SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri mandir कामायै० प्र.सं. ऐश्वर्याय वरदाय० इसे तान् दक्षिण कंठांसपा व कटिपादेषु अधर्मायः अज्ञानाय आ वैराग्यायः अनैश्वर्य्यायः अ ६२ बरदाय तमः । इत्तिवामकं ठोस पाकिटिपा देषन्यसेत् । इक्छा ० ज्ञानायै०क्रियायें कामिन्यै०कामदायिन्यै० र ति प्रियायै० नं दाये मनोन्मन्यै० इति न वशक्तयः एताः हृदये अष्टदलेषु नवमीं कर्णिकायाञ्चन्य स्त्वा पुनः न वयोन्य नाय नमः। इति व्याप्पन व्योनिन्यासमाचरेत् । मन्त्रस्य बीज त्रयैः श्रोत्र द्वयचिन के षु प्रथम पर्यायः । शंख द्वयास्येषु द्वितीयः । शंखद्दरांना मअपांगयोरधः प्रदेशः नेत्रद्य प्राणेषु टतीयः अंसदय हृत्सु चतुर्थः। कूर्पर दमकुक्षिषु पंचमः। जानुयांडेषु षष्ठपाद गुह्येष सप्तमः । पार्श्वदय हसु अष्टमस्त नद्वय कंठेषु नवमः एवन क्यो निन्या संकत्वा पुनः द्वादशशक्ति न्यासः ऐं वामा ये० ज्येष्ठायै०र •एंअं विकायैइति हत्कोण रेखा त्रयेमध्येचन्यसेत् । इच्छाये ० ज्ञानायै कुन्नि कायै०हत्कोण बाह्मे षुमध्ये चन्यस्येद्वि विष । दून० सर्वानंदायै० इति कोण त्रितये मध्ये चन्यसेत् । द्वादश शक्ति न्यासं कृत्वा पुनश्चतुः पी उन्यासः ऐं क्लीं सौः इति वाला बी जत्र यान्ते कामरूपपी ठाय नमः। बाला प्रथम बीजा न्ते जालं धूपी ठायनमः । बालाद्वितीय बीजान्ते पूर्णगिरिपी ठाय नमः । बालाट तीयबीजान्ते उड्याणपीठाय नमः । इतिशिरोल ला ट हृदयगृह्य के षपीठ चतुष्ट रामः यंन्यस्त्वा पुनः बाला प्रथम बीजान्ते परायैनम बालाप्रथमबी जान्ते अपरायै. बाला प्र० ते परापरायै सौः इतिप्रासादपरा ६२ पक्रियाय० For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy