Book Title: Sutrkritang Sutram Dwitiya Shrutskandh
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600435/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं // अर्हम् // नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 1 // ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/२॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। द्वितीय: श्रुतस्कन्धः प्रकाशक: श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 इ.स. 2012 प्रतयः 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 2 // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/२॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः।। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः / / ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः / / || तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। द्वितीयः श्रुतस्कन्धः धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाssशीर्वाददातार: ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतय: पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शका: सूरिश्रीरामचन्द्र-महोदयपट्टालङ्कार-पूज्याचार्य-श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतय: पूज्याचार्यदेव-श्रीमद्विजयहेमभूषणसूरीश्वराः सम्पादकाः पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ आशीर्वादः श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 3 // // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्र शासनं विलसत्यतितमाम्। भगवतां जिनेश्वराणां विरहकाले तेषांवचांस्युपजीव्यैवाराधना साध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सवैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतांशास्त्राणामध्ययनार्थं पात्रता-2 निवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति / तदितररूपाणिशास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहं योगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमण-3 श्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीन गीतार्थः स्वीकृता, केवलं निगूढरहस्यानांछेदसूत्राणां मुद्रणं नाहतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुटः सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणि सम्पादितानि।तत्परम्परायामिदंसम्पादनंस्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्य श्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वधात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम्। श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्घन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आदृत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो Page #6 -------------------------------------------------------------------------- ________________ आशीर्वाद: श्रीसूत्रकृताङ्ग 8 चमक ऽयमेवमेव लाभान्वितोभवत्विति भृशमाशास्यते। नियुक्तिश्रीशीला० अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंधे। वृत्तियुतम् श्रमणैश्चागमानाममीषामुपनिषद्भूत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः। श्रुतस्कन्धः 2 तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं० 2064 वीर सं० 2534 पोष सुद 13 // 4 // // 4 // Page #7 -------------------------------------------------------------------------- ________________ | प्रकाशकीयम् श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 ॥प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः॥॥श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः। ॥नमामि नित्यं गुरुरामचन्द्रम्॥ प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे। श्रीपालनगर नामने सार्थक करतुं अमाऊं ट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरतूंछे। वि.सं. 2056 नी सालमांट्रस्टना ज्ञानद्रव्यना सव्यय माटे विनंति करतांसुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओ आगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो / ज्ञानखाताना द्रव्यनो सद्व्यय अनेसाधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजा पासे जई आज्ञा मेळवी, संपादनकार्यमाटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्तिविजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत् रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो।सुंदर अनेटकाउ कागळ तेमजसुवाच्यटाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योनुं सतत मार्गदर्शन अने श्रीयुत् रमणभाईनी जहमत अत्यंत स्तुत्य छ। श्रीपालनगर उपाश्रयमांज अलगरीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयु, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टिनुं सिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी। पवित्रताना हेतुथी बहेनो // 5 // Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 6 // पासे आ कार्यनो प्रतिषेध निर्णीत को अने आगमकक्षमां पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र पुरुषवर्गनां आपरेटरो- एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुंस्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादन- छ। प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथागप्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिओको छ जेनो श्रेय तोतेओना फाळेज जाय छ। अन्य संशोधको अनेसंपादनोनो आसंपादनमां उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोजेको छ। गणिपिटक ओटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति / तेनो दुरुपयोग न थाय माटे साधु-साध्वीभगवंतोने उपयोगमा आवतांज्ञानभंडारो तथा पू. आचार्यादि गुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की कर्युछे। ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं० 2063 वीर सं०२५३३ // 6 Page #9 -------------------------------------------------------------------------- ________________ सम्पादकीयम् श्रीसूत्रकृताचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 7 // // सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः। देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरं संयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयं ज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। श्रीसूत्रकृताङ्गे प्रथमश्रुतस्कन्धे योऽर्थः समासतोऽभिहितोऽसावेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते। पूर्वश्रुतस्कन्धे / योऽर्थ उक्तः स एवानेन द्वितीयश्रुतस्कन्धेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यते। तस्मिन् सप्त महाध्ययनानि प्रतिपाद्यन्ते। प्रथमे पुण्डरीकाध्ययने पौण्डरीकोपमया स्वसमयगुणव्यवस्थापनम् / पुण्डरीककण्डरीकयोर्धात्रोर्महाराजपुत्रयोः सदसदनुष्ठान-8 परायणतया शोभनत्वमवगम्य तदुपमया यच्छोभनं तत्पौण्डरीकमितरस्तु कण्डरीकमिति। द्वितीयं क्रियास्थानाध्ययनम् / यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते। द्वादशसु क्रियास्थानेषु अधर्मपक्षोऽवतार्यते, त्रयोदशे क्रियास्थाने धर्मपक्षाऽवतारः। तृतीये आहारपरिज्ञाख्याध्ययने कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहितेनान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यम् / धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः,सच मुमुक्षुणोद्देशकादिदोषरहितो ग्राह्यः / चतुर्थे प्रत्याख्यानक्रियाख्याध्ययने यत्तृतीये आहारागुप्तस्य कर्मबन्धोऽभिहितोऽत्र तत्प्रत्याख्यानं प्रतिपद्यते / यदिवा तृतीये उत्तरगुणसंपादनार्थं शुद्धतराऽऽहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यानसमन्वितस्य भवतीत्यत आहारपरिज्ञाऽनन्तरं प्रत्याख्यान // 7 // Page #10 -------------------------------------------------------------------------- ________________ सम्पादकीयम् | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 8 // क्रियाऽध्ययनम् / पञ्चममाचारश्रुताऽध्ययनम् / प्रत्याख्यानक्रिया आचारसंव्यवस्थितस्य सतो भवतीत्याचारश्रुताऽध्ययनं प्ररूपितम् / षष्ठं आर्द्रकीयाध्ययनम् / पञ्चमे आचारानाचारयोः स्वरूपंप्रतिपादितं तच्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूतश्चाईकः प्रतिपाद्यते अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयत्न: कार्यः, यथाऽऽर्द्रकुमारेण प्रयत्नः कृतः। इत्युपदेशरूपं आर्द्रकीयाध्ययनम् / सप्तमं नालन्दाऽध्ययनम् / पूर्वंसकलेन सूत्रकृताङ्गेन साध्वाचारःप्ररूपितोऽत्र तु श्रावकविधिरुच्यते / एवं साधुः श्रमणसूत्रे तेवीसाए सूयगडज्झयणेहिं सूत्रेण सूत्रकृताङ्गे त्रयोविंशत्यध्ययने य आचारः प्ररूपितस्तस्य वितथाचरणे प्रतिक्रमणं करोति / द्वितीयश्रुतस्कन्धे दृष्टान्तद्वारेण आचारप्ररूपणामवगम्य शिथिलाचारं त्यजन्तो भव्यजीवाः आचारवन्तः स्युरिति प्रार्थना। पू. श्रुतोपासक मुनिराजश्री जम्बूविजयेन संशोधिताः पाठा गृहीताः सन्ति मुद्रिताश्च पाठाः टीप्पण्यां (मु०) संज्ञया स्थापिताः सन्ति / मुनिपुण्यकीर्तिविजयोगणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं० 2063 वीर सं० 2533 // 8 // Page #11 -------------------------------------------------------------------------- ________________ श्रीसूत्र श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 1 // कृताड़ा विषयानुक्रमः // श्रीसूत्रकृताङ्गसूत्रस्य विषयानुक्रमः॥ द्वितीयश्रुतस्कन्धस्य सूत्राणि-१-६७(६३६-७०२)+६८-८१(७९१-८०४)-८१,सूत्रगाथाः-१-३३(७०३-३५)+१-५५(७३६-९०)-८८, नियुक्ति गाथा:-१४२-२०५(६४) क्रमः विषयः सूगा० नियुक्तिः पृष्ठःः | क्रमः विषयः सूगा० नियुक्तिः पृष्ठः // प्रथम सूत्रम् 1-15 वनस्पतिपुण्डरीकेण श्रमणेन चाधिकारः, पौण्डरीकाध्ययनम् / / (636-650)142-164 489-556 शुभस्य पुण्डरीकता अशुभस्य महच्छब्दनिक्षेपाः (6) कण्डरीकता। - 142-157490-491 अध्ययनशब्दनिक्षेपाः (6) 1.0.2 वापीपुण्डरीकनिरूपणं प्रथमपुरुष: पुण्डरीकशब्दनिक्षेपाः (8) कर्दमे निमनः तं तथा विधं दृष्ट्वा गणनसंस्थाने द्रव्ये एकभविकादिः, आगताः क्रमेण द्वितीय-तृतीयचतुर्थाः प्रवरास्तिर्यगाद्याः, जलचराद्याः, अपि तथैव तथाभूतेषु अर्हदाद्याः, भवनपत्याधाच, अचित्ते तीरस्थभिक्षु- 1-6 कांस्यदूष्याद्याः, देवकुर्वादीनि क्षेत्राणि, शब्देनोत्पतनम् / (636-641) - 495-498 काले प्रवरभवकायस्थितयः, 1.0.3 ज्ञातार्थप्रश्ने कथनोपक्रमः 7(642) - गणनायां रज्जुः, (परिकर्मादिगणितं 1.0.4 लोक:पुष्करणी, कर्म उदकंदशधा), संस्थाने चतुरस्र- भावे कामभोगा: कर्दमाः, जनजानपदाः प्रवरभाववन्तो ज्ञानादिमन्तो मुनयो वा, पुण्डरीकाणि, राजा पद्मवरपुण्डरीकं, 503 Page #12 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 2 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः अन्ययूथिकाः पुरुषचतुष्कं- धर्मो भिक्षुः, 1.0.8 चतुर्थः पुरुषो नियतिवादि (नियतिधर्मतीर्थ तीरं- धर्मकथा शब्दः, वादनिरास:) 12(647) - 527-528 निर्वाणमुत्पादः। 8(643) - 504 1.0.9 आर्याद्या नराः, भिक्षायामुपस्थितः, राजस्वरूपं- पर्षत्स्वरूपं अर्वाक् प्रव्रज्याया: सङ्कल्पः, तज्जीवतच्छरीरवादिमतं प्रव्रज्यायां कामभोगानाश्रयणंअसिकोश्यादिदृष्टान्तैः भेदेनानु अत्राणत्वात् अन्यत्वात् मातापित्रादीना पलम्भात्, क्रियादेरनभ्युपगमः, बहिरङ्गत्वंदुःखामोचकत्वात् अत्राणत्वात् निष्क्रान्ताः, श्रमण ब्राह्मणतया अन्यत्वात् हस्तादेरप्यन्यत्वादि, जीवाजीवऽशनादिना स्वमतस्थेभ्यः पूजाऽवाप्तिः, त्रसस्थावरज्ञानम्। 13(648) - 533-535 अर्वाक्प्रव्रज्यायाः सङ्कल्पः, 1.0.10 गृहस्थान्यश्रमणब्रह्मणानां (अनार्यक्षेत्राणि)। 9(644) - 505-508 सारम्भकामपरिग्रहवत्त्वेऽपि पश्चभूतवादी (नास्तिकः) अहं तन्निश्रया ब्रह्मचारी द्वितीयः। 10(645) - 515-516 सोऽन्तकारकः। 14(649) - ईश्वरकारणिकस्तृतीयः, |1.0.11 दण्डादीनां कुट्टनादौ पुरुषाद्यादिको धर्मः गण्डाऽरति असातवत् सर्वकायानाम सातमिति वल्मीकवृक्षपुष्करिणी बुद्दृष्टान्तः, न हन्तव्या इत्यादिः अतीताधर्हतामुपदेशः, द्वादशाङ्गी न सत्या, सत्या,(ईश्वर अक्रियादिगुणे भिक्षुर्देव:सिद्धो वा स्यात्, कर्तृत्वनिरास:)। 11(646) - 521-522 शब्दादेर्विरतः, त्रिविधं त्रिविधेन 541 Page #13 -------------------------------------------------------------------------- ________________ क्रमः पृष्ठः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 3 // कृतास्या विषयानुक्रमः 557 2.860 562 विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः हिंसायाः परिग्रहात् साम्परायिकात् संयमस्थानेन चाधिकारः (ईर्यापथिक्याऽपि), औद्देशिकादेच, परकृतादिभोजी, क्रियाभिः प्रवादिपरीक्षा। - 165-168 उपस्थितादिभ्यो धर्मकथको नान्यत्र 2.0.2 धर्माधर्मावुपशान्तानुपशान्ती, अर्थदण्डादीनि कर्मनिर्जरायाः, श्रोतुः धर्मः त्रयोदश क्रियास्थानानि (वेदनाऽनुसमुत्थानादि। 15(650) - 544-546 भवचतुर्भङ्गी)। 16(651) - 12 जिनोपदेशेन सिद्धिरित्यधिकारः, 2.0.3 आत्मज्ञात्यादिचक्रिण्यपि महाजननेतेति अधिकारः, हेतोरर्थदण्डः। 17(652) - भारितकर्मणामपि जिनोपदेशात्तद्धवेन 2.0.4 र्चाऽजिनाद्यन्तरेण हिंसाभयपुत्रपोषणामोक्षः, दुर्लया वापी पाच द्यन्तरेण श्रमण ब्रह्मणवर्त्तनामन्तरेण त्रसस्थावरविद्यादिभिरपि, जिनविद्यया घातोऽनर्थदण्डः। 18(653) सिद्धिः पुण्डरीकाणाम्। - 158-164 555 2.0.5 हिंसासंभावनया वधो हिंसादण्डः, // द्वितीयं क्रिया- सूत्रम् 16-42 मृगवधादिसङ्कल्पे तित्तिरादिवधोऽस्थानाध्ययनम्॥ (651-677) 165-168557-627 कस्माद्दण्डः, ग्रामघातादौअस्तेनवधे बन्धमोक्षमार्गाभ्यामधिकारः, दृष्टिविपर्यासदण्डः,आत्मादिहेतोप॑षावादे मृषाप्रत्ययः, अदत्तादाने च तत्प्रत्ययः, द्रव्ये एजना क्रिया, भावे प्रयोगोपायकरणीयसमुदानेयापथ स्वयमेव हीनदीनत्वादिना क्रोधादावध्यात्मसम्यक्त्व-सम्यग्मिथ्यात्वमिथ्यात्वाख्याः प्रत्ययः, जात्यादि (8) मदेग दिर्मान८, स्थाननिक्षेपाः (15) (सामुदानिक्या प्रत्ययश्वासी, मित्रादिषु महादण्डेन 563 2.0 Page #14 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 4 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः दण्डपाशित्वादिः, मित्रदोषप्रत्ययश्च दण्डः, धिग्जीवितादिमाननं- तेषामन्नादिसंपत्तावपि गूढाचारादीनां मायाप्रत्ययः, आरण्यिकादीनां दुर्लभबोधिता, अधर्म 31-32 मूर्खादिमतां 19-28 स्थानस्याऽनार्यत्वादि।(६६६-६६७) - 586-592 लोभप्रत्ययश्च दण्डः / (654-663) - 565-577 2.0.9 श्रमणानां धर्मस्थानम्। 33(668) - ईर्यापथिकीस्वरूपं- अतीताधर्हतां |2.0.10 आरण्यकादीनां मिश्रस्थान त्रयोदशक्रियास्थानभाषणं अनार्यादिगुणम्। 34(669) अन्त्यस्थानसेवनं च। 29(664) - 579-580 2.0.11 महेच्छारम्भादिमन्तो, वधच्छेदादि भौमादि (65) विद्याप्रयोगोऽन्नपान प्रवृत्ताः, कुतोऽप्य प्रतिविरताः, वस्त्रलयनशयनकामभोगार्थ येषां तेऽनार्या: बाह्याभ्यन्तरपर्षदोरपि तीव्रभाविन्येडमूकाश्च / 30(665) - 582-583 दण्डकारकाः, मूर्छादिगुणा आत्मादिहेतोरनुगामित्वादिना नरकगामिनः। 35(670) (14) नायकसहोषितौ प्रतिसन्धाय 2.0.12 नरकस्वरूपम्। 36(671) - 608 हननाधुपाख्याने महापापादिः, तित्तिरादेः 2.0.13 पर्वताग्रवृक्षवत् शीघ्रपातिता, घातादिः, शस्यज्वालनं- घूराकर्त्तनं कृष्णपक्षिता उष्ट्रशालादिदाहः कुण्डलाद्यपहारः, दुर्लभबोधिता च। 37(672) - श्रमणब्राह्मणच्छत्राद्यपहारः, तत्र निःशङ्कतया 2.0.14 अनारम्भादिगुणाः, सर्वतः स्वयमेव प्रवृत्तिः, श्रमणब्राह्मणाना कलङ्कदान प्रतिविरताः, ईर्यासमित्यादिच्छिन्नतिरस्करणं- पुरुषवदनं- अशनाद्यदानं शोकान्तगुणाः, कांस्यपात्रादिवत् Page #15 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 नक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः निरुपलेपतादिमन्तः, अण्डजादि मोक्षमार्गः। 41(676) - 621-622 प्रतिबन्धरहिताः, औपपातिकोक्तगुणाः, |2.0.18 द्वादशभिः क्रियास्थानैर्न सेधनादि, अस्नानादन्तधावनाद्याचाराः, किन्तु त्रयोदशेन स्थानेन, मानापमानादिसहाश्च मुच्यन्ते इत्यात्मार्थित्वादिगुणो महर्द्धिकादिगुणेषु देवेषु भिक्षुः। 42(677) - 625-626 वा जायन्ते। 38(673) - 610-6123 // तृतीयमाहार- सूत्रम् 43-62 2.0.15 अल्पेच्छादिगुणाः, प्राणाति परिज्ञाऽध्ययनम् // (678-697)169-178628-661 पातादिदेशाद्विरताः, 3.0.1 अन्तक्रियास्थाने सदाहारगुप्तिः, अभिगतजीवाजीवादिगुणाः, आहार आधारः, सच दोष रहितः, प्रत्याख्यातभक्ताः, महर्द्धिकादिषु आहारनिक्षेपाः (5) द्रव्ये सचित्तादिः, देवा भवन्ति स मिश्रपक्षः, (धर्मानुरागे क्षेत्रे नगरस्य जनपदः, भावे परिवाइक्तस्त्री ओजोलोमप्रक्षेपैः, ओजआदेः दृष्टान्तः)। 39(674) - 613-615 स्वरूपं-तत्स्वामिनः, तत्कालः, 2.0.16 अधर्मपक्षे तत्साधनं- (केवलिन आहारसिद्धिः) 363 पाषण्डिनः। 40(675) - 618-619 अनाहारकालश्च, 2.0.17 अहिंसाप्रतिपादनं परिज्ञानिक्षेपातिदेशः। - 169-178628-629 अङ्गारपात्र्यादानदृष्टान्तोपनयौ, 3.0.2 बीजकायचतुष्टयं-पृथिव्यादिहिंसाफलं-सर्वप्राणादीनामहिंसादिः शरीराण्याहाराः, पृथ्वीयोनिकवृक्षेषु Page #16 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 6 // नुक्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः वृक्षाः, वृक्षयोनिकवृक्षेषु वृक्षाः उत्पत्तिराहरश्च। 57(692) - 651-652 वृक्षयोनिकेषु मूलादीनि 3.0.5 कलेवराश्रितानामुत्पत्त्यादि, वृक्षयोनिकेष्वध्यारुहाः विष्ठाद्युत्पन्नानां तिर्यक्शरीरोवृक्षयोनिकेष्वध्यारोहेष्वध्यारोहा: त्पन्नानामुत्पत्त्यादि। 58(693) - 654 अध्यारोहयोनिकैष्वध्यारोहा: 3.0.6 त्रसस्थावरशरीरेषु वातकायेऽप्कायोत्पत्त्यादि, अध्यारोहयोनिकेष्वध्यारोहेषु उदके च, उदकयोनिके उदके च, मूलत्वादीनि, पृथ्वीषु तृणत्व- पृथ्वी उदकतया त्रसप्राणतया योनिकेषु तृणेषु तृणत्वं- तृणयोनिकेषु तृणेषु चोत्पत्त्यादि। 59(694) - तृणत्वं- तेषु मूलत्वादीनि, एवमौषधीना 3.0.7 सस्थावरशरीरेष्वग्नितया हरितानामपि पृथिव्यामागत्यादीनि, इत्याद्यालापकत्रयं- वायुकाये उदके वृक्षतया उत्पत्तिः, शेषंपृथ्वी वृक्षवत्, आलापकचतुष्टयम्। 60(695) उदकेषु उदकावकादियोत्पत्तिः, 3.0.8 तत्रस्थावरशरीरेषु पृथ्व्यादि / सर्वेषु त्रसप्राणत- 43-55 40 तयोत्पत्यादि। 61(696) योत्पत्तिराहारक्ष। (678-690) - 637-641 | 3.0.9 प्राणिनां कर्मवशात्परस्परं कर्मभूमिजादि गमागमः। 62(697) मनुष्योत्पत्त्यादि। 56(691) - 648-649 4 // चतुर्थं प्रत्या- सूत्रम् 63-67 जलचर-चतुष्पदोर:परिसर्प ख्यानाऽध्ययनम्॥ (698-702) 179-180 662-681 भुजपरिसर्पखेचराणां भेदा 4.0.1 प्रत्याख्याननिक्षेपाः (6) Page #17 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गस्य विषया श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 7 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः मूलगुणैरधिकारः, तत्प्रत्ययिकी अबहुश्रुतस्य विराधना, अप्रत्याख्यानक्रिया। - 179-180 662 अनगारश्रुतमित्यपि नाम - 181-183 682 4.0 आत्मनोऽप्रत्याख्यानित्वादि 5.0.2 अनाचारस्यानाचरणम् / 1(703) - 683 एकान्तसुप्तत्वान्तम्। 63(698) - 663 5.0.3 अनाद्यनन्तयोः, शाश्वतावधकदृष्टान्तेनाप्रवृत्तावपि शाश्वतयोर्टष्टावनाचारः, दण्डसिद्धिः। 64(699) - 665-666 सर्वशास्त्रव्यवच्छेदे सर्व प्राणेष्वसादृश्ये 4.0.4 अष्टजीवादिप्रत्ययानि ग्रन्थिकत्वे शाश्वतत्वे चानाचारः, कथं पापस्थानानि, तत्र क्षुल्लकमहाकायवधे सदृशासदृशकर्मणि, सञ्जयसज्ञिदृष्टान्तेन हिंसादिसिद्धिः आधाकर्मभोगे उपलेपानुपलेपयो:, (सङ्ख्यसजिनो- 65-66 औदारिकाहारककार्मणेषु वीर्यास्तित्वनास्तित्वयोः, रन्योऽऽन्यानुगमः)। (700-701) - 672-674 लोकालोकयोर्जीवाजीवयोर्धर्माधर्मयोर्बन्धमोक्षयोः आत्मौपम्येन सर्वेषां पुण्यपापयो:आश्रवसंवरयोः वेदनानिर्जरयोः दण्डादिभिरसातं-तन्न क्रियाऽक्रिययोः क्रोधमानयोर्मायालोभयोः हन्तव्या इत्यादि धर्मो प्रेमद्वेषयोः चातुरन्तसंसारस्य देवदेव्योः ध्रुव: साधुस्वरूपं च। 67(702) - 680 सिद्ध्यसिद्ध्योः सिद्धिस्थानस्य साध्वसाध्वोः // पञ्चममना- सू०गा०१-३३ कल्याणपापयोश्वास्तित्व- 2-28 चाराऽध्ययनम् // (703-735) 181-183 682-710 नास्तित्वयोर्न व्यवहारः।(७०४-७३०) - 684-704 आचारनिक्षेपाः (4) 5.0.4 कल्याणित्वे पापित्वे च न व्यवहारः, // 7 // Page #18 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीसूत्रकृताङ्गस्य विषयानुक्रमः श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 8 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः बाला न जानन्ति च वैरं, त्रिदण्डिहस्तितापसैराकस्य सर्वस्याक्षयत्वे दुःखित्वे अपराद्धाना विवादोऽत्र। - 190713 वध्यावध्यत्वे न वाग्निसर्गः, समिताचारेषु 6.0.3 आर्द्रकपूर्वभवे वसन्तपुरे मिथ्योपजीवीति दृष्टेनिषेधः, दक्षिणाया सामायिकः, सस्त्रीको निष्क्रान्तः, लाभालाभयोरव्याकरणं-शान्तिमार्गोप भिक्षायां दर्शनमवभाषणंबृंहणं च, एतैरात्मानं 29-33 भक्तप्रत्याख्यानं- संवेगः, अनालोचनंधारयन् मुमुक्षुः। (731-735) - 706-709 | भक्तप्रत्याख्यान- देवलोकः, आर्द्रपुरे जन्म, / / षष्ठं आर्द्रकीया- सू०गा०१-५५ द्वयो राज्ञोः प्रीतिः, पृच्छा, अभयाय ऽध्ययनम् // (736-790)184-200711-752 प्राभृतप्रेषणं- तेनापि प्रतिमा प्रेषिता, आर्द्रनिक्षेपाः (4) द्रव्ये उदकार्दादि दृष्टा, बुद्धो रक्षितः, पलाय्य दीक्षा, वारणे (5) (5) एकभविकादि (3) राज्यतेजोदर्शन-विहरणं-प्रतिमास्थो आर्द्रपुरीयासुतार्द्रकात्समुत्थ दारिकया वृतः, वसुधारा, दैवी वाक्, मध्ययनमार्द्रकीयं-द्वादशाङ्गी पित्रा नयनं-पादबिम्बेन ज्ञानं-पुनरागते भोगा:, सर्वाध्ययनसर्वाक्षरसंनिपातानां सुतोत्पत्तिः, पणः, पूरणे निर्गमनं-चौरदीक्षा, शाश्वतत्वेऽपि तथा तथा तस्मिन् गोशालादिभिर्वाद:- पराजित्य तैः सह कोऽप्यर्थ उत्पद्यते ऋषिभाषित वीरपार्श्वे दीक्षा, गज बन्धात्तन्तुबन्धस्य वदनुमतश्च भवति। - 184-189 711 दुष्करता। - 191-200713-714 6.0.2 गोशालकभिक्षुब्रह्मवृत्ति 6.0.4 वीरस्य पूर्वमेकाकित्वं मौनं च, अधुना // 8 // Page #19 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 9 // विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः पर्षद् धर्माख्यानं च, आजीविकार्थमेतत्, 6.0.7 दक्षभीतो नारामादिवासी, आख्यानेन पूर्वापरासन्धानं इति गोशाल: सूत्रार्थप्रश्नभीतो न तत्रो पैतीति गो० पूर्वमधुनाऽपि विरागत्वम्, आख्यानेऽप्येकान्तता, अकामकृत्यबालकृत्यराजाभियोगजितेन्द्रियादिगुणस्य धर्मकथायां न दोषः, भयपरिहारे गत्वाऽगत्वा चव्याकरणम्महाव्रतादिप्ररूपणा 1-6 अदर्शनत्वादनार्येष्व- 15-18 . तत्रेत्याः / (736-741) - 717-719 गमनमित्याः (750-753) - 726-727 शीतोदकबीजकायाऽऽधा लाभेच्छुर्वणिगिव वीर इति गो० कर्मस्त्रीषु भिक्षोर्न पापमिति गोशालः, नवाकरणं- पुराणनिर्जरणं दुर्मतित्याजनंएतानि प्रतिसेवमानो न श्रमणः, तथा उदयश्च कथा फलं-हिंसका ममीकुर्वन्तः सत्यगारिणां श्रमणत्वं ससङ्गा वित्तैषिणोमैथुनासक्ता भोजनार्थाः तेषामनन्तकरत्वं 7-10 कामप्रेमगृद्धाः आत्मदण्डा वणिजः, तेषां चेत्याः / (742-745) - लाभो भवाय अनैकान्तिकाऽनात्यन्तिकच, प्रवादिगर्हा, सर्वेषां स्ववाद इति गो०। भगवतस्तु साधनन्तो लाभः, परप्रदानंसर्वेषां परस्परं गर्हा,सदसतोरस्तित्वना अहिंसकादिगुणो भगवान्कर्मविवेकाय स्तित्ववादानगर्दा, नाभिधारणं धर्मकथा, तन्न 19-25 सत्पुरुषोक्तमार्गकथनं सादृश्यमित्याः - / (754-760) - 729-730 दोषस्य गर्दा 11-14 पिण्याकपिण्ड्याः पुरुष बुद्ध्या नान्यस्येत्याः / (746-749) - 724 अलाबुनः कुमारबुद्ध्या भेदादी अस्माकं Page #20 -------------------------------------------------------------------------- ________________ इस्य श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 10 // नुक्रमः क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः म्लेच्छस्य च न बन्धः, बुद्धभक्षणार्हता च, भोजनेऽसुरत्वं-धर्मस्थित इमामुत्र स्नातकसहस्रद्वयभोजनात्पुण्यस्कन्ध इति शाक्यः ज्ञानी, न शुष्कज्ञानिनः संसारे विशेष: अयोगरूपे प्रसह्य पापं- अबोधिता द्वयोः, प्राणी (जातिनिराकरणं), अव्यक्तरूपः। ज्ञानवान् न तथा वदेत् कुर्याद्वा, न च सम्भवस्तथा पुरुषः, (जातिनिराकरणं),अव्यक्तरूपः, बुद्ध्याः , वागेषाऽसत्या,पापहेतुवाचोऽनुदाहरणं, पुरुषः, सर्वभूतव्यापी संसरणादिरहितः, अस्थानमेतत्, अहो लब्धोऽर्थ इत्यादिशाक्यस्योपहास: ब्राह्मणादिजाति शून्य इत्येकदण्डिनः, (प्राण्यङ्गत्वेन न भक्ष्यता), जीवानुभागचिन्तादिना अज्ञानिन आत्मपरोभयनाशकत्वंधर्मः, स्नातकभोजकोऽसंयतः, पूर्णज्ञानसमाधिमन्त आत्मपरतारकाः, उद्दिष्टोरभ्रभोगेऽप्यलेप इत्यनार्यवाक्, (मांसदोषाः), असर्वज्ञस्य यथार्थाकथनमित्याः , भोगिनोऽज्ञानं- कुशलानांमनोऽपि न, एषा वर्षेण गजेन वृत्तिरिति हस्तितापसाः, वागपि मिथ्या, उद्दिष्टवर्जिनःश्रमणाः, निर्दण्ड उद्दिष्ट जीववधका गृहिणः, सप्राणवधोऽनार्यः, वर्जको धर्मः,अस्मिंश्च 26-42 सर्वज्ञाज्ञया ।धर्मस्थितो 45-55 समाध्यादीत्याः / (761-777) - 733-739 | धर्ममुदाहरेत् / (780-790) - 742-750 6.0.10 स्नातकब्राह्मणसहस्रद्वय भोजने // सप्तमं नालन्दा- सूत्रम् 68-81 पुण्यस्कन्धः, इति वेदवाक्, ऽध्ययनम् // (791-804)201-205753-793 अब्रह्मचारिणा भोजने 43-44 7.0.1 अलंनिक्षेपाः (4) पर्याप्तावलङ्कारे लौल्यं नरकच। (778-779) - 741-742 प्रतिषेधे चालंशब्दः, 6.0.11 दयाजुगुप्सकवधप्रशंसक (अमानोनशब्दार्थभिन्नता), 10 // Page #21 -------------------------------------------------------------------------- ________________ क्रमः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:२ // 11 // विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः राजगृहनगरे नालन्दाबाहिरिका, न त्रसता भिन्न- 72-76 मनोरथे गौतमेनोदकाय भिन्नकर्मोदयत्वात्। (795-799) - 760-769 भाषितमेतत् / - 201-204 753 7.0.6 श्रावकस्यैकस्मादपि प्राणातिपाताद७.०.२ राजगृहनालन्दयोर्वर्णनं विरमणं- त्रसस्थावराणां परस्परगमागमात्, लेपगाथापतिश्रमणोपासवर्णनं इत्युदकः त्रसस्थावरानुच्छेदान्नास्माकमेतत्, हस्तियामवनखण्ड- 68-70 भवन्मते परस्परं सर्वेषां गमागमाद् दण्डवर्णनम्। (791-793) - 755-759 निक्षेपासम्भवः / 77(800) - 771-772 7.0.3 जिज्ञासाप्रदर्शनं 7.0.7 अगारिभूतस्यानगारस्य उत्तरानुमतिश्च / 71(794) - 759 गृहस्थवधे नानगारनिवृत्ति भङ्गः१ श्रावकधर्मविषये उदकप्रश्न अगारिभूतस्यानगारस्य सर्वदण्डत्यागः 2 गौतमोत्तरौ। 760 अन्यतीर्थीभूतस्यानगारस्यपूर्वमन्यतीर्थत्रसस्थावरयोर्गमागमात्कुमारपुत्रकारितं भूतस्यानगारस्य पूर्वमन्यतीर्थिकस्यासमाचरणं दुष्प्रत्याख्यानं, सभूतप्रत्याख्यानं 3 च यथोभयसंमतं तथाऽत्र त्रसानामेव त्रसता, त्रसभूतत्वं तु भूतशब्देनार्थः। 78(801) - 774-776 स्थावराणामपि (उपमातादर्थ्यार्थयोरपि 7.0.8 स्थूलव्रतोच्चारे स्वार्थक्रियानिषेधे प्रसङ्गः), श्रावकाणां गृहपतिचौरग्रहण कालकरणे सम्यक्कालः, अनगारत्वस्य विमोक्षणज्ञातेन त्रसवधविरति: चतुर्दश्यादिपौषधस्य चाशक्ती (पुत्रषट्कदृष्टान्तः) स्थावर गतानां भक्तप्रत्याख्यानस्य त्रिविधत्रिविधेना 205 Page #22 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 12 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः | क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः श्रयकाले सम्यकालः, अविरतानां दुर्गतिः, अनारम्भाणां सुगतिः, अल्पेच्छादिगुणवतां देशविरतानां सुगतिः, आरण्यकादीनां // इति श्रीसूत्रकृताङ्गसूत्रस्य द्वितीयश्रुतस्कन्धस्यानुक्रमः।। स्वधातनिवारिणामासुरत्वं-च्युतस्य चैलमूकत्व-दीर्घसमाल्पायुष्कश्रमणोपासकानां सुप्रत्याख्यानात्सद्गतिः, केवलसामायिकवतां सद्गतिः, गृहीतपरिमाणमुत्कलदेशयोस्त्रसस्थावरगमागमाच्च नैवाविषयं 79-80 प्रत्याख्यानम्। (802-803) - 778-786 7.0.9 बुद्धा पापकरणाकरणयोः परलोकस्य विघ्नः शुद्धिश्च, एवमेवोदकस्य गमने आदरादिप्रेरणा, गौतमोक्तश्रद्धानादि, पञ्चयामप्रतिपत्तिप्रेरणा, उपवीरमागत्य तत्प्रतिपत्तिः (नैगमादिनय व्याख्या, ज्ञानक्रियानययोर्विचारश्च)। 81(804) - 787-789 Page #23 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 489 // श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, // अहम् / / ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-२-ग्रन्थाङ्कः-२/२॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः // ऐं नमः // चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविहितविवरणसमन्वितं श्रीसूत्रकृताङ्गसूत्रम्। द्वितीय : श्रुतस्कन्धः // नमः श्रीवीतरागाय // ॥अथ प्रथममध्ययनं पौण्डरीकाख्यम्॥ प्रथमश्रुतस्कन्धानन्तरं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरश्रुतस्कन्धे योऽर्थः समासतोऽभिहितः असावेवानेन श्रुतस्कन्धेन सोपपत्तिको व्यासेनाभिधीयते, त एव विधयः सुसंगृहीता भवन्ति येषां समासव्यासाभ्यामभिBधानमिति, यदिवा पूर्वश्रुतस्कन्धोक्त एवार्थोऽनेन दृष्टान्तद्वारेण सुखावगमार्थं प्रतिपाद्यत इत्यनेन सम्बन्धेनायातस्यास्य // 489 // Page #24 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 490 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, नियुक्तिः 142-157 पुण्डरीकादिनिक्षेपाः श्रुतस्कन्धस्य सम्बन्धीनि सप्त महाध्ययनानि प्रतिपाद्यन्ते, महान्ति च तान्यध्ययनानि, पूर्वश्रुतस्कन्धाध्ययनेभ्यो महत्त्वादेतेषामिति, तत्र महच्छब्दाध्ययनशब्दयोर्निक्षेपार्थं नियुक्तिकृदाह नि०- णामंठवणादविए खेत्ते काले तहेव भावे य / एसो खलु महतंमि निक्खेवो छव्विहो होति // 142 // नि०- णामंठवणादविए खेत्ते काले तहेव भावे य / एसो खलु अज्झयणे निक्खेवो छव्विहो होति // 143 // नि०- णामंठवणादविए खेत्ते काले य गणण संठाणे / भावे य अट्ठमे खलु णिक्खेवो पुंडरीयस्स // 144 / / नि०- जो जीवो भविओखलु ववजिउकामो पुंडरीएसु / सो दव्वपुंडरीओ भावंमि विजाणओ भणिओ॥१४५॥ नि०- एगभविए य बद्धाउए य अभिमुहियनामगोए य / एते तिन्निवि देसा दव्वंमि य पोंडरीयस्स // 146 // नि०- तेरिच्छिया मणुस्सा देवगणा चेव होंति जे पवरा / ते होंति पुंडरीया सेसा पुण कंडरीया उ॥१४७ // नि०- जलयर थलयर खयराजे पवरा चेव होंति कंता य / जे असभावेऽणुमया ते होंति पुंडरीया उ॥१४८ // नि०- अरिहंत चक्कवट्टी चारण विजाहरा दसारा य ।जे अन्ने इड्डिमंता ते होंति पोंडरीया उ॥१४९॥ नि०-भवणवइवाणमंतरजोतिसवेमाणियाण देवाणं / जे तेसिं पवरा खलु ते होंति पुंडरीया उ॥१५०॥ नि०- कसाणंदूसाणं मणिमोत्तियसिलपवालमादीणं ।जे अ अचित्ता पवरा ते होंति पोंडरीया उ॥१५१॥ नि०- जाईखेत्ताइंखलु सुहाणुभावाइं होंति लोगंमि / देवकुरुमादियाई ताईखेत्ताई पवराई॥१५२॥ नि०-जीवा भवट्टितीए कायठितीए य होंति जे पवरा / ते होंति पोंडरीया अवसेसा कंडरीया उ॥१५३ / / 0 ववञ्जिकामो य पुंड (मु०)। 0 अच्चित मीसगेसुं ब्वेसुं जे य होंति पवरा उ। ते होंति पोंडरीया, सेसा पुण कंडरीया उ॥१॥ इति प्रत्यन्तरेऽधिका गाथा // // 490 // Page #25 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 491 // नि०- गणणाए रज्जू खलु संठाणं चेव होंति चउरसं / एयाई पोंडरीगाई होति सेसाई इयराइं॥१५४ / / श्रुतस्कन्धः२ प्रथमनि०- ओदइए उवसमिए खइए य तहा खओवसमिए / परिणामसन्निवाए जे पवरा तेवि ते चेव // 155 / / मध्ययनं नि०- अहवावि नाणदसणचरित्तविणए तहेव अज्झप्पे / जे पवरा होंति मुणी ते पवरा पुंडरीया उ॥१५६।। पौण्डरीकम्, नि०- एत्थं पुण अहिगारो वणस्सतिकायपुंडरीएणं / भावंमि असमणेणं अज्झयणे पुंडरीअंमि॥१५७॥ नियुक्तिः 142-157 नामस्थापनाद्रव्यक्षेत्रकालभावात्मको महति षड्डिधो निक्षेपो भवति, तत्र नामस्थापने सुज्ञाने, द्रव्यमहदागमतो नोआगमतश्च, पुण्डरीकादिआगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्तं सचित्ताचित्तमिश्रभेदात्रिधा, तत्रापि निक्षेपा: सचित्तद्रव्यमहत् औदारिकादिकं शरीरम्, तत्रौदारिकं योजनसहस्रपरिमाणं मत्स्यशरीरम्, वैक्रियं तु योजनशतसहस्रपरिमाणम्, तैजसकार्मणे तु लोकाकाशप्रमाणे, तदेतदौदारिकवैक्रियतैजसकार्मणरूपं चतुर्विधं द्रव्यं सचित्तमहद्, अचित्तद्रव्यमहत् समस्तलोकव्याप्यचित्तमहास्कन्धः, मिश्रं तु तदेव मत्स्यादिशरीरम्, क्षेत्रमहत् लोकालोकाकाशम्, कालमहत्सर्वाद्धा, भावमहदौदयिकादिभावरूपतया षोढा, तत्रौदयिको भावः सर्वसंसारिषु विद्यत इतिकृत्वा बह्वाश्रयत्वान्महान् भवति, कालतोऽप्यसौ त्रिविधः, तद्यथा-अनाद्यपर्यवसितोऽभव्यानामनादिसपर्यवसितोभव्यानांसादिसपर्यवसितोनारकादीनामिति, क्षायिकस्तु केवलज्ञानदर्शनात्मकः साद्यपर्यवसितत्वात्कालतो महान्, क्षायोपशमिकोप्याश्रयबहुत्वादनाद्यपर्यवसितत्वाच्च महानिति, औपशमिकोऽपि दर्शनचारित्रमोहनीयानुदयतया शुभभावत्वेन च महान् भवति, पारिणामिकस्तु समस्तजीवाजीवाश्रयत्वादाश्रयमहत्त्वान्महानिति, सान्निपातिकोऽप्याश्रयबहुत्वादेव महानिति // 142 / / उक्तं महद्, अध्ययनस्यापि नामादिकं षोढा ___(c) विधद्रव्यसचित्त० (प्र०)। // 491 Page #26 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग निक्षेपं दर्शयितुं नियुक्तिकृदाह-अध्ययनस्य नामादिकः षोढा निक्षेपः, सचान्यत्र न्यक्षेण प्रतिपादित इति नेह प्रतन्यते, अत्र श्रुतस्कन्धः२ नियुक्तिच श्रुतस्कन्धे सप्त महाध्ययनानि, तेषामाद्यमध्ययनं पौण्डरीकाख्यम्, तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि प्ररूप प्रथमश्रीशीला० मध्ययनं वृत्तियुतम् णीयानि, तत्रोपक्रम आनुपूर्वीनामप्रमाणवक्तव्यतार्थाधिकारसमवतारभेदात्योढा, तत्र पूर्वानुपूर्त्या प्रथममिदं पश्चानुपूर्त्या तु पौण्डरीकम्, श्रुतस्कन्धः२ सप्तममनानुपूर्त्यां तु सप्तगच्छगतायाः श्रेण्याँ अन्योऽन्याभ्यासेन द्विरूपोने सति पञ्चाशच्छतान्यष्टत्रिंशदधिकानि भवन्ति, नियुक्तिः // 492 // 142-157 नाम्नितुषण्णाम्नि, तत्रापि क्षायोपशमिके भावे, सर्वस्यापिच श्रुतस्य क्षायोपशमिकत्वात्, प्रमाणचिन्तायांजीवगुणप्रमाणे, पुण्डरीकादिवक्तव्यतायांसामान्येन सर्वेष्वध्ययनेषुस्वसमयवक्तव्यता, अर्थाधिकारः पौण्डरीकोपमयास्वसमयगुणव्यवस्थापनम्, समवतारे निक्षेपाः तु यत्र यत्र समवतरति तत्र तत्र लेशतः समवतारितमेवेति // 143-144 // उपक्रमानन्तरं निक्षेपः, स च नामनिष्पन्ने निक्षेपे पौण्डरीकमित्यस्याध्ययनस्य नाम, तन्निक्षेपार्थं नियुक्तिकृदाह- 'णामंठवणे'त्यादि, पौण्डरीकस्य नामस्थापनाद्रव्यक्षेत्रकालगणनासंस्थानभावात्मकोऽष्टधा निक्षेपः, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यपौण्डरीकमभिधित्सुराह-जो जीवे इत्यादि, यः कश्चित्प्राणधारणलक्षणो जीवो भविष्यतीति भव्यः, तदेव दर्शयति- उत्पतितुकामः समुत्पित्सुस्तथाविधकर्मोदयात् पौण्डरीकेषु श्वेतपद्येषु वनस्पतिकायविशेषेष्वनन्तरभवे भावी स द्रव्यपौण्डरीकः, खलुशब्दो वाक्यालङ्कारे, भावपौण्डरीकं त्वागमतः पौण्डरीकपदार्थज्ञस्तत्र चोपयुक्त इति ॥१४५॥एतदेव द्रव्यपौण्डरीकं विशेषतरं दर्शयितुमाह-एगभविए य इत्यादि, एकेन भवेन / गतेनानन्तरभव एव पौण्डरीकेषूत्पत्स्यतेस एकभविकः, तथा तदासन्नतरः पौण्डरीकेषु बद्धायुष्कस्ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोऽनन्तरसमयेषु यः पौण्डरीकेषूत्पद्यते, एते अनन्तरोक्ता त्रयोऽप्यादेशविशेषा द्रव्यपौण्डरीकेऽवगन्तव्या इति, भूतस्य भाविनो। ®भ्यासः, अन्योऽन्याभ्यासेन तु द्विरूपोने (प्र०)। ®'नाम' मित्यादि (मु०)। 0 जो' इत्यादि (मु०)। 0 एगे' त्यादि (मु०)। // 492 // Page #27 -------------------------------------------------------------------------- ________________ प्रथम श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 493 // वा भावस्य हि कारणं तु यल्लोके। तद्व्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम्?॥१॥ इति वचनात्, इह च पुण्डरीककण्डरीकयो- श्रुतस्कन्धः२ (त्रोर्महाराजपुत्रयोः सदसदनुष्ठानपरायणतया शोभनाशोभनत्वमवगम्य तदुपमयाऽन्यदपि यच्छोभनं तत्पौण्डरीकमितरत्तु मध्ययनं कण्डरीकमिति // 146 // तत्र च नरकवर्जासु तिसृष्वपि गतिषु ये शोभनाः पदार्थास्ते पौण्डरीकाः शेषास्तु कण्डरीका पौण्डरीकम्, इत्येतत्प्रतिपादयन्नाह- तेरिच्छे त्यादि कण्ठ्या // 147 // तत्र तिर्यक्षु प्रधानस्य पौण्डरीकत्वप्रतिपादनार्थमाह- जलचरेत्यादि नियुक्तिः 142-157 जलचरेषु मत्स्यकरिमकरादयः स्थलचरेषुसिंहादयो बलवर्णरूपादिगुणयुक्ता उरःपरिसपेंषुमणिफणिनो भुजपरिसर्पेषु नकुलादय पुण्डरीकादिइत्येतत् प्रतिपादयन्नाह खचरेषु हंसमयूरादयः इत्येवमन्येऽपि स्वभावेन प्रकृत्या लोकानुमतास्ते पौण्डरीका इव प्रधाना भवन्ति॥ निक्षेपाः 148 // मनुष्यगतौ प्रधानाविष्करणायाह- अरिहंते त्यादि, सर्वातिशायिनीं पूजामर्हन्तीत्यर्हन्तः, ते निरुपमरूपादिगुणोपेताः, तथा चक्रवर्तिनः षट्खण्डभरतेश्वराः तथा चारणश्रमणा बहुविधाश्चर्यभूतलब्धिकलापोपेता महातपस्विन तथा विद्याधरा वैताढ्य-8 पुराधिपतयः तथा दशारा हरिवंशकुलोद्भवाः, अस्य चोपलक्षणार्थत्वादन्येऽपीक्ष्वाक्वादयः परिगृह्यन्ते, एतदेव दर्शयति- ये चान्ये महर्धिमन्तो महेभ्याः कोटीश्वरास्ते सर्वेऽपि पौण्डरीका भवन्ति, तुशब्दस्यानुक्तसमुच्चयार्थत्वात्, ये चान्ये विद्याकलाकलापोपेतास्ते पौण्डरीका इति // 149 // साम्प्रतं देवगतौ प्रधानस्य पौण्डरीकत्वं प्रतिपादयन्नाह-'भवणवई' त्यादि, भवनपतिव्यन्तरज्योतिष्कवैमानिकानां चतुर्णा देवनिकायानांमध्ये ये प्रवराः-प्रधाना इन्द्रसामानिकादयस्ते प्रधाना इतिकृत्वा पौण्डरीकाभिधाना भवन्ति // 150 // साम्प्रतमचित्तद्रव्याणां यत्प्रधानं तस्य पौण्डरीकत्वप्रतिपादनायाह- कंसाण मित्यादि, कांस्यानां मध्ये जयघण्टादीनि दूष्याणां चीनांशुकादीनि मणीनामिन्द्रनीलवैडूर्यपद्मरागादीनि रत्नानि मौक्तिकानां यानि वर्ण© तेरिच्छिये' त्यादि (मु०)। 0 दय: खचरेषु हंसमूयरादयः इत्येवमन्ये० (मु०)। ॐ भवणे'त्यादि (मु०)। 0 इन्द्रेन्द्र (मु०)। // 493 // Page #28 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः२ // 494 / / संस्थानप्रमाणाधिकानि, तथा शिलानां मध्ये पाण्डुकम्बलादयः शिलास्तीर्थकृज्जन्माभिषेकसिंहासनाधाराः, तथा प्रवालानां श्रुतस्कन्धः२ यानि वर्णादिगुणोपेतानि, आदिग्रहणाज्जात्यचामीकरं तद्विकाराश्चाभरणविशेषाः परिगृह्यन्ते, तेदवमनन्तरोक्तानि कांस्यादीनि प्रथम मध्ययन यानि प्रवराणि तानि पौण्डरीकाण्यभिधीयन्त इति // 151 // मिश्रद्रव्यपौण्डरीकं तु तीर्थकृच्चक्रवर्त्यादय एव प्रधानकटक- पौण्डरीकम्, केयूरालङ्कारालङ्कता इति, द्रव्यपौण्डरीकानन्तरं क्षेत्रपौण्डरीकाभिधित्सयाऽऽह- जाइमि त्यादि। यानि कानिचिदिह नियुक्तिः 142-157 देवकुर्वादीनि शुभानुभावानि क्षेत्राणि तानि प्रवराणि पौण्डरीकाभिधानानि भवन्ति ॥१५२॥साम्प्रतं कालपौण्डरीकप्रतिपादना पुण्डरीकादिः याह- जीवाः प्राणिनो भवस्थित्या कायस्थित्या च ये प्रवराः प्रधानास्ते पौण्डरीका भवन्ति, शेषास्त्वप्रधानाः कण्डरीका इति, तत्र निक्षेपाः भवस्थित्या देवा अनुत्तरोपपातिकाः प्रधाना भवन्ति, तेषां यावद्भवं शुभानुभावत्वात्, कायस्थित्या तु मनुष्याः शुभकर्मसमाचाराः सप्ताष्टभवग्रहणानि मनुष्येषु पूर्वकोट्यायुष्केष्वनुपरिवानन्तरभवे त्रिपल्योपमायुष्केषूत्पादमनुभूय ततो देवेषूत्पद्यन्त इतिकृत्वा ततस्ते कायस्थित्या पौण्डरीका भवन्ति, अवशिष्टास्तु कण्डरीका इति // 153 / / कालपौण्डरीकानन्तरं गणनासंस्थानपौण्डरीकद्वयप्रतिपादनायाह- गणनया- सङ्ख्यया पौण्डरीकं चिन्त्यमानं दशप्रकारस्य गणितस्य मध्ये रज्जु / रज्जगणितं प्रधानत्वात्पौण्डरीकम्, दशप्रकारं तु गणितमिदं- परिकम्म 1 रज्ज 2 रासी 3 ववहारे 4 तह कलासवण्णे 5 य। पुग्गल जावं तावं 7 घणे य 8 घणवग्ग 9 वग्गे य १०॥१॥षण्णां संस्थानानां मध्ये समचतुरस्र संस्थानं प्रवरत्वात्पौण्डरीकमित्येवमेते द्वे अपि पौण्डरीके, शेषाणि तु परिकर्मादीनि गणितानि न्यग्रोधपरिमण्डलादीनि च संस्थानानि इतराणि कण्डरीकान्यप्रवराणि 8 // 494 // ®तान्यचित्तपौण्ड० (मु०)। 0०ह-खित्तानी'त्यादि (मु०)10 परिकर्म रज्जुः राशिः व्यवहारस्तथा कलासवर्णश्च / पुद्गलाः यावत्तावत् भवन्ति घनं घनमूलं वर्गः वर्गमूलम् // 1 // Page #29 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 495 // भवन्तीतियावत् / / 154 // साम्प्रतं भावपौण्डरीकप्रतिपादनाभिधित्सयाऽऽह-'ओदई त्यादि, औदयिके भावे तथौपशमिके श्रुतस्कन्ध:२ क्षायिके क्षायोपशमिके पारिणामिके सान्निपातिके च भावे चिन्त्यमाने तेषु तेषांवा मध्ये ये प्रवराः प्रधानाः तेऽपि औदयिकादयो प्रथम मध्ययन भावाः ‘त एव' पौण्डरीका एवावगन्तव्याः, तद्यथा- औदयिके भावे तीर्थकरा अनुत्तरोपपातिकसुरास्तथाऽन्येऽपि सितशत- | पौण्डरीकम्, पत्रादयः पौण्डरीकाः, औपशमिके समस्तोपशान्तमोहाः, क्षायिके केवलज्ञानिनः, क्षायोपशमिके विपुलमतिचतुर्दशपूर्व नियुक्तिः |142-157 वित्परमावधयो व्यस्ताः समस्ता वा, पारिणामिके भावे भव्याः, सान्निपातिके भावे द्विकादिसंयोगाः सिद्धादिषु स्वबुद्ध्या / पुण्डरीकपौण्डरीकत्वेन योजनीयाः,शेषास्तु कण्डरीका इति॥१५५॥साम्प्रतमन्यथा भावपौण्डरिकप्रतिपादनायाह-अहवावी त्यादि, निक्षेपाः अथवापि भावपौण्डरीकमिदम्, तद्यथा- सम्यग्ज्ञाने तथा सम्यग्दर्शने सम्यक्चारित्रे ज्ञानादिके विनये तथा अध्यात्मनि च धर्मध्यानादिके ये प्रवराः श्रेष्ठा मुनयो भवन्ति ते पौण्डरीकत्वेनावगन्तव्यास्ततोऽन्येकण्डरीका इति॥१५६॥तदेवंसम्भविनमष्टधा पौण्डरीकस्य निक्षेपंप्रदाधुनेह येनाधिकारस्तमाविर्भावयन्नाह-अत्र पुनदृष्टान्तप्रस्तावे अधिकारो व्यापारः सचित्ततिर्यग्योनि-2 कैकेन्द्रियवनस्पतिकायद्रव्यपौण्डरीकेण जलरूहेण, यदिवा औदयिकभाववर्तिना वनस्पतिकायपौण्डरीकेण सितशतपत्रेण, तथा भावे श्रमणेन च सम्यग्दर्शनचारित्रविनयाध्यात्मवर्तिना सत्साधुनाऽस्मिन्नध्ययने पौण्डरीकाख्येऽधिकार इति // 157 / / गता निक्षेपनियुक्तिः, अधुना सूत्रस्पर्शिकनिर्युक्तेरवसरः, सा च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे, स चावसरप्राप्तोऽतोऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं- इह खलु पोंडरीएणामज्झयणे, तस्स णं अयमढे पण्णत्ते-से जहाणामए पुक्खरिणी (c) तथौदयिके (मु०)। 0 मतिश्चतु (मु०)। // 495 Page #30 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 496 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 1-6 (636-641) वापीपुण्डरीकादि निरूपणम् सिया बहुउदगा बहुसेया बहुपुक्खला लट्ठा पुंडरिकिणी पासादिया दरिसणिया अभिरूवा, तीसे णं पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवेपउमवरपोंडरीया बुइया, अणुपुव्वुट्ठिया ऊसिया रुइला वण्णमंता गंधमंतारसमंता फासमंता पासादिया दरिसणिया अभिरूवा पडिरूवा, तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगे महं पउमवरपोंडरीए बुइए, अणुपुव्वुट्ठिए उस्सिते रुइले वन्नमंते गंधमंते रसमंते फासमंते पासादीए जाव पडिरूवे / सव्वावंति चणं तीसे पुक्खरिणीए तत्थ तत्थ देसे देसे तहिं तहिं बहवे पउमवरपोंडरीया बुइया अणुपुव्वुट्ठिया ऊसिया रुइला जाव पडिरूवा, सव्वावंति च णं तीसे णं पुक्खरिणीए बहुमज्झदेसभाए एगं महं पउमवरपोंडरीए बुइए अणुपुव्वुट्ठिए जाव पडिरूवे / / सूत्रम् 1 // // 636 // ) ___ अह पुरिसे पुरित्थिमाओ दिसाओ आगम्म तं पुक्खरिणीं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्वुट्ठियं ऊसियं जाव पडिरूवं / तए णं से पुरिसे एवं वयासी- अहमंसि पुरिसे खेयन्ने कुसले पंडिते वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ इति बुया से पुरिसे अभिक्कमेति तं पुक्खरिणी, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयंणो हव्वाए णो पाराए, अंतरा पोक्खरिणीए सेयंसि निसण्णे पढमे पुरिसजाए! // सूत्रम् 2 // // 637 // ) __ अहावरे दोच्चे पुरिसजाए, अह पुरिसे दक्खिणाओ दिसाओ आगम्मतं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगपउमवरपोंडरीयं अणुपुव्वुट्ठियं पासादीयं जाव पडिरूवंतं च एत्थ एगंपुरिसजातं पासति पहीणतीरं अपत्तपउमवरपोंडरीयंणो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्नं, तएणं से पुरिसे तं पुरिसं एवं वयासी- अहोणं इमे पुरिसे अखेयन्ने अकुसले अपंडिए अवियत्ते अमेहावी बाले णो मग्गत्थे णो मग्गविऊ णो मग्गस्स गतिपरक्कमण्णू जन्नं एस पुरिसे, अहं खेयन्ने कुसले जाव // 496 // Page #31 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 497 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 1-6 (636-641) वापीपुण्डरीकादि निरूपणम् पउमवरपोंडरीयं उन्निक्खिस्सामि, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्लेयव्वं जहा णं एस पुरिसे मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊमग्गस्स गतिपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ट इति वच्चा से पुरिसे अभिक्कमे तं पुक्खरिणिं, जावं जावं च णं अभिक्कमेइ तावं तावं च णं महंते उदए महंते सेए पहीणे तीरं अपत्ते पउमवरपोंडरीयंणो हव्वाए णो पाराए अंतरा पोक्खरिणीए सेयंसि णिसन्ने दोच्चे पुरिसजाते॥सूत्रम् 3 // ( // 638 // ) __ अहावरे तच्चे पुरिसजाते,अह पुरिसे पञ्चत्थिमाओ दिसाओ आगम्मतंपुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं एगं महं पउमवरपोंडरीयं अणुपुव्वुट्ठियं जाव पडिरूवं, ते तत्थ दोन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते पउमवरपोंडरीयंणो हव्वाए णो पाराए जाव सेयंसि णिसन्ने, तएणं से पुरिसे एवं वयासी- अहोणं इमे पुरिसा अखेयन्ना अकुसला अपंडिया अवियत्ता अमेहावी बालाणो मग्गत्थाणो मग्गविऊणो मग्गस्स गतिपरक्कमण्णू, जंणं एते पुरिसा एवं मन्ने-अम्हे एतं पउमवरपोंडरीयं उण्णिक्खिस्सामो, नो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एए पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने कुसले पंडिए वियत्ते मेहावी अबाले मग्गत्थे मग्गविऊ मग्गस्स गतिपरक्कमण्णू अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्ठ इति वुच्चा से पुरिसे अभिक्कमेतं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावंतावंच णं महंते उदए महंते सेए जाव अंतरा पोक्खरिणीए सेयंसि णिसन्ने, तच्चे पुरिसजाए। सूत्रम् 4 // ( // 639 // ) ___ अहावरे चउत्थे पुरिसजाए, अह पुरिसे उत्तराओ दिसाओ आगम्मतं पुक्खरिणिं, तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं अणुपुव्वुट्ठियं जाव पडिरूवं, ते तत्थ तिन्नि पुरिसजाते पासति पहीणे तीरं अपत्ते जाव सेयंसि णिसन्ने, तए णं से पुरिसे एवं वयासी-अहोणं इमे पुरिसा अखेयन्ना जावणो मग्गस्स गतिपरक्कमण्णूजण्णं एते पुरिसा एवं मन्ने-अम्हे एतं पउमवरपोंडरीयं // 497 // Page #32 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 498 // श्रुतस्कन्ध:२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 1-6 (636-641) वापीपुण्डरीकादि निरूपणम् उन्निक्खिस्सामो णो य खलु एयं परमवरपोंडरीयं एवं उन्निक्खेयव्वं जहा णं एते पुरिसा मन्ने, अहमंसि पुरिसे खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उन्निक्खिस्सामित्तिकट्टइति वुच्चा से पुरिसे तं पुक्खरिणिं जावं जावं च णं अभिक्कमे तावं तावं चणं महंते उदए महंते सेए जाव णिसन्ने,चउत्थे पुरिसजाए। सूत्रम् 5 / / ( // 640 // ) ___ अह भिक्खू लूहे तीरट्ठी खेयन्ने जाव गतिपरक्कमण्णू अन्नतराओ दिसाओ वा अणुदिसाओ वा आगम्म तं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा पासति तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तत्थ चत्तारिपुरिसजाए पासति पहीणे तीरं अपत्ते जाव पउमवरपोंडरीयं णो हव्वाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने, तए णं से भिक्खू एवं वयासी- अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गतिपरक्कमण्णू, जं एते पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिस्सामो, णो य खलु एयं पउमवरेपोडंरीयं एवं उन्निक्खेतव्वं जहा णं एते पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्ठी खेयन्ने जाव मग्गस्स गतिपरक्कमण्णू, अहमेयं पउमवरपोंडरीयं उण्णिक्खिस्सामित्तिकटुइति वुच्चा से भिक्खूणो अभिक्कमेतं पुक्खरिणिं तीसे पुक्खरिणीए तीरे ठिच्चा सदं कुज्जा-उप्पयाहि खलु भो पउमवरपोंडरीया! उप्पयाहि, अह से उप्पतिते पउमवरपोंडरीए॥ सूत्रम् 6 // ( // 641 // ) अस्य चानन्तरसूत्रेण सह सम्बन्धो वाच्यः,सचायं-से एवमायाणह जमहं भयंतारो'त्ति तदेतदेवंजानीत भयस्य त्रातारः!, तद्यथा- श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्, आदिसूत्रेण च सह सम्बन्धोऽयम्, तद्यथा- यद्भगवताऽऽख्यातं मया च श्रुतं तद्रुध्येतेत्यादिकम्, किं तद्भगवताऽऽख्यातमित्याह- इह प्रवचने सूत्रकृवितीयश्रुतस्कन्धे वा खलुशब्दो वाक्यालङ्कारे पौण्डरीकाभिधानमध्ययनं पौण्डरीकेण-सितशतपत्रेणात्रोपमा भविष्यतीतिकृत्वा, अतोऽस्याध्ययनस्य पौण्डरीकमिति नाम कृतम्, तस्य चायमर्थः, णमिति वाक्यालङ्कारे, प्रज्ञप्तः प्ररूपितः, सेजह त्ति तद्यथार्थः, स च वाक्योपन्यासार्थः, नामशब्दः Page #33 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताई नियुक्तिश्रीशीला० वृत्तियुतम् / / 499 // सम्भावनायाम्, सम्भाव्यते पुष्करिणीदृष्टान्तः, पुष्कराणि- पद्मानि तानि विद्यन्ते यस्यामसौ पुष्करिणी स्याद् भवेदेवम्भूता, श्रुतस्कन्धः 2 तद्यथा-बहु प्रचुरमगाधमुदकं यस्यां सा बहूदका, तथा बहुः-प्रचुरः सीयन्ते-अवबध्यन्ते यस्मिन्नसौ सेयः- कर्दमः स यस्यां / प्रथममध्ययन पौण्डरीकम्, सा बहुसेया प्रचुरकर्दमा बहुश्वेतपद्मसद्भावात् स्वच्छोदकसंभवाच्च बहुश्वेता वा, तथा बहुपुष्कला बहुसंपूर्णा- प्रचुरोदक सूत्रम् 1-6 भृतेत्यर्थः। तथा लब्धः- प्राप्तः पुष्करिणीशब्दान्वर्थतयाऽर्थो यया सालब्धार्था, अथवाऽऽस्थानमास्था-प्रतिष्ठा सालब्धा (636-641) वापीयया सा लब्धास्था, तथा पौण्डरीकाणि- श्वेतशतपत्राणि विद्यन्ते यस्यां सा पौण्डरीकिणी, प्रचुरार्थे मत्वर्थीयोत्पत्तेर्बहु पुण्डरीकादि पद्मेत्यर्थः। तथा प्रसादः- प्रसन्नता निर्मलजलता सा विद्यते यस्याःसा प्रसादिका प्रासादावा-देवकुलसन्निवेशास्ते विद्यन्ते निरूपणम् यस्यां समन्ततः सा प्रासादिका, दर्शनीया शोभना सत्संनिवेशतो वा द्रष्टव्या दर्शनयोग्या, तथाऽऽभिमुख्येन सदाऽवस्थितानि रूपाणि- राजहंसचक्रवाकसारसादीनि गजमहिषमृगयूथादीनि वा जलान्तर्गतानि करिमकरादीनि वा यस्यां साऽभिरूपेति, तथा प्रतिरूपाणि- प्रतिबिम्बानि विद्यन्ते यस्यां सा प्रतिरूपा, एतदुक्तं भवति- स्वच्छत्वात्तस्याः सर्वत्र प्रतिबिम्बानि समुपलभ्यन्ते, तदतिशयरूपतया वा लोकेन तत्प्रतिबिम्बानि क्रियन्ते(इति) सा प्रतिरूपेति, यदिवा-'पासादीया दरिसणीया अभिरूवा पडिरूव'त्ति पर्याया इत्येते चत्वारोऽप्यतिशयरमणीयत्वख्यापनार्थमुपात्ताः / तस्याश्च पुष्करिण्याःणमिति वाक्यालङ्कारे तत्र तत्रे' त्यनेन वीप्सापदेन पौण्डरीकैर्व्यापकत्वमाह, देशेदेशे' इत्यनेन त्वेकैकप्रदेशे प्राचुर्यमाह, तस्मिंस्तस्मिन्नि त्यनेन तु नास्त्येवासौ पुष्करिण्याः प्रदेशो यत्र तानि न सन्तीति, यदिवा- देशे देशे इत्येतत्प्रत्येकमभिसम्बध्यते तत्र तत्रे ति, कोऽर्थः?- देशे देशे तस्मिंस्तस्मिन्निति च, कोऽर्थः?, देशैकदेश इति, यदिवा- अत्यादरख्यापनायैकार्थान्येवैतानि त्रीण्यपि 0 पुष्कलस्तु पूर्णे श्रेष्ठे इत्यनेकार्थोक्तेः, बहुर्वाऽत्र प्रत्ययः / // 49 Page #34 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 500 / / पदानि, तेषु च पुष्करिण्याः सर्वप्रदेशेषु बहूनि-प्रचुराणि पद्मान्येव 'वराणि' श्रेष्ठानि पौण्डरीकाणि पद्मवरपौण्डरीकाणि, श्रुतस्कन्ध:२ पद्मग्रहणं छत्रव्याघ्रव्यवच्छेदार्थम्, पौण्डरीकग्रहणं श्वेतशतपत्रप्रतिपत्त्यर्थम्, वरग्रहणमप्रधाननिवृत्त्यर्थम्, तदेवम्भूतानि बहूनि प्रथममध्ययन पौण्डरीकम्, पद्मवरपौण्डरीकाणि बुइय त्ति उक्तानि- प्रतिपादितानि विद्यन्ते इत्यर्थः, आनुपूर्येण विशिष्टरचनया स्थितानि, तथोच्छ्रितानि सूत्रम् 1-6 पङ्कजले अतिलङ्घयोपरि व्यवस्थितानि, तथा 'रुचिः' दीप्तिस्तां लान्ति- आददति रुचिलानि-सद्दीप्तिमन्ति, तथा (636-641) वापीशोभनवर्णगन्धरसस्पर्शवन्ति, तथा प्रासादीयानि- दर्शनीयानि अभिरूपाणि प्रतिरूपाणि / तस्याश्च पुष्करिण्याः सर्वतः पद्मावृतायाः पुण्डरीकादि णमिति वाक्यालङ्कारे बहुदेशमध्यभागे निरुपचरितमध्यदेशे एकं महत्पद्मवरपौण्डरीकमुक्तमानुपूर्येण व्यवस्थितमुच्छ्रितं रुचिलं निरूपणम् वर्णगन्धरसस्पर्शवत् तथा प्रासादीयं दर्शनीयं अभिरूपतरं प्रतिरूपतरमिति / साम्प्रतमेतदेवानन्तरोक्तं सूत्रद्वयं सव्वावंति च णं ती त्यनेन विशिष्टमपरं सूत्रद्वयं द्रष्टव्यम्, अस्यायमर्थः-सव्वावंति त्ति सर्वस्या अपि तस्याः पुष्करिण्याः सर्वप्रदेशेषु यथोक्तविशेषणविशिष्टानि बहूनि पद्मानि, तथा सर्वस्याश्च तस्या बहुमध्यदेशभागे यथोक्तविशेषणविशिष्टं महदेकं पौण्डरीकं विद्यत इति, उभयत्रापि चः समुच्चये, णमिति वाक्यालङ्कारे इति // 1 // 636 // अथ अनन्तरमेवम्भूतपुष्करिण्याः पूर्वस्या दिशः कश्चिदेकः पुरुषः समागत्य तां पुष्करिणीं तस्याश्च तीरे तटे स्थित्वा तदेतत्पद्मं प्रासादीयादिप्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः एव मिति वक्ष्यमाणनीत्या वदेत् ब्रूयात्- अहमंसि त्ति अहमस्मि पुरुषः, किम्भूतः?- कुशलो। हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पापाड्डीनः पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो व्यक्तो बालभावान्निष्क्रान्तः परिणतबुद्धिः // 500 // मेधावी प्लवनोत्प्ल्वनयोरुपायज्ञः, तथा अबालो मध्यमवयाः षोडशवर्षोपरिवर्ती मार्गस्थः सद्भिराचीर्णमार्गव्यवस्थितस्तथा / सन्मार्गज्ञः, तथा मार्गस्य या गतिर्गमनं वर्तते तया यत्पराक्रमणं-विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा- पराक्रमः Page #35 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 501 // श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 1-6 (636-641) वापीपुण्डरीकादि निरूपणम् सामर्थ्य तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतविशेषणकलापोपेतोऽहं एतत् पूर्वोक्तविशेषणकलापोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीतिकृत्वेहागतः इति एतत्पूर्वोक्तं तत् प्रतीत्योक्त्वाऽसौ पुरुषस्तां पुष्करिणीमभिमुखं क्रामेत्अभिक्रामेत् तदभिमुखं गच्छेत्, यावद्यावच्चासौ तदवतरणाभिप्रायेणाभिमुखं क्रामेत्तावत्तावच्च णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगाधमुदकं तथा महांश्च सेयः कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीण:- सद्विवेकेन रहितस्त्यक्त्वा तीरं सुब्व्यत्ययाद्वा तीरात्प्रहीण:-प्रभ्रष्टः अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः- कर्दमस्तस्मिन्निषण्णो- निमग्न आत्मानमुद्धर्तुमसमर्थः, तस्माच्च तीरादपि प्रभ्रष्टः, ततस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमतः नो हव्वाए त्ति नाक्तिटवर्त्यसौ भवति नो पाराए त्ति नापि विवक्षितप्रदेशप्राप्त्या पारगमानाय वा समर्थो भवति / एवमसावुभयभ्रष्टो मुक्तमुक्तोलीवदनायैव प्रभवतीत्ययं प्रथमः पुरुषः, पुरुष एव पुरुषजातः- पुरुषजातीय इति // 2 // 637 // 'अर्थ'प्रथमपुरुषादनन्तरं अपरो द्वितीयः पुरुषजातः-पुरुष इति / अथवेति वाक्योपन्यासार्थे, अथ-कश्चित्पुरुषो दक्षिणादिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे स्थित्वा तत्रस्थश्च पश्यति महदेकं पद्मवरपौण्डरीकमानुपूर्येण व्यवस्थितं प्रासादीयं यावत्प्रतिरूपं अत्र च'अस्मिंश्च तीरे व्यवस्थितः, तं च पूर्वव्यवस्थितमेकं पुरुषं पश्यति, किम्भूतं?-तीरात्परिभ्रष्टमनवाप्तपद्मवरपौण्डरीकमुभयभ्रष्टमन्तराल एवावसीदन्तम्, दृष्ट्वा च तमेवमवस्थं पुरुषं ततोऽसौ द्वितीयः पुरुषः तं प्राक्तनं पुरुषमेवं वदेत्अहो इति खेदे, सर्वत्र णमिति वाक्यालङ्कारे द्रष्टव्यो, योऽयं कर्दमे निमग्नः पुरुषः सोऽखेदज्ञोऽकुशलोऽपण्डितोऽव्यक्तोऽमेधावी बालोन मार्गस्थो नो मार्गज्ञो नो मार्गस्य गतिपराक्रमज्ञः, अकुशलत्वादिके कारणमाह- यद् यस्मादेष पुरुष एतत्कृतवान्, तद्यथा ®वदेर्द्विकर्मकत्वादन्यं प्रत्युच्चारेऽपि वाक्यस्य कर्मणि द्वितीयाऽत्रापि, अयमित्यादिना नाम्ना निर्देशोऽप्यस्यैवं न दोषाय। 8 // 501 // Page #36 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 502 // अहं खेदज्ञः कुशल इत्यादि भणित्वा पद्मवरपौण्डरीकमुत्क्षेप्स्यामीत्येवं प्रतिज्ञातवान्, न चैतत्पद्मवरपौण्डरीकं ‘एवं' अनेन / श्रुतस्कन्धः२ प्रकारेण यथाऽनेनोत्क्षेप्तुमारब्धमेवमुत्क्षेप्तव्यं यथाऽयं पुरुषो मन्यत इति // ततोऽहमेवास्योत्क्षेपणे कुशल इति दर्शयितुमाह- प्रथममध्ययनं पौण्डरीकम्, अहमंसीत्यादि जाव दोच्चे पुरिसजाए इत्ति, सुगमम् // 3 // 638 / / तृतीयं पुरुषजातमधिकृत्याह-अहावरे तच्चे इत्यादि सुगमम्, सूत्रम् 1-6 यावच्चतुर्थः पुरुषजात इति // 4-5 // ६३९-६४०॥साम्प्रतमपरं पञ्चमं तद्विलक्षणं पुरुषजातमधिकृत्याह- अथे त्यानन्तर्ये, (636-641) वापीचतुर्थपुरुषादयमनन्तरः पुरुषः तस्यामूनि विशेषणानि- भिक्षणशीलो भिक्षुः पचनपाचनादिसावधानुष्ठानरहिततया पुण्डरीकादि निर्दोषाहारभोजी, तथा रूक्षो रागद्वेषरहितः, तौ हि कर्मबन्धहेतुतया स्निग्धौ, यथा हि स्नेहाभावाद्रजो न लगति तथा निरूपणम् रागद्वेषाभावात्कर्मरेणुर्न लगति, अतस्तद्रहितो रूक्ष इत्युच्यते, तथा- संसारसागरस्य तीरार्थी, तथा क्षेत्रज्ञः खेदज्ञो वा, पूर्व व्याख्यातान्येव विशेषणानि, यावन्मार्गस्य गतिपराक्रमज्ञः, स चान्यतरस्या दिशोऽनुदिशो वाऽऽगत्य तां पुष्करिणीं तस्याश्च तीरे स्थित्वा समन्तादवलोकयन् बहुमध्यदेशभागे तन्महदेकं पद्मवरपौण्डरीकं पश्यति, तांश्च चतुरः पुरुषान् पश्यति, यत्र च व्यवस्थितानिति, किम्भूतान्?- त्यक्ततीरान् अप्राप्तपद्मवरपौण्डरीकान् पङ्कजलावमग्नान् पुनस्तीरमप्यागन्तुमसमर्थान्, दृष्ट्वा / च तांस्तदवस्थान् ततोऽसौ भिक्षुः एव मिति वक्ष्यमाणनीत्या वदेत्, तद्यथा- अहो इति खेदे णमिति वाक्यालङ्कारे, इमेल पुरुषाश्चत्वारोऽपिअखेदज्ञा यावन्नो मार्गस्य गतिपराक्रमज्ञाः, यस्मात्ते पुरुषा एवं ज्ञातवन्तो यथा वयं पद्मवरपौण्डरीकमुन्निक्षेप्स्यामःउत्खनिष्यामो, न च खलु तत् पौण्डरीकमेवं- अनेन प्रकारेण यथैते मन्यन्ते तथोत्क्षेप्तव्यम् / अपि त्वहमस्मि भिक्षू रूक्षो // 502 // यावद्गतिपराक्रमज्ञः, एतद्गुणविशिष्टोऽहमेतत्पौण्डरीकमुत्क्षेप्स्यामि- उत्खनिष्यामि-समुद्धरिष्यामीत्येवमुक्त्वाऽसौनाभिक्रामेत् / ©०पुण्डरीकान् (मु०)। Page #37 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 503 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् (642) ज्ञातार्थप्रश्ने कथनोपक्रमः तां पुष्करिणीं न प्रविशेत्, तत्रस्थ एव यत्कुर्यात्तद्दर्शयति- तस्यास्तीरे स्थित्वा तथाविधं शब्दं कुर्यात्, तद्यथा- ऊर्ध्वमुत्पतोत्पत, खलुशब्दो वाक्यालङ्कारे हे पद्मवरपौण्डरीक! तस्याः पुष्करिण्या मध्यदेशात् त्वमुत्पतोत्पत, अथ तच्छब्दश्रवणादनन्तरं तदुत्पतितमिति // 6 // 641 // तदेवं दृष्टान्तं प्रदर्श्य दान्तिकं दर्शयितुकामः श्रीमन्महावीरवर्धमानस्वामी स्वशिष्यानाह किट्टिए नाए समणाउसो!, अढे पुण से जाणितव्वे भवति, भंतेत्तिसमणं भगवं महावीरं निग्गंथा य निग्गंथीओ य वंदंति नमसंति वंदेत्ता नमंसित्ता एवं वयासि-किट्टिए नाए समणाउसो!, अट्ठ पुण से ण जाणामो समणाउसोत्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंथीओ य आमंतेत्ता एवं वयासी-हंत समणाउसो! आइक्खामि विभावेमि किट्टेमि पवेदेमि सअटुं सहेउंसनिमित्तं भुजो भुजो उवदंसेमि से बेमि // सूत्रम् 7 // // 642 // ) कीर्तिते कथिते प्रतिपादिते मयाऽस्मिन् ज्ञाते उदाहरणे हे श्रमणा आयुष्मन्तोऽर्थः पुनरस्य ज्ञातव्यो भवति भवद्भिः, एतदुक्तं भवति-नास्योदाहरणस्य परमार्थं यूयं जानीथ, एवमुक्तो(क्ता) भगवता ते बहवो निर्ग्रन्था निर्ग्रन्थ्यश्च तं श्रमणं भगवन्तं महावीर ते निर्ग्रन्थादयो वन्दन्ति कायेन नमस्यन्ति- तत्प्रज्ञैः शब्दैः स्तुवन्ति वन्दित्वा नमस्यित्वा चैवं- वक्ष्यमाणं वदेयुः, तद्यथाकीर्तितं प्रतिपादितं ज्ञातं उदाहरणं भगवता, अर्थं पुनरस्य न सम्यक् जानीम इत्येवं पृष्टो भगवान् श्रमणो महावीरस्तान्निग्रन्थादीने वदेत्- हन्ते ति संप्रेषणे, हे श्रमणा आयुष्मन्तो! यद्भवद्भिरहं पृष्टस्तत्सोपपत्तिकमाख्यामि भवताम्, तथा विभावयामि आविर्भावयामि प्रकटार्थं करोमि, तथा कीर्तयामि पर्यायकथनद्वारेणेति तथा प्रवेदयामि प्रकर्षेण हेतुदृष्टान्तश्चित्तसन्ततावारोपयामि, अथवैकार्थिकानि चैतानि / कथं प्रतिपादयामीति दर्शयति-सहार्थेन-दान्तिकार्थेन वर्तत इति सार्थः पुष्करिणीदृष्टान्तस्तम्, (r) एवमुत्पतो० (मु०)। // 503 // Page #38 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 504 // तथा सह हेतुना-अन्वयव्यतिरेकरूपेण वर्तत इति सहेतुस्तं तथाभूतमर्थं प्रतिपादयिष्यामि यथा ते पुरुषा अप्राप्तप्रार्थितार्थाः श्रुतस्कन्धः 2 पुष्करिणीकर्दमे दुरुत्तारे निमग्ना एवं वक्ष्यमाणास्तीर्थिका अपारगाः संसारसागरस्य तत्रैव निमज्जन्तीत्येवंरूपोऽर्थः सोपपत्तिकः। प्रथममध्ययन पौण्डरीकम्, प्रदर्शयिष्यते, तथा सह निमित्तेन- उपादानकारणेन सहकारिकारणेन वा वर्तत इति सनिमित्तं- सकारणं दृष्टान्तार्थं भूयो सूत्रम् 8 भूयोऽपरैरपरैर्हेतुदृष्टान्तरुपदर्शयामि सोऽहं साम्प्रतमेव ब्रवीमि शृणुत यूयमिति // 7 // 642 // तदधुना भगवान् पूर्वोक्तस्य (643) ज्ञातार्थप्रश्ने दृष्टान्तस्य यथास्वं दान्तिकं दर्शयितुमाह कथनोपक्रमः लोयं च खलु मए अप्पाहडसमणाउसो! पुक्खरिणी बुइया, कम्मंच खलु मए अप्पासमणाउसो! से उदए बुइए, कामभोगे यखलु मए अप्पाहटुसमणाउसो! से सेए बुइए, जणजाणवयं च खलु मए अप्पाहट्ट समणाउसो! ते बहवे पउमवरपोंडरीए बुइए, रायाणं च खलु मए अप्पाहट्ट समणाउसो! से एगे महं पउमवरपोंडरीए बुइए, अन्नउत्थिया य खलु मए अप्पाहटु समणाउसो! ते चत्तारि पुरिसजाया बुइया, धम्मं च खलु मए अप्पाहटुसमणाउसो! से भिक्खूबुइए, धम्मतित्थं च खलु मए अप्पाहटुसमणाउसो! से तीरे बुइए, धम्मकहं चखलु मए अप्पाहटुसमणाउसो! से सद्दे बुइए, निव्वाणं च खलु मए अप्पाहटुसमणाउसो! से उप्पाए बुइए, एवमेयं च खलु मए अप्पाहटुसमणाउसो! से एवमेयं बुइयं / / सूत्रम् 8 // ( / / 643 / ) लोकमिति मनुष्यक्षेत्रम्, चशब्द उत्तरापेक्षया समुच्चयार्थः, खलुरिति वाक्यालङ्कारे, मयेत्यात्मनिर्देशः, योऽयं लोको मनुष्याधारस्तमात्मनि आहृत्य व्यवस्थाप्य अपाहृत्य वा हे आयुष्मन्! श्रमण आत्मना वा- मयाऽऽहृत्य न परोपदेशतः, सा पुष्करिणी पद्माधारभूतोक्ता, तथा कर्म चाष्टप्रकारम्, यद्बलेन पुरुषपौण्डरीकाणि भवन्ति तदेवंभूतं कर्म मयाऽऽत्मन्याहृत्य आत्मना वा आहृत्य अपाहृत्य वा, एतदुक्तं भवति-हे श्रमण! आयुष्मन् सर्वावस्थानां निमित्तभूतं कर्माश्रित्य तदुदकं दृष्टान्तत्वे // 504 // Page #39 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध:२ // 505 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् ज्ञातार्थप्रश्ने कथनोपक्रमः सूत्रम् 9 (644) राजस्वरूपादिः नोपन्यस्तम्, कर्म चात्र दार्टान्तिकं भविष्यति, तत्रेच्छामदनकामाः शब्दादयो विषयास्ते एव भुज्यन्त इति भोगाः, यदिवा कामा- इच्छारूपा मदनकामास्तु भोगास्तान्मयाऽऽत्मन्याहृत्य सेयः कर्दमोऽभिहितः, यथा महति पङ्के निमग्नो दुःखेनात्मानमुद्धरत्येवं विषयेष्वप्यासक्तो नात्मानमुद्धर्तुमलमित्येतत्कर्दमविषययोः साम्यमिति, तथा जनं सामान्येन लोकम्, तथा जनपदे वा जानपदा विशिष्टार्यदेशोत्पन्ना गृह्यन्ते, ते चार्द्धषड्विंशतिजनपदोद्भवा इति, तांश्चसमाश्रित्य मया दान्तिकत्वेनाङ्गीकृत्य तानि बहूनि पद्मवरपौण्डरीकाणि दृष्टान्तत्वेनाभिहितानि, तथा राजानमात्मन्याहृत्य तदेकं पद्मवरपौण्डरीकं दृष्टान्तत्वेनाभिहितम्, तथाऽन्यतीर्थिकान् समाश्रित्य ते चत्वारः पुरुषजाता अभिहिताः, तेषां राजपौण्डरीकोद्धरणे सामर्थ्यवैकल्यात्, तथा धर्मं च खल्वात्मन्याहृत्य श्रमणायुष्मन्! स भिक्षुः रूक्षवृत्तिरभिहितः, तस्यैव चक्रवर्त्यादिराजपद्मवरपौण्डरीकोद्धरणेसामर्थ्यसद्भावात्, धर्मतीर्थं च खल्वाश्रित्य मया तत्तीरमुक्तम्, तथा सद्धर्मदेशनां चाश्रित्य मया स भिक्षुसम्बन्धी शब्दोऽभिहितः, तथा निर्वाणं मोक्षपदमशेषकर्मक्षयरूपमीषत्प्राग्भाराख्यभूभागोपर्यवस्थितक्षेत्रखण्डंवाऽऽत्मन्याहृत्य स पद्मवरपौण्डरीकस्योत्पातोऽभिहित इति / साम्प्रतं समस्तोपसंहारार्थमाह- एवं पूर्वोक्तप्रकारेण एतल्लोकादिकं च खल्वात्मन्याहृत्य- आश्रित्य मया श्रमणायुष्मन्! से एतत्पुष्करिण्यादिकं दृष्टान्तत्वेन किञ्चित्साधादेवमेतदुक्तमिति // 8 // 643 // तदेवं सामान्येन दृष्टान्तदान्तिकयोर्योजनां कृत्वाऽधुना विशेषेण प्रधानभूतराजदार्टान्तिकं (तदुद्धरणार्थत्वात्सर्वप्रयासस्येति) दर्शयितुमाह इह खलु पाईणंवा पडीणं वा उदीणं वा दाहिणंवा संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोगंउववन्ना, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोत्ता वेगेणीयागोया वेगे कायमंता वेगे रहस्समंता वेगे सुवन्ना वेगे दुव्वन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिंच (r) द्वादशाङ्गं शासनं वा। 0 राख्यं भूभा (मु०)। (r) राजदार्टान्तिकयोजने हेतुदर्शनाय टीप्पणमिदमित्याभाति। // 505 // Page #40 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 506 // श्रुतस्कन्धः२ प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 9 (644) राजस्वरूपादिः णं मणुयाणं एगे राया भवइ, महयाहिमवंतमलयमंदरमहिंदसारे अच्चंतविसुद्धरायकुलवंसप्पसूते निरंतररायलक्खणविराइयंगमंगे बहुजणबहुमाणपूइए सव्वगुणसमिद्धे खत्तिए मुदिए मुद्धाभिसित्ते माउपिउसुजाए दयप्पिए सीमंकरे सीमंधरेखेमंकरे खेमंधरेमणुस्सिंदे जणवयपिया जणवयपुरोहिए सेउकरे केउकरे नरपवरे पुरिसपवरे पुरिससीहे पुरिसआसीविसे पुरिसवरपोंडरीए पुरिसवरगंधहत्थी अड्डे दित्ते वित्ते विच्छिन्नविउलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजातरूवरतए आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूते, पडिपुण्णकोसकोट्ठागाराउहागारे बलवं दुब्बल्लपच्चामित्त ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तू निहयसत्तू मलियसत्तू उद्धियसत्तू निज्जियसत्तू पराइयसत्तू ववगयदुभिक्खमारिभयविप्पमुक्कं रायवन्नओ जहा उववाइए जाव पसंतडिंबडमरं रज्जं पसाहेमाणे विहरति / तस्सणं रन्नो परिसा भवइ- उग्गा उग्गपुत्ता भोगा भोगपुत्ता इक्खागाइ इक्खागाइपुत्ता नाया नायपुत्ता कोरव्वा कोरव्वपुत्ता भट्टा भट्युत्ता माहणा माहणपुत्ता लेच्छइ लेच्छइपुत्ता पसत्थारो पसत्थपुत्ता सेणावई सेणावइपुत्ता / तेसिंचणं एगतीए सड्डी भवइ कामंतंसमणा वा माहणा वा संपहारिंसुगमणाए, तत्थ अन्नतरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं पन्नवइस्सामो से एवमायाणह भयंतारो जहा मए एस धम्मे सुयक्खाए सुपन्नत्ते भवइ, तंजहा- उर्दु पादतला अहे केसग्गमत्थया तिरियं तयपरियंते जीवे एस आयापज्जवे कसिणे एस जीवे जीवति एस मए णो जीवइ, सरीरे धरमाणे धरइ विणटुंमि य णो धरइ, एयंतं जीवियं भवति, आदहणाए परेहिं निजइ, अगणिझामिए सरीरे कवोतवन्नाणि अट्ठीणि भवंति, आसंदीपंचमा पुरिसा गामंपच्चागच्छंति, एवं असंते असंविजमाणे जेसिंतं असंते असंविजमाणे तेसिंतंसुयक्खायं भवति- अन्नो भवति जीवो अन्नं सरीरं, तम्हा, ते एवं नो विपडिवेनैति- अयमाउसो! आया दीहेति वा हस्सेति वा परिमंडलेति वा वटेति वा तंसेति वा चउरंसेति वा आयतेति वा छलंसिएति वा अटुंसेति वा किण्हेति वा णीलेति वा लोहियहालिद्दे सुक्किल्लेति वा // 506 // Page #41 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 507 // श्रुतस्कन्धः२ प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 9 (644) राजस्वरूपादिः सुब्भिगंधेति वा दुब्भिगंधेति वा तित्तेति वा कडुएति वा कसाएति वा अंबिलेति वा महुरेति वा कक्खडेति वा मउएति वा गुरुएति वा लहुएति वा सिएति वा उसिणेति वा निद्धेति वा लुक्खेति वा, एवं असंते असंविजमाणे जेसिं तं सुयक्खायं भवति- अन्नो जीवो अन्नं सरीरं, तम्हा ते णो एवं उवलब्भंति से जहाणामए केइ पुरिसे कोसीओ असिं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो! असी अयं कोसी, एवमेव णत्थि केइ पुरिसे अभिनिव्वट्टित्ता णं उवदंसेत्तारो अयमाउसो! आया इयं सरीरं। से जहाणामए केइ पुरिसे मुंजाओ इसियं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! मुंजे इयं इसियं, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो! आया इयं सरीरं / से जहाणामए केइ पुरिसे मंसाओ अलुि अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! मंसे अयं अट्ठी, एवमेव नत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो! आया इयं सरीरं / से जहाणामए केइ पुरिसे करयलाओ आमलकं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! करतले अयं आमलए, एवमेव णत्थि केइ पुरिसे उवदंसेत्तारो अयमाउसो! आया इयं सरीरं। से जहाणामए केइ पुरिसे दहिओ नवनीयं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो! नवनीयं अयं तु दही, एवमेव णत्थि केइ पुरिसे जाव सरीरं / से जहाणामए केइ पुरिसे तिलेहितो तिल्लं अभिनिव्वट्टित्ता णं उवदंसेजा अयमाउसो! तेल्लं अयं पिन्नाए, एवमेव जाव सरीरं / से जहाणामए केइ पुरिसे इक्खूतो खोतरसं अभिनिव्वट्टित्ता णं उवदंसेज्जा अयमाउसो! खोतरसे अयं छोए, एवमेव जाव सरीरं / से जहाणामए केइ पुरिसे अरणीतो अग्गिं अभिनिव्वट्टित्ताणं उवदंसेज्जा अयमाउसो! अरणी अयं अग्गी, एवमेव जाव सरीरं / एवं असंतेअसंविजमाणे जेसिं तं सुयक्खायं भवति, तं० अन्नो जीवो अन्नं सरीरं / तम्हा ते मिच्छा॥से हंता तं हणह खणह छणह डहह पयह आलुंपह विलुपह सहसाकारेह विपरामुसह, एतावता जीवे णत्थि परलोए, ते णो एवं विप्पडिवेदेति, तं०- किरियाइ वा अकिरियाइ वा सुक्कडेइ वा दुक्कडेइ वा कल्लाणेइ वा पावएइ वा साहुइ वा असाहुइ वा सिद्धीइ वा असिद्धीइ वा निरएइ वा अनिरएइ वा, एवं ते विरूवरूवेहिं // 507 // Page #42 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 508 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 9 (644) राजस्वरूपादिः कम्मसमारंभेहिं विरूवरूवाई कामभोगाईसमारभंति भोयणाए // एवं एगे पागब्भिया णिक्खम्म मामगंधम्मं पन्नवेंति, तंसदहमाणा तं पत्तियमाणा तं रोएमाणा साहु सुयक्खाए समणेति वा माहणेति वा कामं खलु आउसो! तुमं पूययामि, तंजहा- असणेण वा पाणेण वा खाइमेण साइमेण वा वत्थेण वा पडिग्गहेण वा कंबलेण वा पायपुंछणेण वा तत्थेगे पूयणाए समाउट्टिसुतत्थेगे पूयणाए निकाइंसु // पुव्वमेव तेसिं णायं भवति-समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू परदत्तभोइणो भिक्खुणो पावं कम्मणो करिस्सामो समुट्ठाए ते अप्पणा अप्पडिविरया भवंति, सयमाइयंति अन्नेवि आदियाति अन्नंपि आयतंतं समणुजाणंति, एवमेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्नालुद्धा रागदोसवसट्टा, ते णो अप्पाणं समुच्छेदेति ते णो परंसमुच्छेदेति तेणो अण्णाईपाणाई भूताईजीवाई सत्ताईसमुच्छेदेति, पहीणा पुव्वसंजोगं आयरियं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसुविसन्ना इति पढमे पुरिसजाए तज्जीवतच्छरीरएत्ति आहिए। सूत्रम् 9 // ( // 644 // ) इह अस्मिन्मनुष्यलोके, खलुक्यालङ्कारे, इहास्मिन् लोके प्राच्या प्रतीच्या दक्षिणायामुदीच्यामन्यतरस्यां वा दिशि सन्ति विद्यन्ते एके केचन तथाविधा मनुष्याः आनुपूर्येणेमं लोकमाश्रित्योत्पन्ना भवन्ति / तानेवानुपूर्येण दर्शयति-तद्यथे' त्युपन्यासार्थः, आराद्याताः सर्वहेयधर्मेभ्य इत्यार्याः, तत्र क्षेत्रार्या अर्धषड्विंशतिजनपदोत्पन्नाः, तद्व्यतिरिक्तास्त्वनार्या एके केचन भवन्ति, ते चानार्यक्षेत्रोत्पन्ना अमी द्रष्टव्याः, तद्यथा- सगजवणसबरबब्बर कायमुरुंडोड्डगोड्डपक्कणिया। अरबागहोणरोमय पारसखसखासिया चेव॥१॥डोंबिलयलउसबोक्कस भिल्लंधपुलिंदकोंबभमररुया। कोंचा य चीणचंचुयमालव दमिला कुलग्घा // केकयकिरायहयमुहखरमुह तह तुरगमेंढयमुहा य। हयकण्णा गयकण्णा अण्णे य अणारिया बहवे॥॥ 3 // पावा य चंडदंडा (c) कुलंघा (प्र०)। Page #43 -------------------------------------------------------------------------- ________________ (644) // 509 // श्रीसूत्रकृताङ्गं | अणारिया णिग्घिणा णिरणुकंपा। धम्मोत्ति अक्खराइं जेसु ण णज्जति सुमिणेवि॥४॥ इत्यादि / तथोच्चैर्गोत्रं- इक्ष्वाकुवंशादिक श्रुतस्कन्धः२ नियुक्तियेषां ते तथा, एके केचन तथाविधकर्मोदयवर्तिनः, वाशब्द उत्तरापेक्षया विकल्पार्थः तथा नीचैर्गोत्रं सर्वजनावगीतं येषां ते प्रथममध्ययन श्रीशीला पौण्डरीकम्, वृत्तियुतम् तथा एके केचन नीचैर्गोत्रोदयवर्तिनो, न सर्वे, वाशब्दः पूर्ववदेव, ते चोच्चैर्गोत्रा नीचैर्गोत्रा वा। कायो- महाकायःप्रांशुत्वं सूत्रम् 9 श्रुतस्कन्ध:२ तद्विद्यते येषां ते कायवन्तः, तथा हस्ववन्तो वामनककुब्जवडभादय एके केचन तथाविधनामकर्मोदयवर्तिनः, तथा शोभनवर्णाः राजस्वरूपादिः सुवर्णाः- प्रतप्तचामीकरचारुदेहाः, तथा दुर्वर्णाः- कृष्णरूक्षादिवर्णा एके केचन, तथा सुरूपाः- सुविभक्तावयवचारुदेहाः, तथा दुष्टरूपा-दुरूपा बीभत्सदेहाः, तेषां चोच्चैर्गोत्रादिविशेषणविशिष्टानां महान् कश्चिदेवैकस्तथाविधकर्मोदयाद्राजा भवति, सविशेष्यते- महाहिमवन्मलयमन्दरमहेन्द्राणामिव सार:-सामर्थ्य विभवोवा यस्य स तथा इत्येवंराजवर्णको यावदुपशान्तडिम्बडमरं राज्यं प्रसाधयंस्तिष्ठतीति, तत्र डिम्बः- परानीकशृगालिको डमरं-स्वराष्ट्रक्षोभः, पर्यायौ वैतावत्यादरख्यापनार्थमुपात्तौ इति / तस्य चैवंविधगुणसंपदुपेतस्य राज्ञ एवंविधा पर्षद्भवतीति, तद्यथा- उग्रास्तत्कुमाराश्चोग्रपुत्राः, एवं भोगभोगपुत्रादयोऽपि द्रष्टव्याः, शेषं सुगमम्, यावत्सेनापतिपुत्रा इति, णवरं लेच्छइ त्ति लिप्सुकः स च वणिगादिः, तथा प्रशास्तारो- बुद्ध्युपजीविनो। मन्त्रिप्रभृतयः, तेषां च मध्ये कश्चिदेवैकः श्रद्धावान्- धर्मलिप्सुर्भवति, काम मित्यवधृतार्थेऽवधृतमेतद्यथाऽयं धर्मश्रद्धालुः, अवधार्य च तं धर्मलिप्सुतया श्रमणा ब्राह्मणा वा संप्रधारितवन्तः समालोचितवन्तो धर्मप्रतिबोधनिमित्तं तदन्तिकगमनाय, तत्र चायन्तरेण धर्मेण- स्वसमयप्रसिद्धेन प्रज्ञापयितारो वयमित्येवं नाम संप्रधार्य-तं राजानं स्वकीयेन धर्मेण प्रज्ञापयिष्याम एवं // 509 // संप्रधार्य राज्ञोऽन्तिकं गत्वैवमूचुः, तद्यथा- एतद्यथाऽहं कथयिष्यामि एव मिति च वक्ष्यमाणनीत्या भवन्तो- यूयं जानीत (c) जेण (मु०)। 7 ते तथाविधा एके (मु०)10 राजन्तिकं प्र०10 एतच्चाहं प्र०। 7 कथयामि प्र०। Page #44 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | // 510 // सूत्रम् 9 भयात्त्रातारो वा यथा येन प्रकारेण मयैष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवतीति / एवं तीर्थिकः स्वदर्शनानुरञ्जितोऽन्यस्यापि श्रुतस्कन्धः 2 राजादेः स्वाभिप्रायेणोपदेशं ददाति // तत्राद्यः पुरुषजातस्तज्जीवतच्छरीरवादी राजानमुद्दिश्यैवं धर्मदेशनां चक्रे, तद्यथा प्रथममध्ययनं पौण्डरीकम्, ऊर्ध्वं उपरि पादतलादधश्च केशाग्रमस्तकात्तिर्यक् च त्वक्पर्यन्तो जीवः, एतदुक्तं भवति- यदेवैतच्छरीरं स एव जीवो, नैतस्माच्छरीराव्यतिरिक्तोऽस्त्यात्मेत्यतस्तत्प्रमाण एव भवत्यसौ, इत्येवं च कृत्वैष आत्मा योऽयंकायोऽयमेव च तस्यात्मनः (644) राजस्वरूपादिः पर्यवः कृत्स्नः संपूर्णः पर्यायः अवस्थाविशेषः, तस्मिंश्च कायात्मन्यवाप्ते तदव्यतिरेकाजीवोऽप्यवाप्त एव भवति, एष च कायो। यावन्तं कालं जीवेद्- अविकृत आस्ते तावन्तमेव कालं जीवोऽपि जीवतीत्युच्यते, तदव्यतिरेकात्, तथैव कायो यदा मृतो। विकारभाग्भवति तदा जीवोऽपि न जीवति, जीवशरीरयोरेकात्मकत्वात्, यावदिदं शरीरं पञ्चभूतात्मकमव्यङ्गं चरति तावदेव जीवोऽपीति, तस्मिंश्च विनष्टे सति- एकस्यापि भूतस्यान्यथाभावे विकारे सति जीवस्यापि तदात्मनो विनाशः, तदेवं यावदेतच्छरीरं वातपित्तश्लेष्माधारं पूर्वस्वभावादप्रच्युतं तावदेव तज्जीवस्य जीवितं भवति, तस्मिंश्च विनष्टे तदात्मा-जीवोऽपि विनष्ट इतिकृत्वा आदहनाय आसमन्ताद्दहनार्थं श्मशानादौ नीयतेऽसौ, तस्मिंश्च शरीरेऽग्निना ध्मापिते कपोतवर्णान्यस्थीनि। केवलमुपलभ्यन्ते न तदतिरिक्तोऽपरः कश्चिद्विकारः समुपलभ्यते यत आत्मास्तित्वशङ्का स्यात्, ते च तद्बान्धवा जघन्यतोऽपि चत्वारः आसन्दीमञ्चकः स पञ्चमो येषां ते आसन्दीपञ्चमाः पुरुषास्तं कायमग्निना ध्मापयित्वा पुनः स्वग्रामं प्रत्यागच्छन्ति, यदि पुनस्तत्रात्मा निजशरीराद्भिन्नः स्यात्ततःशरीरान्निर्गच्छन् दृश्येत, न चोपलभ्यते, तस्मात्तज्जीवस्तदेव शरीरमिति स्थितम्। // 510 // तदेवमुक्तनीत्याऽसौ जीवोऽसन्- अविद्यमानस्तत्र तिष्ठन् गच्छंश्च असंवेद्यमानः अननुभूयमानः येषामयं पक्षस्तेषां तत्स्वाख्यातं | 0 नीयते यतोऽसौ (मु०)। 0 रात्मानिज० (प्र०), वात्माऽपि शरीरा० (प्र०)। Page #45 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 511 // भवति, येषां पुनरन्यो जीवोऽन्यच्छरीरमेवंभूतोऽप्रमाणक एवाभ्युपगमः, तस्मात्ते स्वमूढ्या प्रवर्तमाना एव मिति वक्ष्यमाणं ते श्रुतस्कन्धः२ नैव विप्रतिवेदयन्ति जानन्ति, तद्यथा- अयमात्माऽऽयुष्मन्! शरीरादूहिरभ्युपगम्यमानः किंप्रमाणकः स्यादिति वाच्यम्, तत्र प्रथममध्ययन पौण्डरीकम्, किं दीर्घः- स्वशरीरात्प्रांशुतरः उत हूस्वः- अङ्गष्ठश्यामाकतण्डुलादिपरिमाणो वा?, तथा संस्थानानां- परिमण्डलादीनां सूत्रम् 9 मध्ये किंसंस्थानः?, तथा कृष्णादीनां वर्णानां मध्ये कतमवर्णवर्ती?, तथा द्वयोर्गन्धयोर्मध्ये किंगन्धः?, षण्णां रसानां मध्ये राजस्वरूपादिः कतमरसवर्ती?, तथाऽष्टानां स्पर्शानां मध्ये कतमे स्पर्शे वर्तते?। तदेवं संस्थानवर्णगन्धरसस्पर्शान्यरूपतया कथमप्यसावगृह्यमाणोऽसन्नसौ, तथा केनापि प्रकारेणासंवेद्यमानोऽपि येषां तत्स्वाख्यातं भवति यथाऽन्यो जीवोऽन्यच्छरीरकमित्ययं पक्षः, तस्मात्पृथगविद्यमानत्वात्ते शरीरात्पृथगात्मवादिनो नैव वक्ष्यमाणनीत्याऽऽत्मानमुपलभन्ते / तद्यथा नाम कश्चित्पुरुषः कोशतः परिवाराद् असिं खड्गं अभिनिर्वर्त्य समाकृष्यान्येषामुपदर्शयेत्, तद्यथा- अयमायुष्मन्! असिः खड्गोऽयं च कोशः परिवारः, एवमेव जीवशरीरयोरपि नास्त्युपदर्शयिता, तद्यथा- अयं जीव इदं च शरीरमिति, न चास्त्येवमुपदर्शयिता कश्चिद् अतः कायान्न भिन्नो जीव इति / अस्मिंश्चार्थे बहवो दृष्टान्ताः सन्तीत्यतो दर्शयितुमाह- तद्यथा वा कश्चित्पुरुषो मुञात् तृणविशेषात् इसियं / ति तद्गर्भभूतांशलाकां पृथक्कृत्य दर्शयेत्, तथा मांसादस्थि तथा करतलादामलकं तथा दध्नो नवनीतं तिलेभ्यस्तैलं इति तथेक्षो रस तथाऽरणितोऽग्निमभिनिर्वर्त्य - पृथक्कृत्य दर्शयेद्, एवमेव शरीरादपि जीवमिति, न चास्त्येवमुपदर्शयिताऽतोऽसन्नात्मा शरीरात्पृथगसंवेद्यमानश्चेति / प्रयोगश्चात्र-सुखदुःखभाक्परलोकानुयायी नास्त्यात्मा, तिलशश्छिद्यमानेऽपिशरीरके पृथगनुपलब्धेः, घटात्मवत्, व्यतिरेकेण च कोशखगवत्, तदेवं युक्तिभिः प्रतिपादितेऽप्यात्माभावे येषां पृथगात्मवादिनांस्वदर्शना 7 तेनैव (मु०)। (r) तथापि...प्रकारेण संवे० (मु०)। 2 // 511 // Page #46 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 512 // नुरागादेतत्स्वाख्यातं भवति, तद्यथा- अन्यो जीव: परलोकानुयायी अमूर्तः, अन्यच्च तद्भववृत्ति मूर्तिमच्छरीरम्, एतच्च पृथक |श्रुतस्कन्धः 2 नोपलभ्यते तस्मात्तन्मिथ्या यत्कश्चिदुच्यते यथाऽस्त्यात्मा परलोकानुयायीति // एतदध्यवसायी च स लोकायतिकः स्वतः | प्रथममध्ययनं पौण्डरीकम्, प्राणिनामेकेन्द्रियादीनां हन्ता व्यापादको भवति, प्राणातिपाते दोषाभावमभ्युपगम्यान्येषामपि प्राण्युपघातकारिणामुपदेशं सूत्रम् 9 ददाति, तद्यथा- प्राणिनः खड्गादिना घातयत, पृथिव्यादिकं खनतेत्यादि सुगमं यावद् एतावानेव शरीरमात्र एव जीवः, ततः |(644) परलोकिनोऽभावान्नास्ति परलोकः, तदभावाच्च यथेष्टमासत(ध्वं), तथा चोक्तं- पिब खाद च साधु शोभने!, यदतीतं वरगात्रि! राजस्वरूपादिः तन्न ते। न हि भीरु! गतं निवर्तते, समुदयमात्रमिदं कलेवरम् // 1 // तदेवं परलोकयायिनो जीवस्याभावान्न पुण्यपापे स्तः नापि परलोक इत्ययं येषां पक्षस्ते लोकायतिकास्तज्जीवतच्छरीरवादिनो नैवैतद्वक्ष्यमाणं विप्रतिवेदयन्तिअभ्युपगच्छन्ति, तद्यथा-2 क्रियां वा सदनुष्ठानात्मिकां अक्रियां वा-असदनुष्ठानरूपाम्, एवं नैव ते विप्रतिवेदयन्ति, यदि हि आत्मा तत्क्रियावाप्तकर्मणो / भोक्ता स्यात्ततोऽपायभयात्सदनुष्ठानचिन्ता स्यात्, तदभावाच्च सत्क्रियादिचिन्ताऽपि दूरोत्सादितैव / तथा सुकृतं वा दुष्कृतं वा कल्याणमिति वा पापमिति वा- साधु कृतमसाधु कृतमित्यादिका चिन्तैव नास्ति, तथाहि-सुकृतानां- कल्याणविपाकिना साधुतयाऽवस्थानं दुष्कृतानां च पापविपाकिनामसाधुत्वेनावस्थानम्, एतदुभयमपि सत्यात्मनि तत्फलभुजि संभवति, तदभावाच्च कुतोऽनर्थको हिताहितप्राप्तिपरिहारौ स्यातां?, तथा सुकृतेन-कल्याणेन साध्वनुष्ठानेनाशेषकर्मक्षयरूपा सिद्धिस्तद्विपर्ययेणासिद्धिः, तथा दुष्कृतेन- पापानुबन्धिना असाध्वनुष्ठानेन नरकोऽनरको वा तिर्यक्मरामरगतिलक्षणः स्यादित्येवमात्मिका चिन्तैव न भवेत्, तदाधारस्यात्मसद्धावस्यानभ्युपगमादिति भावः। पुनरपि लोकायतिकानुष्ठानदर्शनायाह-एवं तेल इत्यादि एवं अनन्तरोक्तेन प्रकारेण ते- नास्तिका आत्माभावं प्रतिपद्य विरूपं- नानाप्रकारं रूपं- स्वरूपं येषां ते तथा // 512 // Page #47 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 513 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 9 (644) राजस्वरूपादिः कर्मसमारम्भाः- सावधानुष्ठानरूपाः पशुघातमांसभक्षणसुरापाननिर्लाञ्छनादिकास्तैरेवंभूतैर्नानाविधैः कर्मसमारम्भैः कृषीबलानुष्ठानादिभिर्विरूपरूपान् कामभोगान् समारभन्ते समाददति तदुपभोगार्थमिति // साम्प्रतं तज्जीवतच्छरीरवादिमतमुपसंजिघृक्षुः प्रस्तावमारचयन्नाह-‘एवं चेग' इत्यादि, मूर्तिमतः शरीरादन्यदमूर्तं ज्ञानमात्मन्यनुभूयते, तस्य चामूर्तेनैव गुणिना भाव्यम्, अतः शरीरात्पृथग्भूत आत्माऽमूर्तो ज्ञानवत् तदाधारभूतोऽस्तीति, न चात्माभ्युपगममन्तरेण तज्जीवतच्छरीरवादिनः कथञ्चिद्विचार्यमाणं मरणमुपद्यते, दृश्यन्ते च तथाभूत एव शरीरे म्रियमाणा मृताश्च, तथा कुतः समायातोऽहं कुत्र चेदं शरीरं परित्यज्य यास्यामि?, तथा 'इदं मे शरीरं पुराणं कर्मे'त्येवमादिकाः शरीरात्पृथग्भावेनात्मनि संप्रत्यया अनुभूयन्ते, तदेवमपि स्वानुभवसिद्धेऽप्यात्मनि एके केचन नास्तिकाः पृथग्जीवास्तित्वमश्रद्दधानाः प्रागल्भिकाः प्रगल्भेन चरन्ति धृष्टतामापन्ना अभिदधति- यद्ययमात्मा शरीरात्पृथग्भूतः स्यात् ततः संस्थानवर्णगन्धरसस्पर्शान्यतमगुणोपेतः स्यात् न च ते वराकाः स्वदर्शनानुरागाच्च तमसावृतदृष्टय एतद्विदन्ति यथा- मूर्तस्यायं धर्मो नामूर्तस्य, न हि ज्ञानस्य संस्थानादयो गुणाः संभाव्यन्ते, नच तत्तदभावेऽपि नास्ति, इत्येवमात्मापि संस्थानादिगुणरहितोऽपि विद्यत इति, एवं युक्तियुक्तमप्यात्मानं धाष्टान्नाभ्युपगच्छन्ति। तथा निष्क्रम्य चस्वदर्शनविहितांप्रव्रज्यांगृहीत्वा नान्यो जीवः शरीराद्विद्यत इत्येवं यो धर्मो मदीयोऽयमित्येवमभ्युपगम्य स्वतोऽपरेषांचतं तथाभूतं धर्मं प्रतिपादयन्ति / यद्यपि लोकायतिकानां नास्ति दीक्षादिकं तथाऽप्यपरेण शाक्यादिना प्रव्रज्याविधानेन प्रव्रज्य पश्चाल्लोकायतिकमधीयानस्य(नानां) तथाविधपरिणतेस्तदेवभिरुचितम्, अतो मामकोऽयं धर्मः (इति) स्वयमभ्युपगच्छन्त्यन्येषां च प्रज्ञापयन्ति, यदिवा- नीलपटाद्यभ्युपगन्तुः कश्चिदस्त्येव प्रव्रज्याविशेष इत्यदोष इति / सांप्रतं (r) ये मण्डलवादिकाः (प्र०)। 0 प्रागल्भ्येन (मु०)। // 513 // Page #48 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 514 // तत्प्रज्ञापितशिष्यव्यापारमधिकृत्याह-तंसद्दहमाणे त्यादि, तं नास्तिकवाद्युपन्यस्तं धर्म विषयिणामनुकूलं श्रद्दधानाः स्वमतावति- श्रुतस्कन्धः२ शयेन रोचयन्तःतथाप्रतियन्तः अवितथभावेन गृह्णन्तः तथा तत्र रुचिं कुर्वन्तः तथा साधु- शोभनमेतद्यत् यथा स्वाख्यातो प्रथममध्ययनं पौण्डरीकम्, यथावस्थितो भवता धर्मोऽन्यथाऽसति हिंसादिष्ववर्त्तमाना: परलोकभयात्सुखसाधनेषु मांसमद्यादिष्वप्रवृत्तिं कुर्वन्तो मनुष्य सूत्रम् जन्मफलवञ्चिता भवेयुः, ततः शोभनमकारि भवता हे श्रमण! ब्राह्मण! इति वा यदयं तज्जीवतच्छरीरधर्मोऽस्माकमावेदितः, (644) राजस्वरूपादिः काममिष्टमेतदस्माकं धर्मकथनम्, खलुशब्दो वाक्यालङ्कारे, हे आयुष्मंस्त्वया वयमभ्युद्धताः अन्यथा कार्पटिकैस्तीर्थिकैचिताः स्युरि(स्यामे)ति, तस्मादुपकारिणं त्वां भवन्तं पूजयामि, अहमपि कश्चिदायुष्मतो भवतः प्रत्युपकारं करोमि / तदेव दर्शयति- तद्यथा असणेणे त्यादि सुगमं यावत्पादपुञ्छनकमि(केने)ति / तत्रैके केचन पूर्वोक्तया पूजया पूजायां वा समाउटिंसु / त्ति समावृत्ताः- प्रवीभूतास्ते राजानः पूजां प्रति प्रवृत्ताः, तदुपदेष्टारो वा पूजामध्युपपन्नाः सन्तस्तं राजादिकं स्वदर्शनप्रतिपन्नमेके केचन स्वदर्शनस्थित्या हिताहितप्राप्तिपरिहारेषु निकाचितवन्तो नियमितवन्तः तथाहि- भवतेदं तज्जीवतच्छरीरमित्यभ्युपगन्तव्यम्, अन्यो जीवोऽन्यच्चशरीरमित्येतच्च परित्याज्यम्, अनुष्ठानमपि एतदनुरूपमेव विधेयमित्येवं निकाचितवन्त इति // तत्र ये भागवतादिकं लिङ्गमभ्युपगताः पश्चाल्लोकायतग्रन्थश्रवणेन लोकायताः संवृत्तास्तेषां पूर्वं आदौ प्रव्रज्याग्रहणकाल एवैतत्परिज्ञातं भवति, तद्यथा-परित्यक्तपुत्रकलत्राः श्रमणा यतयो भविष्यामः अनगारा गृहरहिताः तथा निष्किञ्चनाः किञ्चनं- द्रव्यं तद्रहिताः तथा अपशवो गोमहिष्यादिरहिताः, परदत्तभोजिनः स्वतः पचनपाचनादिक्रियारहितत्वात्, 5 // 514 // भिक्षणशीला भिक्षवः, कियद्वक्ष्यते अन्यदपि यत्किञ्चित्पापं- सावधं कर्मानुष्ठानं तत्सर्वंन करिष्यामी (मइ)त्येवं सम्यगुत्थानेनो 0 प्रतिपादयन्तः (मु०)। (r) द्यथा (प्र०)। (c) व्यामः (मु०)। Page #49 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 515 // त्थाय पूर्वं पश्चात्ते लोकायतिकभावमुपगता आत्मनः- स्वतः पापकर्मभ्योऽप्रतिविरता भवन्ति, विरत्यभावे च यत्कुर्वन्ति श्रुतस्कन्धः२ तदर्शयति- पूर्वंसावद्यारम्भान्निवृत्तिं विधाय नीलपटादिकं च लिङ्गमास्थाय स्वयमात्मना सावधमनुष्ठानमाददते-स्वीकुर्वन्ति प्रथममध्ययनं पौण्डरीकम्, अन्यानप्यादापयन्ति- ग्राहयन्त्यन्यमप्याददानं- परिग्रहं स्वीकुर्वन्तं समनुजानन्ति / एवमेव- पूर्वोक्तप्रकारेण स्त्रीप्रधानाः सूत्रम् 9 स्त्रियोपलक्षिता वा काम्यन्त इति कामा भुज्यन्त इति भोगास्तेषु सातबहुलतयाऽजितेन्द्रियाः सन्तस्तेषु कामभोगेषु मूर्च्छिता (644) राजस्वरूपादिः एकीभावतामापन्ना गृद्धाः - कासावन्तो ग्रथिता- अवबद्धा अध्युपपन्ना- आधिक्येन भोगेषु लुब्धा रागद्वेषा(षवशा)r-2 सूत्रम् 10 रागद्वेषवशगाः कामभोगान्धावा, त एवं कामभोगेषु अवबद्धाःसन्तोनात्मानं संसारात्कर्मपाशाद्वा समुच्छेदयन्ति-मोचयन्ति, (645) नापि परं सदुपदेशदानतः कर्मपाशावपाशितं समुच्छेदयन्ति- कर्मबन्धात्रोटयन्ति, नाप्यन्यान् दशविधप्राणवर्तिनः प्राणान् पचभूतवादी प्राणिनः, तथा अभूवन् भवन्ति भविष्यन्ति च भूतानि तथा आयुष्कधारणाजीवास्तान् तथा सत्त्वास्तथाविधवीर्यान्तरायक्षयोपशमापादितवीर्यगुणोपेतास्तान्न समुच्छेदयन्ति, असदभिप्रायप्रवृत्तत्वात्, ते चैवंविधास्तज्जीवतच्छरीरवादिनो लोकायतिका अजितेन्द्रियतया कामभोगावसक्ताः पूर्वसंयोगात्- पुत्रदारादिकात्यहीणा:- प्रभ्रष्टा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गः- सदनुष्ठानरूपस्तमसंप्राप्ता इति, एवं पूर्वोक्तया नीत्या ऐहिकामुष्मिकलोकद्वयसदनुष्ठानभ्रष्टा अन्तराल एव भोगेषु विषण्णास्तिष्ठन्ति, न विवक्षितं पौण्डरीकोत्क्षेपणादिकं कार्य प्रसाधयन्तीति / अयं च प्रथमः पुरुषस्तज्जीवतच्छरीरवादी परिसमाप्त इति // 9 // 644 ॥प्रथमपुरुषानन्तरं द्वितीयं पुरुषजातमधिकृत्याह__ अहावरे दोच्चे पुरिसजाएपंचमहन्भूतिएत्ति आहिज्जइ, इह खलु पाइणंवा 6 संतेगतिया मणुस्सा, भवंतिअणुपुव्वेणं लोयं उववन्ना, तंजहा- आरिया वेगे अणारिया वेगे एवं जाव दुरूवा वेगे, तेसिंचणंमहंएगेराया भवइ महया एवं चेव णिरवसेसंजाव सेणावइपुत्ता, // 515 Page #50 -------------------------------------------------------------------------- ________________ पौण्डरीकम्, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 516 // सूत्रम् 10 तेसिंचणं एगतिए सडा भवंति कामंतं समणा यमाहणा य पहारिंसुगमणाए, तत्थ अन्नयरेणं धम्मेणं पन्नत्तारो वयं इमेणं धम्मेणं श्रुतस्कन्धः२ पन्नवइस्सामो से एवमायाणह भयंतारो! जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवति // इह खलु पंच महन्भूता, जेहिं नो विजइ प्रथममध्ययन किरियाति वा अकिरियाति वा सुक्कडेति वा दुक्कडेति वा कल्लाणेति वा पावएति वा साहुति वा असाहुति वा सिद्धीति वा असिद्धीति वाणिरएति वा अणिरएति वा अविअंतसो तणमायमवि॥तंच पिहुद्देसेणं पुढोभूतसमवातं जाणेजा, तंजहा- पुढवी एगे महन्भूते पञ्चभूतवादी आऊ दुच्चे महब्भूते तेऊ तच्चे महब्भूते वाऊ चउत्थे महब्भूते आगासे पंचमे महब्भूते, इच्चेते पंच महन्भूया अणिम्मिया अणिम्माविता अकडाणो कित्तिमा णो कडगा अणाइया अणिहणा अवंझा अपुरोहिता सतंता सासता आयछट्ठा, पुण एगे एवमाहु-सतोणत्थि विणासो असतो णत्थि संभवो॥ एतावताव जीवकाए, एतावताव अस्थिकाए, एतावताव सव्वलोए, एतं मुहं लोगस्स करणयाए, अवियंतसो तणमायमवि // से किणं किणावेमाणे हणं घायमाणे पयं पयावेमाणे अवि अंतसो पुरिसमवि कीणित्ता घायइत्ता एत्थंपिजाणाहिणत्थित्थदोसो, तेणोएवं विप्पडिवेदेति, तंजहा-किरियाइ वा जावऽणिरएइ वा, एवं ते विरूवरूवेहि कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभंति भोयणाए, एवमेव ते अणारिया विप्पडिवन्नातं सद्दहमाणातं पत्तियमाणा जाव इति, ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोच्चे पुरिसजाए पंचमहन्भूतिएत्ति आहिए।सूत्रम् 10 // // 645 // ) अथशब्द आनन्तर्यार्थे, प्रथमपुरुषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पञ्चभिः (भूतैः) पृथिव्यप्तेजोवाय्वाकाशाख्यैश्चरति / पञ्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्तेयस्य स पञ्चभूतिको, मत्वर्थीयष्ठक्, सच सांख्यमतावलम्बी आत्मनस्तृण // 516 // कुब्जीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृत्वाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा एवं (प्र०)। Page #51 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 517 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 10 पञ्चभूतवादी नास्तिको भूतव्यतिरिक्तनास्तित्वाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पञ्चभूतात्मवाद्यभिधीयते चेति // अत्र च प्रथमपुरुषगमेन इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवती त्येतत्पर्यवसानोऽवगन्तव्य इति // सांप्रतं सांख्यस्य लोकायतिकस्य चाभ्युपगमं दर्शयितुमाह- इह अस्मिन् संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि, तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वम्, तानि च पञ्चैव, अपरस्य षष्ठस्य क्रियाकर्तृत्वेनानभ्युपगमात्, यैर्हि पञ्चभिर्भूतैरप्युपगम्यमानैः नः अस्माकं क्रिया-परिस्पन्दात्मिका चेष्टारूपा क्रियते अक्रिया वा- निर्व्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शनं- सत्त्वरजस्तमोरूपा प्रकृतिर्भूतात्मभूताः सर्वा अर्थक्रियाः करोति, पुरुषः केवलमुपभुङ्क्ते, बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते' इति वचनात्, बुद्धिश्च प्रकृतिरेव तद्विकारत्वात्, तस्याश्च प्रकृतेर्भूतात्मिकायाः सत्त्वरजस्तमसांचयापचयाभ्यां क्रियाक्रिये स्यातामितिकृत्वा भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तद्व्यतिरेकेणापरस्याभावादिति भावः। तथा सुष्ठ कृतं सुकृतं एतच्च सत्त्वगुणाधिक्येन भवति, तथा दुष्टं कृतं दुष्कृतम्, एतदपि रजस्तमसोरुत्कटतया प्रवर्तते, एवं कल्याणमिति वा पापकमिति वा साध्विति वा असाध्विति वा इत्येतत्सत्त्वादीनां गुणानामुत्कर्षानुत्कर्षतया यथासंभवमायोजनीयम् / तथेप्सितार्थनिष्ठानं सिद्धिर्विपर्ययस्त्वसिद्धिः निर्वाणं वा-सिद्धिः असिद्धिः-संसारःसंसारिणांतथा नरकः- पापकर्मणां यातनास्थानं अनरकस्तिर्यमनुष्यामरा:,एतत्सर्वंसत्त्वादिगुणाधिष्ठिता भूतात्मिका प्रकृतिर्विधत्ते / लोकायताभिप्रायेणापीहैव तथाविधसुखदुःखावस्थाने स्वर्गनरकावितीत्येवमन्तशस्तृणमात्रमपि यत्कार्यं तद्भूतैरैव प्रधानरूपापन्नः क्रियते, तथा चोक्तं- सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं बलं च रजः / गुरु (r) मराणाम् (मु०)। // 517 // Page #52 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 518 // चरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः॥१॥इत्यादि / तदेवं सांख्याभिप्रायेणात्मनस्तृणकुब्जीकरणेऽप्यसामर्थ्याल्लोकायतिका- श्रुतस्कन्ध: 2 भिप्रायेण त्वात्मन एवाभावाद्भूतान्येव सर्वकार्यकर्तृणीत्येवमभ्युपगमः, तानि च समुदायरूपापन्नानि नानास्वभावं कार्यं / प्रथममध्ययन पौण्डरीकम्, कुर्वन्ति // तं च तेषां समवायं पृथग्भूतपदोद्देशेन जानीयात्, तद्यथा- पृथिव्येका काठिन्यलक्षणा महाभूतम्, तथाऽऽपो द्रव सूत्रम् 10 लक्षणा महाभूतम्, तथा तेज उष्णोद्योतलक्षणम्, तथा वायुर्हतिकम्पलक्षणः, तथाऽवगाहदानलक्षणंसर्वद्रव्याधारभूतमाकाश- (645) पञ्चभूतवादी मित्येवं पृथग्भूतो यः पदोद्देशस्तेन कायाकारतया यस्तेषांसमवायः स एकत्वेऽपिलक्ष्यते इत्येतानि पूर्वोक्तानि पृथिव्यादीनि, संख्या छुपादीयमाना संख्यान्तरं निवर्तयतीतिकृत्वा न न्यूनानि नाप्यधिकानि, विश्वव्यापितया महान्ति, त्रिकालभवनाद्भूतानि, तदेवमेतान्येव पञ्च महाभूतानि प्रकृतेर्महान् ततोऽहङ्कारस्तस्मात् गणश्च षोडशकः / तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि // 1 // इत्येवं क्रमेण व्यवस्थितानि, अपरेण कालेश्वरादिना केनचिदनिर्मितानि- अनिष्पादितानि, तथा परेणानिर्मापयितव्यानि, तथाऽकृतानि न केनचित्तानि क्रियन्ते, अभ्रेन्द्रधनुरादिवद्विस्रसापरिणामेन निष्पन्नत्वात्, तथा न घटवत्कृत्रिमाणि, कर्तृकरणव्यापारसाध्यानि न भवन्तीत्यर्थः, तथा परव्यापाराभावतया नो नैव कृतकानि, अपेक्षितपरव्यापारः स्वभावनिष्पत्तौ भावः कृतक इति व्यपदिश्यते, तानि च विस्रसापरिणामेन निष्पन्नत्वात्कृतकव्यपदेशभाञ्जि न भवन्ति, तथा अनाद्यनिधनानि, अवन्ध्यानि-अवश्यकार्यकर्तणि, तथा न विद्यते पुरोहितः कार्य प्रति प्रवर्तयिता येषांतान्यपुरोहितानि, स्वतन्त्राणिस्वकार्यकर्तृत्वं प्रत्यपरनिरपेक्षाणि, शाश्वतानि नित्यानि वा 'न कदाचिदनीदृशं जगदिति वचनात् तदेवंभूतानि पञ्च महाभूतान्यात्मषष्ठानि / // 518 // पुनरेके एवमाहुः, आत्मा चाकिञ्चित्करः सांख्यानां लोकायतिकानां पुनः कायाकारपरिणतान्येव भूतान्यभिव्यक्तचेतनानि (r) महान् महतोऽह० (मु०)। Page #53 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 519 // आत्मव्यपदेशं भजन्त इति / तदेवं सांख्याभिप्रायेण सतो विद्यमानस्य प्रधानादेर्नास्ति विनाशः अत्यन्ताभावरूपो नाप्यसतः श्रुतस्कन्धः 2 शशविषाणादेः संभवः- समुत्पत्तिरस्ति, कारणे कार्यस्य विद्यमानस्यैवोत्पत्तिरिष्टा, नासतः, सर्वस्मात्सर्वस्योत्पत्तिप्रसङ्गात्, प्रथममध्ययन पौण्डरीकम्, तथा चोक्तं- नासतो जायते भावो, नाभावो जायते सतः इत्यादि, तथा असतः खरविषाणादेरकरणादुपादानकारणस्य च सूत्रम् 10 मृत्पिण्डादेर्घटार्थिनोपादानादित्यादिभ्यश्च हेतुभ्यः कारणे सत्कार्यवादः॥ तदेवमेतावानेव तावदिति सांख्यो लोकायतिको (645) पञ्चभूतवादी वा माध्यस्थ्यमवलम्बमान एवमाह, तद्यथा अस्मद्युक्तिभिर्विचार्यमाणस्तावदेतावानेव जीवकायो यदुत पञ्च महाभूतानि, यतस्तान्येव सांख्याभिप्रायेण प्रधानरूपतामापन्नानि सत्त्वादिगुणोपचयापचयाभ्यां सर्वकार्यकर्तृणि, आत्मा चाकिञ्चित्करत्वादसत्कल्प एव, लोकायतस्य तु स नास्त्येवेत्यत एतावानेव' भूतमात्र एव जीवकायः, तथा एतावानेव- भूतास्तित्वमात्र / एवास्तिकायोनापरः कश्चित्तीर्थिकाभिप्रेतः पदार्थोऽस्तीति / तथा एतावानेव सर्वलोको यदुत पञ्च महाभूतानि प्रधानरूपापन्नानि, आत्मा चाकर्ता निर्गुणः सांख्यस्य, लोकायतिकस्य तु पञ्चभूतात्मक एव लोकः, तदतिरिक्तस्यापरस्य पदार्थस्याभावादिति।। तथा एतदेव पञ्चभूतास्तित्वं मुखं कारणं लोकस्य, एतदेव च कारणतया सर्वकार्येषु व्याप्रियते, तथाहि-सांख्यस्य प्रधानात्मभ्यां सृष्टिरुपजायते, लोकायतिकस्य तु भूतान्येव अन्तशस्तृणमात्रमपि कार्यं कुर्वन्ति, तदतिरिक्तस्यापरस्याभावादिति भावः ॥स. चैवंवाद्येकत्रात्मनोऽकिञ्चित्करत्वादन्यत्र चात्मनोऽसत्त्वादसदनुष्ठानैरप्यात्मा पापैः कर्मभिर्न बध्यत इति (मन्यते तद्) दर्शयितुमाह-'से किण' मित्यादि से त्ति स इति यः कश्चित्पुरुषः क्रयार्थी क्रीणन् किञ्चित् क्रयेण गृहंस्तथाऽपरं क्रापयंस्तथा / // 519 // प्राणिनो घ्नन्- हिंसन् तथा परैर्घातयन्- व्यापादयन् तथा पचनपाचनादिकां क्रियां कुर्वंस्तथाऽपरैश्च पाचयन, अस्य चोप© खरशृङ्गादे (प्र०)। (c) एवमेवाह (प्र०)। Page #54 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः२ // 520 // लक्षणार्थत्वात् (अनुमोदयन्) क्रीणतः क्रापयतो घ्नतो घातयत: पचतः पाचयतश्चापरांस्तथा अप्यन्तशः पुरुषमपि पञ्चेन्द्रिय श्रुतस्कन्धः२ विक्रीय घातयित्वा, अपि पञ्चेन्द्रियघाते नास्ति दोषोऽत्र एवं जानीहि अवगच्छ, किं पुनरेकेन्द्रियवनस्पतिघात इत्यपिशब्दार्थः / प्रथममध्ययन पौण्डरीकम्, ततश्चैवंवादिनः सांख्या बार्हस्पत्या वा नो नैव एतद् वक्ष्यमाणं विप्रतिवेदयन्ति जानन्ति, तद्यथा- क्रिया-परिस्पन्दात्मिका सूत्रम् 10 सावद्यानुष्ठानरूपा एवमक्रिया वा- स्थानादिलक्षणा यावदेवमेव विरूपरूपैः उच्चावचैर्नानाप्रकारैर्जलस्नानावगाहनादिकैस्तथा / पचभूतवादी प्राण्युपमर्दकारिभिः कर्मसमारम्भैः विरूपरूपान् नानाप्रकारान् सुरापानमांसभक्षणागम्यगमनादिकान् कामभोगान् समारभन्ते स्वतः, परांश्च चोदयन्ति- नास्त्यत्र दोष इत्येवं प्रतार्यासत्कार्यकरणाय प्रेरयन्ति, एवं च तेऽनार्या अनार्यकर्मकारित्वादार्यान्मार्गाद्विरुद्धं मार्ग प्रतिपन्नाः विप्रतिपन्नाः, तथाहि-सांख्यानामचेतनत्वात्प्रकृतेः कार्यकर्तृत्वं नोपपद्यते, अचेतनत्वं तु तस्याः 'चैतन्यं पुरुषस्य स्वरूप' मिति वचनात्, आत्मैव प्रतिबिम्बोदयन्यायेन करिष्यतीति चेत्तदपि न युक्तिसंगतम्, यतोऽकर्तृत्वादात्मनो नित्यत्वाच्च प्रतिबिम्बोदयो न युज्यते, किंच- नित्यत्वात्प्रकृतेर्महदादिविकारतया नोत्पत्तिः स्यात्, अपिच-'नासतो जायते भावो, नाभावो जायते सत' इत्याद्यभ्युपगमात्प्रधानात्मनोरेव विद्यमानत्वान्महदहङ्कारादेरनुत्पत्तिरेव, एकत्वाच्च प्रकृतेरेकात्मवियोगे सति सर्वात्मनां वियोगः स्याद् एकसम्बन्धे वा सर्वात्मनां प्रकृतिसंयोगो न पुनः कस्यचित्तत्त्वपरिज्ञानात् प्रकृतिवियोगे मोक्षोऽपरस्य तु विपर्ययात्संसार इति, एवं जगद्वैचित्र्यं न स्याद्, आत्मनश्चाकर्तृत्वे तत्कृतौ बन्धमोक्षौ न स्याताम्, एतच्च दृष्टेष्टबाधितम् / नापि कारणे सत्कार्यवादो, युक्तिभिरनुपपद्यमानत्वात्, तथाहि // 520 // मृत्पिण्डावस्थायां घटोत्पत्तेः प्राग्घटसम्बन्धिनां कर्मगुणव्यपदेशानामभावात्, घटार्थिनां च क्रियासु प्रवृत्तेर्न कारणे कार्यमिति॥लोकायतिकस्यापि भूतानामचेतनत्वात्कर्तृत्वानुपपत्तिः, कायाकारपरिणतानां चैतन्याभिव्यक्त्यभ्युपगमे च मरणा Page #55 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 521 // श्रुतस्कन्ध:२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 10 पञ्चभूतवादी सूत्रम् 11 (646) ईश्वरकारणिकः भावप्रसङ्गः स्यात्, तस्मान्न पञ्चभूतात्मकं जगदिति स्थितम् / अपिच- इदंज्ञानं स्वसंवित्तिसिद्धमात्मानं धर्मिणमुपस्थापयति, नच भूतान्येव धर्मित्वेन परिकल्पयितुं युज्यन्ते, तेषामचेतनत्वाद्, अथ कायाकारपरिणतानां चैतन्यं धर्मो भविष्यतीत्येतदप्ययुक्तम्, यतः कायाकारपरिणाम एव तेषामात्मानमधिष्ठातारमन्तरेण न भवितुमर्हति, निर्हेतुकत्वप्रसङ्गात्, निर्हेतुकत्वे च नित्यं सत्त्वमसत्त्वं वा स्यादिति / तदेवं भूतव्यतिरिक्त आत्मा तस्मिंश्च सति सदसदनुष्ठानतः पुण्यपापे, ततश्च जगद्वैचित्र्यसिद्धिरिति / एवं च व्यवस्थिते तेऽनार्या सांख्या लोकायतिका वा पञ्चमहाभूतप्रधानाभ्युपगमेन विप्रतिपन्ना यत्कुर्युस्तदर्शयितुमाह- तं सद्दहमाणा इत्यादि, तं आत्मीयमभ्युपगमं पूर्वोक्तया नीत्या नियुक्तिकमपि श्रद्दधानाः पञ्चमहाभूतात्मकप्रधानस्य सर्वकार्याणि उपगच्छन्ति, तदेव च सत्यमित्येवं प्रतियन्तः प्रतिपद्यमानास्तदेव चात्मीयमभ्युपगमंरोचयन्तस्तद्धर्मस्याख्यातारं प्रशंसयन्तः, तद्यथा-स्वाख्यातो भवता धर्मोऽस्माकमयमत्यन्तमभिप्रेत इत्येवं ते तदध्यवसाया:- सावधानुष्ठानेनाप्यधर्मो न भवतीत्यध्यवसायिनःस्त्रीकामेषु मूर्च्छिता इत्येवं पूर्ववज्ज्ञेयं यावत्तदन्तरे कामभोगेषु विषण्णा ऐहिकामुष्मिकोभयकार्यभ्रष्टा नात्मत्रा(नस्त्राणाय नापि परेषामिति / भवत्येवं द्वितीयः पुरुषजातः पञ्चमहाभूताभ्युपगमिको व्याख्यात इति // 10 // 645 // साम्प्रतमीश्वरकारणिकमधिकृत्याह अहावरे तच्चे पुरिसजाए ईसरकारणिए इति आहिजड़, इह खलु पादीणं वा 6 संतेगतिया मणुस्सा भवंति अणुपुव्वेणं लोयं उववन्ना, तं०-आरिया वेगे जाव तेसिंचणं महंते एगेराया भवइ जाव सेणावइपुत्ता, तेसिंचणं एगतीए सड्डी भवइ, कामंतंसमणा य माहणा य पहारिंसु गमणाए जाव जहा मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ / इह खलु धम्मा पुरिसादिया पुरिसोत्तरिया पुरिसप्पणीया पुरिससंभूया पुरिसपज्जोतिता पुरिसअभिसमण्णागया पुरिसमेव अभिभूय चिटुंति, से जहाणामए गंडे सिया सरीरे // 521 // Page #56 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 522 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 11 (646) कारणिकः जाए सरीरे संवुढे सरीरे अभिसमण्णागए सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मा विपुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति / से जहाणामए अरई सिया सरीरे जाया सरीरे संवुड्डा सरीरे अभिसमण्णागया सरीरमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति / से जहाणामए वम्मिए सिया पुढविजाए पुढविसंवुढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति / से जहाणामए रुक्खे सिया पुढविजाए पुढविसंवुड्ढे पुढविअभिसमण्णागए पुढविमेव अभिभूय चिट्ठइ, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति / से जहाणामए पुक्खरिणी सिया पुढविजाया जाव पुढविमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिटुंति।से जहाणामए उदगपुक्खले सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्माविपुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति / से जहाणामए उदगबुब्बुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जावपुरिसमेव अभिभूय चिट्ठति // जंपिय इमंसमणाणं णिग्गंथाणं उद्दिटुंपणीयं वियंजियं दुवालसंगं गणिपिडयं, तंजहा- आयारोसूयगडोजाव दिट्ठिवातो, सव्वमेवं मिच्छा, ण एवं तहियं, ण एवं आहातहियं, इमं सच्चं इमं तहियं इमं आहातहियं, ते एवं सन्नं कुव्वंति, ते एवं सन्नं संठवेंति, ते एवं सन्नं सोवट्ठवयंति, तमेवं ते तज्जाइयं दुक्खं णातिउटुंति सउणी पंजरं जहा // ते णो एवं विप्पडिवेदेति, तंजहाकिरियाइ वा जाव अणिरए इवा, एवामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाइंसमारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते णो हव्वाए णो पाराए, अंतरा कामभोगेसु विसण्णेत्ति, तच्चे पुरिसजाए ईसरकारणिएत्ति आहिए / / सूत्रम् 11 // ( // 646 // ) अथ द्वितीयपुरुषादनन्तरं तृतीय ईश्वरकारणिक आख्यायते, समस्तस्यापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणम्, // 522 Page #57 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 523 // प्रमाणंचात्र तनुभुवनकरणादिकं धर्मित्वेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषत्वात् कूपदेवकुलादिवत् / श्रुतस्कन्धः२ तथा स्थित्वा प्रवृत्तेर्वास्यादिवत्, उक्तं च-अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा // 1 // प्रथममध्ययनं पौण्डरीकम्, // इत्यादि। तथा पुरुष एवेदं सर्वं यद्धृतं यच्च भाव्य' मित्यादि, तथा चोक्तं- एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकध सूत्रम् 11 बहुधा चैव, दृश्यते जलचन्द्रवद्॥१॥इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते। इह खलु ईश्वरइत्यादि, इहैव- पुरुषजातप्रस्तावे,खलुशब्दो वाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात्, कारणिक: तद्यथा- राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धर्मो भवति // स चायं- इह खलु धर्माः- स्वभावाश्चेतनाचेतनरूपाः पुरुष- ईश्वर आत्मा वा कारणादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं-कार्य येषांक ते पुरुषोत्तराः, तथा पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितत्वात् तदात्मकत्वाद्वा, तथा पुरुषेण द्योतिता:- प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय इति / ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरसस्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमेवाभिभूय- अभिव्याप्य तिष्ठन्ति / अस्मिन्नर्थे दृष्टान्तानाविर्भावयन्नाह-से जहाणामए इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः संभावनायाम्, तद्यथा नाम गण्डं स्याद् भवेत्, संभाव्यते च शरीरिणां। संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं- शरीरजातं शरीरावयवभूतम्, तथा शरीरे वृद्धिमुपगतंशरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेऽभिसमन्वागतं- शरीरमाभिमुख्येन व्याप्य व्यवस्थितम्, न तदवयवोऽपि (r) पुरुषप्रस्तावे (प्र०)। Page #58 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 11 (646) ईश्वरकारणिकः // 524 // शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय- आभिमुख्येन पीडयित्वा तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्ण्डं तिष्ठति न शरीराबहिर्भवति, एतदुक्तं भवति- यथा तत्पिटकं शरीरैकदेशभूतं न युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथक्कर्तुपार्यन्ते, यदिवा सर्वव्यापिन आत्मनस्त्रैलोक्योदरविवरवर्तिपदार्थात्मनो ये केचन धर्माः प्रादुष्षन्ति ते पृथक्कर्तुं न शक्यन्ते , यथा तद्गण्डं शरीरविकारभूतं तदपृथग्भूतं तद्विनाशे च शरीमेवावतिष्ठते, एवमेव सर्वेऽपि धर्माः पुरुषादिकाः पुरुषकारणिकाः पुरुषविकाररूपा वा न पुरुषात्पृथग्भवितुमर्हन्ति तद्विकारापगमे चात्मानमेवाश्रित्यावतिष्ठन्ते-न तस्माद्बहिर्भवन्तीति,शास्त्रे च दृष्टान्तप्राचुर्यमविरुद्धम्, यदिवाऽस्मिन्नर्थे बहवो दृष्टान्ताः संभवन्तीश्वरकर्तृत्ववादस्यात्माद्वैतवादस्य च सुप्रसिद्धत्वादृष्टान्तबहुत्वमित्याह- से जहा इत्यादि, तद्यथा नामारतिःचित्तोद्वेगलक्षणा स्याद्भवेत्, सा च शरीरजाता इत्यादिगण्डवन्नेया, दार्टान्तिकेऽप्येवमेव, सर्वे धर्माः पुरुषादिकाः पुरुषप्रभवा इत्यादि पूर्ववन्नेयं / तथा तद् यथा नाम वल्मीकं- पृथ्वीविकाररूपं स्यात्, तच्च पृथिव्यां जातं पृथिवीसम्बद्धं पृथिव्यभिसमन्वागतं पृथिवीमेवाभि(सं)भूय तिष्ठति, एवमेव यदेतच्चेतनाचेतनरूपंतत्सर्वमीश्वरकारणिकमात्मविवर्तरूपंवानात्मनः पृथग्भवितुमर्हति, पृथिव्या वल्मीकवत् / तथा तत् यथा नाम वृक्षोऽशोकादिकः स्यात् स च पृथिवीजात इत्यादि दृष्टान्तदाान्तिके पूर्ववदायोज्ये, तद् यथा नाम पुष्करिणी स्यात्- तडागरूपा भवेत्, साऽपि पृथिव्यामेव जातेत्यादि प्राग्वच्चय॑ः, तथा तद् यथा नाम पुष्कलंप्रचुरमुदकपुष्कलं- उदकप्राचुर्यं तच्च तद्धर्मत्वादुदकमेव यावदुदकमेवाभिभूय तिष्ठत्येवं दार्टान्तिकेऽप्यायोज्यम्, तथा तद्यथा नामोदकबुद्रुदः स्याद्, अत्रापि दृष्टान्तदान्तिके, न तस्मादवयविनः पृथग्भूत इति सुगमम् // तदेवं यदीश्वरकृतत्वेनाभ्युपगम्यते (r) प्रचुरमुदकमुदकपुष्कलं (प्र०)। // 524 // Page #59 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 525 // श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 11 तत्सर्वं तथ्यमपरं तु मिथ्या इत्येतदाविर्भावयन्नाह- यदपि चेदं संव्यवहारतः प्रत्यक्षासन्नभूतं श्रमणानां यतीनां निर्ग्रन्थानां निष्किञ्चनानामुद्दिष्टं तदर्थं प्रणीतं व्यञ्जितं- तेषामभिव्यक्तीकृतं द्वादशाङ्गं गणिपिटकं तद्यथा- आचार इत्यादि यावदृष्टिवादः, सर्वमेतन्मिथ्या अनीश्वरप्रणीतत्वात् स्वरूचिविरचितरथ्यापुरुषवाक्यवत्, तथा नैतत्तथ्यम्, मिथ्येत्यनेनाभूतोद्भावनत्वमाविष्कृतमचौरचौरत्ववत्, नैतत्तथ्यमित्यनेन तु सद्भतार्थनिह्नवो यथा नास्त्यात्मेति, तथा नैतद्याथातथ्यं- यथाऽवस्थितोऽर्थो न तथाऽवस्थितमिति भावः, अनेन सद्भतार्थनिह्नवेनासद्भूतार्थारोपणमाविष्कृतम्, तद्यथा गामश्वं ब्रुवतोऽश्वंवा गामिति, एकार्थिकानि वैतानि शक्रेन्द्रादिवद्दष्टव्यानि / तदेवं यदेतबादशाङ्गं गणिपिटकं तदनीश्वरप्रणीतत्वान्मिथ्येति स्थितम्, इदंतु पुनरीश्वरकर्तृकत्वं नामात्माद्वैतं वा सत्यं यथाऽवस्थितार्थप्रतिपादनात् / तथेदमेव तथ्यं सद्भतार्थोद्धासनात्, तदेवं ते ईश्वरकारणिका आत्माद्वैतवादिनोवा एवं अनन्तरोक्तया नीत्या सर्वं तनुभुवनकरणादिकमीश्वरकारणिकंतथा सर्वं चेतनमचेतनं वाऽऽत्मविवर्तस्वभावम्, आत्मन एव सर्वाकारतयोत्पत्तेरित्येवं संज्ञानं संज्ञा तामेवं कुर्वन्त्यन्येषां च ते स्वदर्शनानुरक्तमनसां संज्ञा संस्थापयन्ति, तथा त एव एवंभूतां संज्ञां वक्ष्यमाणेन न्यायेन नियुक्तिकामपि सुष्ठ उपसामीप्येन तदाग्रहितया तदभिमुखा युक्तीनिनीषवः स्थापयन्ति प्रतिष्ठापयन्ति। ते चैवंवादिनस्तमीश्वरकर्तृत्ववादमात्माद्वैतवादंवानातिवर्तन्ते, तदभ्युपगमजातीयं च दुःख-दुःखहेतुत्वाद्दुःखं नातिवर्तन्ते न त्रोटयन्ति वा, अस्मिन्नर्थे दृष्टान्तमाह- यथा शकुनिः- पक्षिविशेषो लावकादिकः पञ्जरं नातिवर्तते पौनःपुन्येन भ्रान्त्वा तत्रैव वर्तते, एवं तेऽप्येवंभूताभ्युपगमवादिनस्तदापादितकर्मबन्धनं नातिवर्तन्ते न वा त्रोटयन्ति / ते च स्वाग्रहाभिमानग्रहग्रस्ता नैतद्वक्ष्यमाणं विप्रतिवेदयन्ति- न सम्यक् जानन्ति, तथा- इयं क्रियासदनुष्ठानरूपेयं चाक्रिया- तद्विपरीतेत्येवं स्वाग्रहिणो नान्यत् शोभनमशोभनं वा यावदयमनरक इत्येवं सद्विवेकरहितत्वा (r) सदसद्विवे० (मु०)। // 525 // Page #60 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 526 // नावधारयन्ति, एवमेव यथाकथञ्चित्ते विरूपरूपैः कर्मसमारम्भैः- नानाप्रकारैः सावधानुष्ठानैर्द्रव्योपार्जनोपायभूतैर्द्रव्यमुपादाय श्रुतस्कन्धः२ विरूपरूपान्कामभोगानुच्चावचान्समाचरन्ति भोजनाय- उपभोगार्थमित्येवमनास्तेि विरुद्ध मार्ग प्रतिपन्ना विप्रतिपन्ना न प्रथममध्ययनं पौण्डरीकम्, सम्यग्वादिनोभवन्ति, तथाहि-सर्वमीश्वरकर्तृकमित्यत्राभ्युपगमे किमसावीश्वरः स्वत एवापरान् क्रियासुप्रवर्तयते उतापरेण परण सूत्रम् 11 प्रेरितः?,तत्र यद्याद्यः पक्षस्तदा तद्वदन्येषामपि स्वत एव क्रियासु प्रवृत्तिर्भविष्यति किमन्तर्गडुनेश्वरपरिकल्पनेन?, (646) अथासावप्यपरप्रेरितः,सोऽप्यपरेण सोऽप्यपरेणेत्येवमनवस्थालता नभोमण्डलमालिनी प्रसर्पति / किञ्च असावीश्वरो ईश्वर कारणिक: महापुरुषतया वीतरागतोपेतः सन्नेकान्नरकयोग्यासुक्रियासुप्रवर्तयत्यपरांस्तु स्वर्गापवर्गयोग्यास्विति?, अथ ते पूर्वशुभाशुभाचरितोदयादेव तथाविधासु क्रियासु प्रवर्तन्ते, स तु निमित्तमात्रम्, तदपि न युक्तिसंगतम्, यतः प्राक्तनाशुभप्रवर्तनमपि तदायत्तमेव, तथा चोक्तं-अज्ञो जन्तु रित्यादि, अथ तदपि प्राक्तनमन्येन प्राक्तनतरेण कारितमिति, एवमनादिहेतुपरम्परेति, एवं च सति तत एव शुभाशुभे स्थाने भविष्यतः किमीश्वरपरिकल्पनेन?, तथा चोक्तं- शस्त्रौषधादिसम्बन्धाचैत्रस्य व्रणरोहणे। असम्बद्धस्य किं स्थाणोः, कारणत्वं न कल्प्यते? // 1 // इत्यादि। यच्चोक्तं सर्वं तनुभुवनकरणादिकं बुद्धिमत्कारणपूर्वकं संस्थानविशेषत्वात् देवकुलादिवदिति, एतदपि न युक्तिसंगतम्, यत एतदपि साधनं न भवदभिप्रेतमीश्वरं साधयति, तेन सार्धं व्याप्त्यसिद्धेः, देवकुलादिके दृष्टान्तेऽनीश्वरस्यैव कर्तृत्वेनाभ्युपगमात्, न च संस्थानशब्दप्रवृत्तिमात्रेण सर्वस्य बुद्धिमत्कारणपूर्वकत्वं सिध्यति, अन्यथाऽनुपपत्तिलक्षणस्य साध्यसाधनयोः प्रतिबन्धस्याभावात्, अथाविनाभावमन्तरेणैव संस्थानमात्रदर्शनात्साध्यसिद्धिः स्याद्, एवं च सत्यतिप्रसङ्गः स्यात्, उक्तं च- अन्यथा कुम्भकारेण, मृद्विकारस्य कस्यचित्। 0 परासु क्रियासु प्रवर्तते उता० प्रवर्तयते उता० (प्र०)। 0 0 स्ततः (प्र०)। 0 किं चा० (प्र०)। 0 पूर्वाशुभ० (प्र०)। Page #61 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| // 527 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 11 (646) ईश्वरकारणिकः सूत्रम् 12 (647) नियतिवादी घटादेः करणात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः॥१॥ इत्यादि। न चेश्वरकर्तृवे जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति / आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वान्नाश्रयणीयः, तथाहि-तत्र न प्रमाणन प्रमेयं न प्रतिपाद्यो न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्वस्यैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात्, तदभावे च कः केन प्रतिपाद्यते? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात्तत्कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकंजगद्वैचित्र्यम्, तथा च सति- नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः॥१॥ इत्यादि / तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद् घटांप्राञ्चति, तथापि एते स्वदर्शनमोहमोहितास्तजातीयाद्दुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिकाभिर्युक्तिभिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्ण त्ति इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति / स येवमाह- यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् / आकाशमिव पड़ेन, नासौ पापेन लिप्यते॥१॥ इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितं स्थानमन्तराल एव कामभोगेषु मूर्च्छितो विषण्ण इत्यवगन्तव्यमिति // 11 // 646 // साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह अहावरे चउत्थे पुरिसजाए णियतिवाइएत्ति आहिजइ, इह खलु पाईणं वा 6 तहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सडी भवइ, कामंतंसमणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ // इह खलु दुवे पुरिसा भवंति- एगे पुरिसे किरियमाइक्खइएगे पुरिसे णोकिरियमाइक्खइ, जे य पुरसे किरियमाइक्खइजे य पुरिसे णोकिरियमाइक्खइ 0 प्रतिपाद्यं (मु०)। // 527 // Page #62 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 528 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी दोवि ते पुरिसा तुल्ला एगट्ठा, कारणमावन्ना / / बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जंदुक्खइ वा सोयइ वा जूरइ वा तिप्पड़ वा पीडइ वा परितप्पड़ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने / मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परोवा जंदुक्खड़ वा जाव परितप्पइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा 6 जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावर्जति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति ते एवं संगतियंति उवेहाए, णो एवं विप्पडिवेदेति, तं जहा- किरियाति वा जाव णिरएति वा अणिरएति वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभंति भोयणाए / एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति तेणो हव्वाए णोपाराए अंतरा कामभोगेसुविसण्णा / चउत्थे पुरिसजाए णियइवाइएत्ति आहिए। इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणाद्दिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्णा ॥सूत्रम् 12 // ( // 647 // ) अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते- प्रतिपाद्यते, स चैवमाह- नात्र कश्चित्कालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम्, उक्तं च- प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥ इत्यादि / इह खलु पाईणं इत्यादिको ग्रन्थः प्राग्वन्नेतव्यो यावदेष धर्मो-नियति // 5 Page #63 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 529 // श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी वादरूपः स्वाख्यातः सुप्रज्ञप्तो भवतीति / स च नियतिवादी स्वाभ्युपगमंदर्शयितुमाह- इह खलु दुवे पुरिसा भवंती इत्यादि, इह अस्मिन् जगति खलुशब्दो वाक्यालङ्कारे, द्वौ पुरुषौ भवतः, तत्रैकः क्रियामाख्याति, क्रिया हि देशाद्देशान्तरावाप्तिलक्षणा पुरुषस्य भवन्ती न कालेश्वरादिना चोदितस्य भवति, अपितु नियतिप्रेरितस्य, एवमक्रियाऽपि / यदि तावस्वतन्त्रौ क्रियावादमक्रियावादं च समाश्रितौ तौ द्वावपि नियत्यधीनत्वात्तुल्यौ, यदि पुनस्तौ स्वतन्त्रौ भवतस्ततः क्रियाऽक्रियाभेदान्न तुल्यौ स्यातामिति, अत एकार्थावेककारणापन्नत्वादिति, नियतिवशेनैव तौ नियतिवादमनियतिवादं चाश्रिताविति भावः। उपलक्षणार्थत्वाच्चास्यान्योऽपि यः कश्चित्कालेश्वरादिपक्षान्तरमाश्रयति सोऽपि नियतिचोदित एव द्रष्टव्य इति // साम्प्रतं नियतिवादी परमतोद्विभावयिषयाऽऽह-बालः अज्ञः पुरुषकारकालेश्वरवादीत्यादिकः, पुनरिति विशेषणार्थः, तदेव दर्शयतिएव मिति वक्ष्यमाणनीत्या विप्रतिवेदयति जानीते कारणमापन्नः सुखदुःखयोः स्वकृतदुष्कृतयोर्वा स्वकृत एव पुरुषकार कालेश्वरादि कारणमित्येवमभ्युपपन्नो नान्यन्नियत्यादिकं कारणमस्तीति, तदेवाह- तद्यथा- योऽहमस्मि दुक्खामि त्ति शारीरं मानसं दुःखमनुभवामि तथा शोचामि- इष्टानिष्टवियोगसंप्रयोगकृतं शोकमनुभवामि, तथा तिप्पामि त्ति शरीरबलं क्षरामि, तथा पीडामि त्ति सबाह्याभ्यन्तरया पीडया पीडामनुभवामि, तथा परितप्पामि त्ति परितापमनुभवामि, तथा जूरामि त्ति अनार्यकर्मणि प्रवृत्तमात्मानं गर्हामि, अनर्थावाप्तौ विसूरयामीत्यर्थः, तदेवं यदहं दुःखमनुभवामि तदहमेवाकार्षम्, परपीडया कृतवानस्मीत्यर्थः, तथा परोऽपि यदुःखशोकादिकमनुभवति मयि वाऽऽपादयति तत्स्वयमेव कृतमिति, तदेव दर्शयति- परो ®भवति (मु०)। 00 यत्त० (प्र०)। 0 पुनरपि नियतिवाद्येव स्वपक्षमन्यथा समर्थयितुमाह प्र०।०युक्त्यन्तरोपन्यासार्थः प्र०10नः, कारणमुद्दिश्य वक्ष्यमाणाच्च कारणात् नियतिरेव की न पुरुषकारादिकमिति भावः, तदेव नियतिवादसमर्थकारणं दर्शयति, तद्यथा-योऽहं० प्र०। 0 सुकृत (मु०)। // 529 // Page #64 -------------------------------------------------------------------------- ________________ 66833 श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी | श्रीसूत्रकृताङ्गं वे त्यादि, तथा परोऽपि यन्मांदुःखयति शोचयतीत्यादि प्राग्वन्नेयं तत्सर्वमहमकार्षमित्येवं द्वाभ्यामाकलितोऽज्ञो वा बाल एवं नियुक्ति विप्रतिवेदयति जानीते स्वकारणं वा परकारणं वा सर्वं दुःखादि पुरुषकारकृतमिति जानीते एवं पुरुषकारकारणमापन्न इति // श्रीशीला० वृत्तियुतम् तदेवं नियतिवादी पुरुषकारकारणवादिनो बालत्वमापाद्य स्वमतमाह- मेधा- मर्यादा प्रज्ञा वा तद्वान् मेधावी- नियतिवाद| श्रुतस्कन्ध:२ पक्षाश्रयी एवं विप्रतिवेदयति- जानीते, कारणमापन्न इति नियतिरेव कारणं सु(दुः)खाद्यनुभवस्य, तद्यथा-योऽहमस्मि दुःखयामि // 530 // शोचयामि तथा तिप्पामि त्ति क्षरामि पीडामि त्ति पीडामनुभवामि परितप्पामि त्ति परितापमनुभवामि, नाहमेवमकार्षं दुःखम्, अपितु नियतित एवैतन्मय्यागतम्, न पुरुषकारादिकृतम्, यतो न हि कस्यचिदात्माऽनिष्टो येनानिष्टाः दुःखोत्पादिका क्रियाः समारभते, नियत्यैवासावनिच्छन्नपि तत्कार्यते येन दुःखपरम्पराभाग्भवति, कारणमापन्न इति परेऽप्येवमेव योजनीयम्। एवं सति नियतिवादी मेधावी ति सोल्लण्ठमेतत्, स किल नियतिवादी दृष्टं पुरुषकारं परित्यज्यादृष्टनियतिवादाश्रयेण महाविवेकीत्येवमुल्लण्ठ्यते, स्वकारणं परकारणं च दुःखादिकमनुभवन्नियतिकृतमेतदेवं विप्रतिवेदयति- जानाति नात्मकृतं नियतिकारणमापन्ने(न्न:), कारणं चात्रैकस्यासदनुष्ठानरतस्यापि न दुःखमुत्पद्यतेऽपरस्य तु सदनुष्ठायिनोऽपि तद्भवतीत्यतो नियतिरेव कर्तीति / तदेवं नियतिवादे स्थिते परमपि यत्किञ्चित्तत्सर्वं नियत्यधीनमिति दर्शयितुमाह-से बेमी त्यादि, सोऽहं नियतिवादी युक्तितो निश्चित्य ब्रवीमी ति प्रतिपादयामि ये केचन प्राच्यादिषु दिक्षु त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः स्थावराश्च-पृथिव्यादयःप्राणाः-प्राणिनस्ते सर्वेऽप्येवं नियतित एवौदारिकादिशरीरसम्बन्धमागच्छन्ति, नान्येन केनचित्कर्मादिना शरीरं ग्राह्यन्ते, तथा बालकुमारयौवनस्थविरवृद्धावस्थादिकं विविधपर्यायं नियतित एवानुभवन्ति, तथा नियतित एव विवेक ®दुःखोत्पादादिकाः (मु०)। एवं स नियतिवादी मेधावी स्वकारणं परकारणं च० (प्र०)। 0 सोल्लण्ठ (मु०)। 