________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri emandir
घ- संयतीमहावेगंसर्पणरिपुवक्षामि।।ध्याबाजपेसहसंतनष्टचिनःभवेदिपु॥मार्जयंतिसणाङ्के बोर्धन धान्यादिक १७ चिरं॥ध्यावाष्टोत्तरसाहस्संतुजपेद्भाग्यतयायवादीप्यमानोल्कुकेनैवदहंतीचापि वैरिणम्॥ध्याबाजपेतयाम
संभनायांविकेवधः॥त्रिकोणलिखेपूर्वतन्मध्ये वीजमालिखेत्।कोणाग्रेतलिखेल्लूलंतछूलांतर्लिखेन्मनं. तदनेबिलिखेसा यज्येष्ठावरानने॥संपूज्पपिपिवयंत्रंनिशामध्येश्मशानके॥बलिपूर्वखनिलातपनःस्लाज || नं पेन्सनं अष्टोत्तराष्ट्र साहलंदनचित्तेरिटिभखःविरिणरक्षणादेवयांतिवैवस्वतंपदम्॥विद्वेषणेतथादेबिजपे देकायमानसः॥अन्योन्यकलहंसिपंशत्रूणांजायतेधुवम्॥विलोमेनजपेनैवनिरतिःस्मात्सहस्रशः।।नानामन्ने निरतिःस्मात्रयोपिकतेंवीकेअथप्रसंगाकल्पांतरोक्तोधूमावतीमन्नोप्यवशालिन्यते॥क्षपणकत्राषिः। आगछदःमशानवासिनी देवता।यबीजरंशतिःमारणोच्चाटविद्वेषनार्थेजपे विनियोगः।यामि त्या दिषडंगाम्॥हि। भनांकमवर्गाचत्रिनेत्रीसर्पषणाम्॥कपालशूलदपतींचितयेचिंतिवासिनीम्॥ॐपौंधूंधूमावतिउरुचट्ले || विरिविरिभषलअपलविनेनेकोंडेण्कलंनरपिनल्लेअषणुअषणतर्ततकटु ककरविणिविरिगयो एमः कस्वाहा॥तिमन्त्रःजपेतुअयतम्॥सर्षपमिश्रितचरुणादशांशहोमः।अयप्रयोगावस्यते॥प्रेतवासासश, ३३७
यो मता
For Private And Personal