________________
Shrahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri yanmandir
| त्रितं त्वा शत्रु मूत्रे खनेद्यदि । मूत्र स्तंभो भवेत्तद्वन्ना स्तिना स्तिप्रति किया ॥ अथ नदी तरणयन्त्रम् ॥ भूपुर द्वंद्व मालि यमध्ये पार्थिवमक्षरम् ॥ चतुः को णेतु लं का रम र दिक्षु उमालिखेत् ॥ परि तो वायु बीजं च नैरं तपें तुसं स खम्॥ प्रति । ष्ठाप्पानिलं यंत्रे तो यमंतर णेबुधः॥ रुवाय चंज ले देवि तत्परं निम्न गांतरेत् ।। यंत्रोप दिखयंस्थित्वा देव दतं प्रकल्प च॥त्रिवारंमनसामन्त्र जपेदेकाग्रमानसः॥ निम्नः गांतर सातीर्वा सुखग इंति मानवः । अस्यार्थ ॥ प्रथमम टकोणम | लंकारं वहिश्चतुष्कोणे लंकारं अष्ट कोणे टंकारम् ॥ ॐ नमः शरभसाल पक्षिरा जायसर्व भूतमरूपायसर्वमूर्त ये रस रक्षशीघ्रताग्यनारय ॐ श्रीं ह्रीं संलंटलंयंप्रतरणाय स्वाहा । ॐ नमो भगवतेम हा शरभ साल पक्षिरा जायवर बरद | अष्टमूर्तये अखिलमयायपालय पालय भ क बत्सलायप्रणता र्निविनाशनाय उत्तारय उत्तारयशीघ्रमनार ह ||देवदेवाय उत्तारणाय स्वाहा ॥ पंच वारं जपेनैव साल वे शो जगन्मयः ॥ तस्यहस्तं समय नसणारे जलान् ॥ ॥ अथचित्रविद्यामन्त्रः॥ संवर्तक ऋषिः शक्करी तूं दे : चित्रविद्या देवता ॥ तं वीजं ज्जूं शक्ति: इष्ट सिध्यर्थेज • बीजश [क्तिभ्यां करंन्यासः मन्त्रत्रया है। षडंगानि ध्यान ॥ अमलकमलमध्येचंद्र पीठे निषेदण्याम म्टतकलश वीणा भी तिस || द्राग्र हस्ताम् ॥ प्रगत शिरसिपूरं संल दंती सुधायाः शरणम हम पैनी । श्रीवां चित्रवि घाम् ॥ १॥ वं संज्यं रुं श्रीं हीं ॐ भगवति । 藝
For Private And Personal