SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वनि ॥ अथान्यामपि वक्ष्यामिप्रकारं भुविदुर्लभं वायु मडंल मालिख्य पूर्ववहु चिरंसुधीः तन्मध्ये वायुमालि ख्यसा ध्यकार्यसमन्वितं वायव्यास्त्रेणसं वेष्टय मन्त्रार्णा वायुसंयुतान्। विदुषक्रम शोलिख्य त. हा ह्ये स्त्रेण वेष्टयेत् तद्वाये | वायुना वेष्ट्य बीज मग्नेश्च तद्बहिः ततः पार्थिवमालि ख्प तद्वै खा स्वस्त्र मालिखेत् । कन के सीसप देवाताम्रपत्रथवा लिखेत् उच्चाट नंभवेत्सघोनात्र कार्याविचारणा अयमर्थः प्रथमंषट्कोणंविलिख्यतन्मध्येयं इति विलिखेत् । तन्म अध्येसाध्य नामादीन् विलिखेत्। पुनस्तद्वह्निर्वायव्यास्त्रेण वेष्टयेत् । पुनस्त द्व हिरे का दश विं दूनापरि तो विलिख्य तन्मध्ये यं यं इति सर्वत्र विलिख्य तेषांमध्ये दुपुंसिव वेना म्वा विणिर्गादुः इत्येतान्यक्षराणिक मैण विलिखेत्। पुनस्त दा ह्ये वायव्यास्त्रेण वेष्टयेत् । तद्वा ह्ये यंयं इस नेनवेष्टयेत् । तद्वा ह्ये रं रं इस नेन वेष्टयेत् । वद्बहिश्चं तुरश्रं विलिख्प त स्परे खायां वायव्यास्लं वि लिखे । एवंसी सादि विलिख्मसाध्यमंदिरे निश्वन्यात् शत्रूच्चाटनं भवति । अथवाय व्यास्त्रमन्त्रो लिख्यते। पंययये यंये ययेयं ययं यं यं यं येयेयः इति वायव्यास्त्र मन्त्रः सप्तदशार्णः ॥ अथवायव्यास्त्र मन्त्रप्रसंगात्। वायुवी जमप्यत्रयो ग्प्ता वशा ल्लिख्यते । कि किंध ऋषिः अनुष्टुप् छंदः महाभूत वायुर्देवतायं तिमन्त्रः । अथ वायु वीजप्रसंगा तू अग्नि वीजमप्यत्र लिख्यते । अग्नि वीजस्य । काश्यप ऋषिः । गायत्री छंदः । वैश्वा For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy