________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| श्री राज्यानिमिलितानि। अश्वारिअलि । पुनर्मूलमन्त्रेण प्राणायामं कत्वा निजा धारराजद्योनिस्यांदिव्यरूपांमनसाउ पचारैः समभ्यर्च्य ध्यानंवि शेषरूपाद्योनिमुद्रांनि बध्यात्। तत्प्रकार उच्यते। मूलाधारादारभ्यतान्ते जो रूपिणीं सुष नारं श्रेणमूर्धस्य सहस्त्रदलपद्मकर्णिका मध्यस्यषोडशदल मध्यस्थ ध्रुवचन्द्रबिंबाव ध्यू ध्वनीत्वातत्रस्य धुवेंदु बिं बगलित बराम्टत धाराप्लावनसष्टरूपांपुनर्मूलाधारन्त चैवान येत् । एवंविधगमागमस्वयोनिमुद्रेतिनित्या तन्त्रेषु | संज्ञा ॥ पुनर्बाह्य योनिमुद्रा ज्वत्रिपुरसुंद्री विधाने वक्ष्यमाणां प्रदर्श्य पुनर्बाह्यपूजार्थेनव योनि चक्र प्रकार उच्यते । बन्देः परद्वितय बासव योनिमध्य संबंध वन्दि वरुणेश समाश्रिता श्री देव्यर्च नायमुनि मिर्विहितं परैव लोकेसुदुर्लभमिदं नवयोनि चक्रम् ॥ अस्यार्थः । प्रथमं प्रागग्ररूपेणत्रिकोणंविलिख्य पुनस्तन्मध्यत आरभ्य प्रागग्रेणैव एकत्रिकोणंवि | लिख्यतस्य त्रिकोणस्यमध्यतः । प्रथमत्रिकोणाग्रादपरि यंगुलमा नंविसृज्यतत आरभ्यपश्चिमा ग्रंई शानाग्निवरण | गता श्रंप्रथम त्रिकोण प्रणमरे खायाः । बहिर्निर्गतं च संधिवर्मसंयुक्तं च एकत्रिकोणंविलिखेत्। एवंविलिखिते अष्ठ दिसु अष्ट कोणानिम ध्येस कच्च संभूयनव योनयो जायन्ते । अथवा प्राचीदिगग्रेण लिखित मिदञ्च मे वप्रतीचिदिग ग्रेण विलिखेदि त्ये केषां मतम्। पुनर्म ध्ययो नेस्त्रिषु कोणेषुत्रिपुरा भैरवी मन्त्रस्यवि खंडेणेकै कंविलिख्प अवशिष्टा
For Private And Personal