले । त्रिकोणमध्येविमलेते जस्त्रयविज्टं भिते । बलित्रितयसंयुक्तन्तडित्कोटिसमप्रभाम्। || शिवशक्तिमयीं देवी ज्वे सनमंन्त्र विग्रहाम्। स स्मालक्ष्मा तरां शक्तिंभित्वा षट्चक्रमंजसा। गच्छन्तीं मध्यमार्गेणदिव्यां पर शिवा विधि । वादि सान्तान्द लस्थार्णान्सं हरेत्कमलासने। तंषटूपत्र मये पद्मे ठादिलान्नां क्षान्विते। स्वाधिष्ठाने समायोज्ये वेधये रामः दाज या गुरुः। तान् वणीन् संहरे द्विमैौ तंपुनर्नाभिपंकजे । दशपत्रे डादि फान्तान् वर्णाद्ये योजयेतु रुः। तान्वर्णान् योजये ||१७
For Private And Personal