SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir निदेवस्य जारिधः समर्चयेन् कल्प मंजर्यैनमः इतिजर्वोरुपरि एवंषयमार तिः अंगैहितीयारतिरुक्मिण्येस त्यभामायै नाग्नचित्यैसुनंदायै मिन्त्रविदायेसुलक्षणायैजांववसैसुसीलायै रतिर ती पारनिःसनासांकरटतायुष ॥ वर्णायुधयःपागुताष्टादशासरीविधा नोक्तवदेवप्नः। वासुदेवायणत्यात्मनेसंकर्षणायश्रियात्मनेप्रद्युम्नाय वागात्म ने अनिरुडायरत्यात्मने इतिचतुर्थ्यारतिः पुनःवासुदेवायप्रद्युम्नायसंकर्षणाय अनिद्धाय इतिपूर्वादि सरस्वत्यैत्रीत्यै इनिआग्नेयादिसुरवपंचम्याटतिःमंदाग्यपारिजातायसंतानायहरिचंदनाय इति पूर्वादिद सुकेत क्यकरवीराय उशीगय हरिचंदनाय विदिक्षकत्सहमाय इतिमध्ये इतिषष्ट्यारतिपद्मायमहापपद्मायमकरायक छपायशंवाय कंदाय नीलाय मुकंदाय ऐक्लींसोः षोडशसहसपनिमोनमाइतिसप्तभ्यारति केशानायनारायणायममी धवाय गोविंदाय विसवेमधुसूदनाय त्रीविक्रमाय वामनाय श्रीधराय हृषीकेशायपद्मनाभाय दामोदरायरत्यष्टम्पारतिः॥ मत्स्यायकूर्माय वरा हाय रसिंहाय वामनाय परशुरामायबलभदरामायाकलाय कल्किनेरवंनवम्यारतिः इंदादिमि दशमी वच्चादिभिरेकादशी ऐगवतायपुंडरीकाय वामनाय कमदायअजनायपुष्यंताय सार्वभोमायरुप्रतीकायरते दिग्गजैहदश्यारतिःएवमावरदेवताःसमर्चपुनःजितंतेपुंडरीकाक्षनमस्तेविश्वभावनसुब्रह्मण्यानमस्तेस्तनमः For Private And Personal
SR No.020571
Book TitlePrapanchasara Sangraha
Original Sutra AuthorN/A
AuthorGiryanendra Saraswati
PublisherGiryanendra Saraswati
Publication Year
Total Pages755
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy