________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsur Gyanmandir
स. सम्भवेद्वपिरोमनाइन्दुः सकारः।पञ्चवर्णीमुनर्यस्याट्रेफार्केन्दुविवर्जितः॥नेत्रहीनःसविजे योदुःखशोकामयप्रदः आदि मध्यावसानेषहंसःप्रासादवाम्भवी प्रासादोदोङ्कारः।।वाग्भवोरेङ्कारः॥हकारोविन्दुमान्जीवोराववापिचतकुलमाजी वःसकारः॥चतुकुलंहङ्कारः।।मायानमामिचपदनास्तियस्मिन्स की लिनः॥एकंमध्येद्यं मूभियस्मिन्नस्त्रपुरंदरोनवियेने समत्रः स्यात्स्तभितःसिद्धिरोधकः अस्त्रंफटकारः।पुरन्दरोलकारःविन्हिवा यसमायुक्तोयस्यमन्त्रस्यमूर्धनि।सप्त पादश्यतेतत्तदग्धमन्वीतमन्त्रावित्। अरू द्वाभ्यान्त्रिभिःषद्भिरभिदृश्यतेसरैत्रिस्तःसोभिहितोयस्यमुखेनप्रणवस्थि तः॥शिवोवाशक्तिरयवागीतारख्यामप्रकीर्तिनः शिवोहकारः।आदिमध्यावसानेषुभवेन्मार्णचतुष्टयां यस्यमन्त्रस्यमलिनो) मन्त्रविनंविवर्जयेत्।यस्यमध्येदकारोवाक्रोपोवामूर्धनिहियाक्रोपोह वीजम्॥अान्नितिमन्त्रम्यतिरस्कृत-उदीरितः। *यंप्रसुखेशीर्षवषउलाञ्चमध्यगमायस्पस्याद्भेदितोमन्त्रस्त्याज्यःसिडिएस रिमिः।त्रिवर्णोहंमहीनोयःसुषुप्तःसउदा हतः।मन्त्रोवाप्यथवावियासप्ताधिकदशातरः।।फटकारपञ्चकादियोमदोन्मत्ततीरितः॥तहस्त्रंस्थितमध्येयस्यम नःस मूर्छितः॥विरामस्थानगंयस्सहतवीर्यःसकथ्यते॥पञ्चकेत्यत्रापिमंबध्यते॥आदीमध्येनथामूर्धिचनुरस्त्रियुतोमा रा में: नुः। ज्ञातव्योभीमइत्येषयः स्यादष्टादशाक्षरः॥एकोनविंशत्योवायोमन्त्रस्तारमयनःहिलैग्वाड-शबीजा यस्तंप्रजस्त 3
For Private And Personal