________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
९१५ शुक मलिकलारूपमा पार्श्वे ॥ वामे विस्तृति शालिनी स्तनतटे विन्यस्य वीणा मुखं तं त्रीं तार विरा बिर्ण सकर जैरफालयं ती नखैः ॥ अद्वे मील दांग में सबलित्तग्रीवं मुखं बिभ्रती मायाकांचन मोहिनी विज ते सागकन्या मयी ऐं ह्रीं श्रीं क्लीं सौः ॐ नमो भगवति श्रीमातंगेश्वरि सर्वजनम
मुख रंजि "निकी हाँ श्रीं सर्वराजवशंकर स्त्री पुरुष वशंक रिसर्वदुष्टमृगवशंकर सर्वतत्त्व वशंकर सर्व लोकवशक अमु केमे वशमानय स्वाहा सौ : क्लीं ऐं ह्रीं श्रीं ऐं इति मंत्रः विद्यागानविद्येश्वर्य प्रथानोयं मंत्रः ॥ अथराजमा तंगेश्वर मंत्र प्रसंगात् शारदातिल को क्तप्रकारेणापि राज मातंगेश्वरी मंत्र विधान लिख्यते ह्रीं श्रीं अनमो भगवती श्री मातंगेश्वरी सर्व जन मनोहरी सर्व सुख राजी सर्व मुखरंजिनी सर्व राजवश करी सर्व स्त्री पुरुष वशं करी सर्व दुष्टमृग वशं करी सर्वसत्व वशं करी सर्व लोक ममुकं मे वशमानय स्वाहा इत्यष्टाशीत्यक्ष रोमंः श्व विद्यावश्य गान फल प्रधानो यंमंत्रः अंगानि मंत्र वर्णान् विभज्यवश्य माणक्रमेण ऋषिध्यानादिकप । रामः निवदेन अथास्य मंत्र स्पन्यासः शिरो ललाट भ्रूमध्य तालु कंठ गलोरसि भुजद्वं हेच जठरे विन्यसे नाभि में १९५ डले स्वाधिष्ठाने गुह्य देशे पादयोर्द निणान्ययोः मूलाधारे गुदे न्यस्येत्यदान्यष्टादशक्रमात् गुणैक हिन्द
For Private And Personal