________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
कमेश वाध्यात्वाप्रातःकालीन पूजामारभेनपाउपूजावाहनोपचारपदानादयःसर्वेपिपूर्वोक्तसामान्य कालपूजा विधानोक्तनदेवावरणानामे वविशेषःतत्रप्रथमपंचांगैःप्रथमावरणैःसमर्चयेत् त त्रस्थानानिप्रागुकवदेवपन रिंदादिमिाहितीयार तिःवजादिभिस्टतीयाएवमावरणत्रितये नसमर्चयेत् तत्रातर्निवेबद्रव्यमाह सितामो
वीनेश्वरप्राविमिश्रेणदोग्धेनसंपीणयेतंदतिरवंसंपूज्यपनःकेवलदधिध्यावागलामाश्रतदान घ्यावाजुलेनअष्टाविंशनिवारंश्रीलप्सस्यमुखसंतर्पयेत् तर्पणप्रकारस्तरपरिष्टाहस्य नेएवंप्रातःसंपूज्यतर्ण चाष्टोत्तरसहसंनित्यशःप्रजप्यात् एवंप्रातःकालीनपूजाविधिः ॥ अथमाध्यंदिनपूजा विधिलिख्यते। अथम ध्यान्ह कालपूजार्थध्यानमुच्यतेमध्यदिनेजपविधानविशिष्टरूपंवयंसरर्षिवनिखेचरिमुख्यरंदर तिकमदीपि कायांपंचमपटलोक्तप्रकारेणवावेद्यं देवैर्मुकंदविकसितेत्यादिप्रपंचसाराक्तध्यानेनबाध्यात्वामध्यान्ह काल पूजी कर्यात्तत्रकमदीपिकोक्तध्यानानि अतिविम्नागणि तस्मातान्य त्रनलिख्यते तस्मात्प्रपंचऐसध्यानेनैवध्येयाः।। अत्रापि पीठावाहनोपचारादयः पूर्ववदेव आरतौविशेषःदामायसुदामायवसुदामायकिंकिणिदामाय इतिपूर्वादि) दिसुपथमारनिः। अंगैईि तीयारनिःरुक्मिण्याद्यष्टमहिषीभिःपाक्सामान्यकालपूजाविधानोकाभिस्टतीयारतिःप
For Private And Personal