________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri mandir
कामायै० प्र.सं. ऐश्वर्याय वरदाय० इसे तान् दक्षिण कंठांसपा व कटिपादेषु अधर्मायः अज्ञानाय आ वैराग्यायः अनैश्वर्य्यायः अ ६२ बरदाय तमः । इत्तिवामकं ठोस पाकिटिपा देषन्यसेत् । इक्छा ० ज्ञानायै०क्रियायें कामिन्यै०कामदायिन्यै० र ति प्रियायै० नं दाये मनोन्मन्यै० इति न वशक्तयः एताः हृदये अष्टदलेषु नवमीं कर्णिकायाञ्चन्य स्त्वा पुनः न वयोन्य नाय नमः। इति व्याप्पन व्योनिन्यासमाचरेत् । मन्त्रस्य बीज त्रयैः श्रोत्र द्वयचिन के षु प्रथम पर्यायः । शंख द्वयास्येषु द्वितीयः । शंखद्दरांना मअपांगयोरधः प्रदेशः नेत्रद्य प्राणेषु टतीयः अंसदय हृत्सु चतुर्थः। कूर्पर दमकुक्षिषु पंचमः। जानुयांडेषु षष्ठपाद गुह्येष सप्तमः । पार्श्वदय हसु अष्टमस्त नद्वय कंठेषु नवमः एवन क्यो निन्या संकत्वा पुनः द्वादशशक्ति न्यासः ऐं वामा ये० ज्येष्ठायै०र •एंअं विकायैइति हत्कोण रेखा त्रयेमध्येचन्यसेत् । इच्छाये ० ज्ञानायै कुन्नि कायै०हत्कोण बाह्मे षुमध्ये चन्यस्येद्वि विष । दून० सर्वानंदायै० इति कोण त्रितये मध्ये चन्यसेत् । द्वादश शक्ति न्यासं कृत्वा पुनश्चतुः पी उन्यासः ऐं क्लीं सौः इति वाला बी जत्र यान्ते कामरूपपी ठाय नमः। बाला प्रथम बीजा न्ते जालं धूपी ठायनमः । बालाद्वितीय बीजान्ते पूर्णगिरिपी ठाय नमः । बालाट तीयबीजान्ते उड्याणपीठाय नमः । इतिशिरोल ला ट हृदयगृह्य के षपीठ चतुष्ट रामः यंन्यस्त्वा पुनः बाला प्रथम बीजान्ते परायैनम बालाप्रथमबी जान्ते अपरायै. बाला प्र० ते परापरायै सौः इतिप्रासादपरा ६२
पक्रियाय०
For Private And Personal