0 ०मापन्नं (प्र०)। ७०ते परस्य (मु०)। // 530 // Page #65 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 531 // शरीरात्पृथग्भावमनुभवन्ति, तथा नियतित एव विविधं विधानं-अवस्थाविशेषं कुब्जकाणखञ्जवामनकजरामरणरोगशोकादिकं श्रुतस्कन्धः 2 बीभत्समागच्छन्ति, तदेवं ते प्राणिनस्त्रसाः स्थावरा एवं पूर्वोक्तया नीत्या संगतिं यान्ति-नियतिमापन्ना नानाविधविधानभाजो प्रथममध्ययन पौण्डरीकम्, भवन्ति, त एव वा नियतिवादिनः संगइयं ति नियतिमाश्रित्य तदुत्प्रेक्षया नियतिवादोत्प्रेक्षया यत्किञ्चनकारितया परलोकाभीरवो सूत्रम् 12 नो नैव एतद्वक्ष्यमाणं विप्रतिवेदयन्ति- जानन्ति, तद्यथा- क्रिया-सदनुष्ठानरूपा अक्रिया तु- असदनुष्ठानरूपा इत्यादि यावदेवं (647) नियतिवादी ते नियतिवादिनस्तदुपरि सर्वं दोषजातं प्रक्षिप्य विरूपरूपैः कर्मसमारम्भैर्विरूपरूपान् कामभोगान् भोजनाय-उपभोगार्थं समारभन्त इति // तदेवमेव- पूर्वोक्तया नीत्या तेऽनार्या विरूपं नियतिमार्ग प्रतिपन्ना विप्रतिपन्नाः, अनार्यत्वं पुनस्तेषां नियुक्तिकस्यैव / नियतिवादस्य समाश्रयणात्, तथाहि-असौ नियतिः किंस्वत एव नियतिस्वभावा उतान्यया नियत्या नियम्यते? किंचातः?, तत्र यद्यसौ स्वयमेव तथास्वभावा सर्वपदार्थानामेव तथास्वभावत्वं किंन कल्प्यते?, किंबहुदोषया नियत्या समाश्रितया? अथान्यया नियत्या तथा नियम्यते, साऽप्यन्ययासाऽप्यन्ययेत्येवमनवस्था। तथा नियतेः स्वभावत्वान्नियतस्वभावयाऽनयाँ। भवितव्यं न नानास्वभावयेति, एकत्वाच्च नियतेस्तत्कार्येणाप्येकाकारेणैव भवितव्यम्, तथा च सति जगद्वैचित्र्याभावः, न चैतद्दष्टमिष्टं वा। तदेवं युक्तिभिर्विचार्यमाणा नियतिर्न कथञ्चिद् घटते, यदप्युक्तं- द्वावपि तौ पुरुषौ क्रियाक्रियावादिनौ / तुल्यौ, एतदपि प्रतीतिबाधितम्, यतस्तयोरेकः क्रियावाद्यपरस्त्वक्रियावादीति कथमनयोस्तुल्यत्वम्, अथैकया नियत्या तथानियतत्वात्तुल्यता अनयोः, एतच्च निरन्तराः सुहृदः प्रत्येष्यन्ति, नियतेरप्रमाणत्वात्, अप्रमाणत्वंच प्राग्लेशतःप्रदर्शितमेव, // 531 // यदप्युक्तं- यदुःखादिकमहमनुभवामि तन्नाहमकार्षमित्यादि, तदपि बालवचनप्रायम्, यतो(यत्)जन्मान्तरकृतं शुभमशुभं (r) परकारणानिरपेक्षत्वेन स्वाभाविकत्वात्। 0 एकरूपया। Page #66 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 532 // प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी वा तदिहोपभुज्यते, स्वकृतकर्मफलेश्वरत्वादसुमताम्, तथा चोक्तं- यदिह क्रियते कर्म, तत्परत्रोपभुज्यते / मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते॥१॥तथा- यदुपात्तमन्यजन्मनि शुभमशुभं वा स्वकर्म परिणत्या। तच्छक्यमन्यथा नो कर्तुं देवासुरैरपि हि॥२ ॥तदेवं ते नियतिवादिनोऽनार्या विप्रतिपन्नास्तमेव नियुक्तिकं नियतिवादं श्रद्दधानास्तमेव च प्रतीयन्ते इत्यादि तावन्नेयं यावदन्तरा कामभोगेषु विषण्णा इति चतुर्थः पुरुषजातः समाप्तः // साम्प्रतमुपसंजिघृक्षुराह-'इत्येते' पूर्वोक्तास्तज्जीवतच्छरीरपञ्चमहाभूतेश्वरकर्तृत्वनियतिवादपक्षाश्रयिणश्चत्वारः पुरुषा नानाप्रकारा प्रज्ञा- मतिर्येषां ते तथा नाना- भिन्नश्छन्दःअभिप्रायो येषां ते तथा, नानाप्रकारं शीलं- अनुष्ठानं येषां ते तथा, नानारूपा दृष्टिः- दर्शनं येषां ते तथा, नानारूपा रुचिः-चेतोऽभिप्रायो येषां ते तथा, नानाप्रकार आरम्भो- धर्मानुष्ठानं येषां ते तथा, नानाप्रकारेण- परस्परभिन्नेनाध्यवसानेन संयुक्ता धर्मार्थमुद्यताः, प्रहीण:- परित्यक्तः पूर्वसंयोगो-मातृपितृकलत्रपुत्रसम्बन्धो यैस्ते तथा, तथा आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चत्वारोऽपि नास्तिकादयो णो हव्वाए इत्ति परित्यक्तत्वान्मातापित्रादिसम्बन्धस्य धनधान्यहिरण्यादिसंचयस्य च नैहिकसुखभाजो भवन्ति, तथा णो पाराए त्ति असंप्राप्तत्वादार्यस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, कित्वन्तराल एव गृहवासार्यमार्गयोर्मध्यवर्तिन एव कामभोगेषु विषण्णा अध्युपपन्ना दुष्पारपङ्कमग्ना इव करिणो विषीदन्तीति स्थितम्॥१२॥६४७॥उक्ताः परतीर्थिकाः, साम्प्रतं लोकोत्तरं रुक्षवृत्तिं भिक्षु पञ्चमं पुरुषजातमधिकृत्याह से बेमि पाईणं वा 6 संतेगतिया मणुस्सा भवंति, तंजहा- आरिया वेगे अणारिया वेगे उच्चागोया वेगेणीया गोया वेगे कायमंता ®सायेन (मु०)। (c) भिक्षावृत्तिं (मु०)। // 532 // Page #67 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ / / 533 / / श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 13 (648) भिक्षुस्वरूपः आर्याद्यानराः वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिंचणंजणजाणवयाइं परिग्गहियाई भवंति, तं० अप्पयरा वा भुजयरावा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायिरियाए समुट्ठिता सतो वावि एगे णायओ (अणायओ) य उवगरणंच विप्पजहाय भिक्खायरियाए समुट्ठिता असतो वावि एगेणायओ (अणायओ) य उवगरणंच विप्पजहाय भिक्खायरियाए समुट्ठिता, (जे ते सतो वा असतो वाणायओय अणायओय उवगरणंच विप्पजहाय भिक्खायरियाए समुट्ठिता) पुव्वमेव तेहिंणायं भवइ, तंजहा- इह खलु पुरिसे अन्नमन्नं ममट्ठाए एवं विप्पडिवेदेति, तंजहा-खेत्तं मे वत्थूमे हिरणं मे सुवन्नं मे धणं मे धण्णं मे कंसं मे दूसंमे विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावतेयं मे सद्दा मेरूवा मे गंधा मेरसा मे फासा मे, एते खलु मे कामभोगा अहमवि एतेसिं // से मेहावी पुवामेव अप्पणो एवं समभिजाणेज्जा, तंजहा- इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पज्जेज्जा अणिढे अकंते अप्पिए असुभे अमणुन्ने अमणामे दुक्खे णो सुहेसे हंता भयंतारो! कामभोगाई मम अन्नयरं दुक्खं रोयातंकं परियाइयह अणिटुं अकंतं अप्पियं असुभं अमणुन्नं अमणामं दुक्खंणो सुहं, ताऽहंदुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा इमाओ मे अण्णयराओ दुक्खाओ रोगातंकाओ पडिमोयह अणिट्ठाओ अकंताओ अप्पियाओ असुभाओ अमणुन्नाओ अमणामाओ दुक्खाओ णो सुहाओ, एवामेव णो लद्धपुव्वं भवइ, इह खलु कामभोगा णो ताणाए वाणो सरणाए वा, पुरिसे वा एगता पुव्विं कामभोगे विप्पजहति, कामभोगावा एगता पुव्विं पुरिसं विप्पजहंति, अन्ने खलु कामभोगा अन्नो अहमंसि, से किमंग पुण वयं अन्नमन्नेहिं कामभोगेहिं मुच्छामो? इति संखाएणं वयं च कामभोगेहिं विप्पजहिस्सामो, से मेहावी जाणेजा बहिरंगमेतं, इणमेव उवणीयतरागं, तंजहा- माया मे पिता मे भाया मे भगिणी मे भज्जा मे पुत्ता मे धूता मे पेसा मे नत्ता मे सुण्हा मे सुहा मे पिया मे सहा मे सयणसंगंथसंथुया मे, एते खलु मम णायओ अहमवि एतेसिं, एवं से मेहावी पुव्वामेव // 533 // Page #68 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 534 // श्रुतस्कन्ध: 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 13 (648) भिक्षुस्वरूप: आर्याद्यानराः अप्पणा एवं समभिजाणेजा, इह खलु मम अन्नयरे दुक्खे रोयातंके समुप्पज्जेज्जा अणिढे जाव दुक्खे णो सुहे, से हंता भयंतारो! णायओ इमं मम अन्नयरंदुक्खं रोयातंकं परियाइयह अणिटुंजावणो सुहं, ताऽहंदुक्खामि वा सोयामि वा जाव परितप्पामिवा, इमाओ मे अन्नयरातो दुक्खातो रोयातंकाओ परिमोएह अणिट्ठाओ जाव णो सुहाओ, एवमेव णो लद्धपुव्वं भवइ, तेसिं वावि भयंताराणं मम णाययाणं अन्नयरे दुक्खे रोयातंके समुपज्जेज्जा अणिढे जाव णो सुहे, से हंता अहमेतेसिं भयंताराणं णाययाणं इमं अन्नयरं दुक्खं रोयातंकं परियाइयामि अणिटुंजावणो सुहे, मा मे दुक्खंतु वा जाव मा मे परितप्पंतु वा, इमाओणं अण्णयराओ दुक्खातो रोयातंकाओ परिमोएमि अणिट्ठाओ जावणो सुहाओ, एवमेव णो लद्धपुव्वं भवइ, अन्नस्स दुक्खं अन्नोन परियाइयति अन्नेण कडं अन्नो नो पडिसंवेदेति पत्तेयं जायति पत्तेयं मरइ पत्तेयं चयइ पत्तेयं उववज्जइ पत्तेयं झंझा पत्तेयं सन्ना पत्तेयं मन्ना एवं विन्नू वेदणा, इह (इ) खलु णातिसंजोगाणो ताणाए वाणो सरणाए वा, पुरिसे वा एगतापुट्विंणातिसंजोए विप्पजहति, णातिसंजोगा वा एगता पुव्विंपुरिसं विप्पजहंति, अन्ने खलु णातिसंजोगा अन्नो अहमंसि, से किमंगपुण वयं अन्नमन्नेहिंणातिसंजोगेहिं मुच्छामो?, इति संखाए णं वयं णातिसंजोगं विप्पजहिस्सामो। से मेहावी जाणेज्जा बहिरंगमेयं, इणमेव उवणीयतरागं, तंजहा- हत्था मे पाया मे बाहा मे ऊरू मे उदरं मे सीसं मे सील मे आऊ मे बलं मे वण्णो मे तया मे छाया मे सोयं मे चक्खू मे घाणं मे जिब्भा मे फासा मे ममाइज्जइ, वयाउ पडिजूरइ, तंजहा- आउओ बलाओ वण्णाओ तयाओ छायाओ सोयाओ जाव फासाओ सुसंधितो संधी विसंधीभवइ, वलियतरंगे गाए भवइ, किण्हा केसा पलिया भवंति, तंजहा- जंपि य इमं सरीरगं उरालं आहारोवइयं एयंपिय अणुपुव्वेणं विप्पजहियव्वं भविस्सति, एवं संखाए से भिक्खू भिक्खायरियाए समुट्ठिए दुहओ लोगं जाणेजा, तं०- जीवा चेव अजीवा चेव, तसा चेव थावराचेव॥सूत्रम् 13 // ( // 648 // ) // 534 // Page #69 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः 2 // 535 // श्रुतस्कन्ध:२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 13 (648) भिक्षुस्वरूप: आर्याद्यानराः यादृक्कामभोगेष्वसक्तः सन्नन्तरा नोऽवसीदति पद्मवरपौण्डरीकोद्धरणाय च समर्थो भवति तदेतदहं ब्रवीमीति // अस्य चार्थस्योपदर्शनाय प्रस्तावमारचयन्नाह-प्राचीनादिकामन्यतरां दिशमुद्दिश्यैके केचन मनुष्याः सन्ति भवन्ति, तद्यथा- आर्याआर्यदेशोत्पन्ना मगधादिजनपदोद्भवाः, तथा अनार्याः शकयवनादिदेशोद्भवाः, तथा च उच्चैर्गोत्रोद्भवा इक्ष्वाकुहरिवंशादिकुलोद्भवाः, तथा नीचैर्गोत्रोद्भवा वर्णापसदसंभूताः, तथा कायवन्तः प्रांशवः, तथा हूस्वा वामनकादयः, तथा सुवर्णा दुर्वर्णाः सुरूपा दूरूपा वा एके केचन कर्मपरवशा भवन्ति, तेषां चार्यादीनां 'ण'मिति वाक्यालङ्कारे 'क्षेत्राणि' शालिक्षेत्रादीनि 'वास्तूनि' खातोच्छ्रितादीनि तानि परिगृहीतानि' स्वीकृतानि भवन्ति, तान्येव विशिनष्टि-'अल्पतराणि' स्तोकतराणि वा प्रभूततराणि वा भवन्ति। तथा ते(ये)षामेव च जनजानपदाः परिगृहीता भवन्ति, तेऽप्यल्पतराः प्रभूततरा वा भवेयुः, तेषु चार्यादिविशेषणविशिष्टेषु तथाप्रकारेषु कुलेष्वागम्यैवंभूतानि गृहाणि गत्वा तथाप्रकारेषु वा कुलेषु आगम्य जन्म लब्ध्वाऽभिभूय च विषयकषायादीन् परीषहोपसर्गान् वा सम्यगुत्थानेनोत्थाय प्रव्रज्यां गृहीत्वैके केचन तथाविधसत्त्ववन्तो भिक्षाचर्यायां सम्यगुत्थिताः समुत्थिताः तथा सतो विद्यमानानपि वा एके केचन महासत्त्वोपेता ज्ञातीन् स्वजनान् (अज्ञातीन्- परिजनान्) तथा उपकरणं च कामभोगाङ्गं धनधान्यहिरण्यादिकं विविधं प्रकर्षेण हित्वा त्यक्त्वा भिक्षाचर्यायां सम्यगुत्थिताः, असतो वा ज्ञातीनुपकरणंच विप्रहाय भिक्षाचर्यायां केचनापगतस्वजनविभवाः समुत्थिताः॥येतेपूर्वोक्तविशेषणविशिष्टा भिक्षाचर्यायामभ्युद्यताः पूर्वमेव- प्रव्रज्याग्रहणकाल एव तैरेतज्ज्ञातं भवति, तद्यथा- इह जगति खलुक्यालङ्कारे अन्यदन्यद्वस्तूद्दिश्य ममैतद्भोगाय भविष्यतीति, एवमसौ प्रव्रज्यां प्रतिपन्नः प्रविव्रजिषुर्वा प्रवेदयति जानात्येवं परिच्छिनत्ति, तद्यथा- क्षेत्रं दीनि परि० (मु०)। भिक्षुचर्यायां (प्र०)। O र्यायामेके केचन (मु०)। O०द्रोगाय (प्र०) / 7 विषयासक्तः पुरुषो मनुते इति शेषः (प्र०) / // 535 // Page #70 -------------------------------------------------------------------------- ________________ वृत्तियुतम् श्रुतस्कन्धः श्रीसूत्रकृताङ्गं शालिक्षेत्रादिकं वास्तु खातोच्छ्रितादिकं हिरण्यं धर्मलाभादिकं सुवर्णं कनकं धनं गोमहिष्यादिकं धान्यं शालिगोधूमादिकं श्रुतस्कन्धः 2 नियुक्तिकांस्य कांस्यपात्रादिकं तथा विपुलानि प्रभूततराणि धनकनकरत्नमणिमौक्तिकानि शंखशिल त्ति मुक्तशैलादिकाः शिलाः प्रथममध्ययन श्रीशीला पौण्डरीकम्, प्रवालं विद्रुमम्, यदिवा- सिलप्पवालं ति श्रिया युक्तं प्रवालं श्रीप्रवालं वर्णादिगुणोपेतं तथा रत्तरयणं ति रक्तरत्नं- पद्मरागा सूत्रम् 13 दिकं तथा सत्सारं शोभनसारमित्यर्थः शूलमण्यादिकम्, तथा स्वापतेयं रिक्थं द्रव्यजातम्, सर्वमेतत्पूर्वोक्तं मे ममोपभोगाय (648) || 536 // भिक्षुस्वरूपः भविष्यति, तथा शब्दा वेण्वादयो रूपाणि अङ्गनादीनि गन्धाः कोष्ठपुटादयः रसा मधुरादयः मांसरसादयो वा स्पर्शा मृद्वादयः, आर्याद्यानराः एते सर्वेऽपि खलु मे कामभोगाय, अहमप्येषां योगक्षेमार्थं प्रभविष्यामीत्येवं संप्रधार्य ॥स मेधावी पूर्वमेवात्मानं विजानीयाद्-एवं पर्यालोचयेत्, तद्यथा- इह संसारे खलुशब्दोऽवधारणे, इहैव- अस्मिन्नेव जन्मनि मनुष्यभवे ममान्यतरदुःखं शिरोवेदनादिकं आतङ्को वाऽऽशु जीवितापहारी शूलादिकः समुत्पद्यते, तमेव विशिनष्टि- अनिष्टः अकान्तः अप्रियः अशुभोऽमनोज्ञोऽवनामयतीत्यवनामः- पीडाविशेषकारी दुःखरूपो यदिवा न मनागमनाक् मे मम नितरामित्यर्थः दुःखयतीति दुःखम्, पुनरपि दुःखोपादानमत्यन्तदुःखप्रतिपादनार्थं सुखलेशस्यापि परिहारार्थं च, नो नैव शुभः, अशुभकर्मविपाकापादितत्वादिति / अत्र च यदुक्तमपि पुनरुच्यते तदत्यादरख्यापनार्थं तद्विशेषप्रतिपादनार्थं चेति, तदेवंभूतं दुःखं रोगातङ्कंवा हन्त इति खेदे। भयात्त्रातारो यूयं क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यादिकाः परिग्रहविशेषाः शब्दादयो वा विषयाः तथा हे भगवन्तः! कामभोगा यूयं मया पालिताः परिगृहीताश्च ततो यूयमपीदं दुःखं रोगातङ्कं वा परियाइयह त्ति विभागशः परिगृह्णीत यूयम्, अत्यन्तOधर्मलातादिकं (प्र०)। 0 अघटितरूप्यसुवर्णमितिपर्यायः प्राचीनपुस्तके। 0 शुद्धं (प्र०)। 0 भोगा: अह० (मु०)। 7 भवे वा ममा० (मु०)। // 536 Page #71 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 537 // पीडयोद्विग्नः पुनस्तदेव दुःखं रोगातडूंवा विशेषणद्वारेणोच्चारयति- अनिष्टमप्रियमकान्तशुभममनोज्ञममनाग्भूतमवनामक वा श्रुतस्कन्धः 2 दुःखमेवैतत् नो शुभमित्येवंभूतं ममोत्पन्नं यूयं विभजत अहमनेनातीव दुःखामीति दुःखित इत्यादि पूर्ववन्नेयमिति, अतोऽमु प्रथममध्ययनं पौण्डरीकम्, ष्मान्मामन्यतरस्माहुःखाद्रोगातङ्काद्वा प्रतिमोचयत यूयम्,अनिष्टादिविशेषणानि तु पूर्ववव्याख्येयानि / प्रथमं प्रथमान्तानि / सूत्रम् 13 पुनर्द्वितीयान्तानि साम्प्रतं पञ्चम्यन्तानीति / नचायमर्थस्तेन दुःखितेन एवमेवे ति यथा प्रार्थितस्तथैव लब्धपूर्वो भवति, इदमुक्तं (648) भिक्षुस्वरूप: भवति- न हि ते क्षेत्रादयः परिग्रहविशेषा नापि शब्दादयः कामभोगास्तं दुःखितं दुःखाद्विमोचयन्तीति // एतदेव लेशतो आर्याद्यानराः दर्शयति- इह अस्मिन् खलु वाक्यालङ्कारे ते कामभोगा अत्यन्तमभ्यस्ता न तस्य दुःखितस्य त्राणाय शरणाय वा भवन्ति , सुलालितानामपि कामभोगानां पर्यवसानं दर्शयितुमाह- पुरिसो वा इत्यादि, पुरि शयनात्पुरुषः- प्राणी एकदा व्याध्युत्पत्तिकाले जराजीर्णकाले वाऽन्यस्मिन्वा राजाद्युपद्रवे तान् कामभोगान् परित्यजति, सवा पुरुषो द्रव्याद्यभावे तैः कामभोगैर्विषयोन्मुखोऽपि त्यज्यते, स चैवमवधारयति- अन्ये मत्तो भिन्नाः खल्वमी कामभोगाः, तेभ्यश्चान्योऽहमस्मि / तदेवं व्यवस्थिते किमिति वयं पुनरेतेष्वन्येष्वन्येषु कामभोगेषु मूछौं कुर्म इत्येवं केचन महापुरुषाः परिसंख्याय सम्यग् ज्ञात्वा कामभोगान् वयं विप्रजहिष्यामः त्यक्ष्याम इत्येवमध्यवसायिनो भवन्ति / पुनरपरं वैराग्योत्पत्तिकारणमाह-से मेहावी त्यादिस मेधावी सश्रुतिकः एतज्जानीयात्, तद्यथा- यदेतत्क्षेत्रवास्तुहिरण्यसुवर्णशब्दादिविषयादिकं दुःखपरित्राणाय न भवतीत्युपन्यस्तं तदेतद्वाह्यतरं वर्तते, इदमेव चान्यद्वक्ष्यमाणं उपनीततरं आसन्नतरं वर्तते, तद्यथा- माता पिता भ्राता भगिनीत्यादयो ज्ञातयः पूर्वापरसंस्तुता एते खलु ममोपकाराय ज्ञातयो भविष्यन्ति, अहमप्येतेषां स्नानभोजनादिनोपकरिष्यामीत्येवं स मेधावी पूर्वमेवात्मनैवं समभिजानीयादिति एवं ®भूतममनाम० (प्र०)। ॐ वैतत् ततोऽशुभ (मु०)10 पुनरेतेष्वनित्येषु, परभूतेष्वन्येषु (मु०)। (r) यादित्यादि एवं पर्या० (मु०)। // 537 // Page #72 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 538 // आर्याद्यानराः पर्यालोचयेत्कल्पितवानिति वा, एतदध्यवसायी चासौ स्यादिति दर्शयितुमाह- इह खलु इत्यादि इह अस्मिन् भवे मम श्रुतस्कन्धः 2 वर्तमानस्यानिष्टादिविशेषणविशिष्टोदुःखातङ्कः समुत्पद्येत ततोऽसौतदुःखदुःखितोज्ञातीनेवमभ्यर्थयेत्, तद्यथा- इमं ममान्यतरं प्रथममध्ययनं पौण्डरीकम्, दुःखातङ्कमुत्पन्नं परिगृह्णीत यूयमहमनेनोत्पन्नेन दुःखातङ्केन पीडयिष्यामी(ष्य इ)त्यतोऽमुष्मान्मां परिमोचयत यूयमिति, न सूत्रम् 13 चैतत्तेन दुःखितेन लब्धपूर्वं भवति, न हि ते ज्ञातयस्तं दुःखान्मोचयितुमलमिति भावः, नाप्यसौ तेषां दुःखमोचनायालमिति (648) भिक्षुस्वरूप: दर्शयितुमाह- तेसिं वावी त्यादि, सर्वं प्राग्वद्योजनीयम्, यावदेवमेव नो लब्धपूर्वं भवतीति, किमित्येवं नोपलब्धपूर्वं / भवतीत्याह- अण्णस्स दुक्ख मित्यादि सर्वस्यैव संसारोदरविवरवर्तिनोऽसुमतः स्वकृतकर्मोदयाद्यहुःखमुत्पद्यते तदन्यस्य सम्बन्धि दुःखमन्यो- मातापित्रादिकः कोऽपि न प्रत्यापिबति, न तस्मात्पुत्रादेर्दुःखेनासोनात्यन्तपीडितात् स्वजना नापि तदुःखमात्मनि कर्तुमलम्, किमित्येवमाशङ्कयाह- अण्णेण कड मित्यादि, अन्येन जन्तुना कषायवशगेन इन्द्रियानुकूलतया / भोगाऽभिलाषिणाऽज्ञानावृतेन मोहोदयवर्तिना यत्कृतं कर्म तदुदयमन्यः प्राणी नो प्रतिसंवेदयति- नानुभवति, तदनुभवने / ह्यकृतागमकृतनाशौ स्याताम्, न चेमौ युक्तिसंगतो, अतो यद्येन कृतं तत्सर्वं स एवानुभवति, तथा चोक्तं- परकृतकर्मणि यस्मान्न क्रामति संक्रमो विभागो वा / तस्मात्सत्त्वानां कर्म यस्य यत्तेन तद्वेद्यम्॥१॥यस्मात्स्वकृतकर्मफलेश्वरा जन्तवस्तस्मादेतद्भवतीत्याह- पत्तेय मित्यादि, एकमेकं प्रति प्रत्येकं सर्वोऽप्यसुमान् जायते, तथा क्षीणे चायुषि प्रत्येकमेव म्रियते, उक्तं चएकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते। तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१॥इति, तथा प्रत्येक क्षेत्रवास्तुहिरण्यसुवर्णादिकंपरिग्रहंशब्दादींश्च विषयान् मातापितकलत्रादिकंच त्यजति, तथा प्रत्येकमुपपद्यते- युज्यते परिग्रहस्वीकरणतया, (r) पीडिताः (मु०)। ॐ तत् स एव (प्र०)। // 53 Page #73 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 539 // तथा प्रत्येकं झञ्झा- कलहस्तद्हणात्कषायाः परिगृह्यन्ते, ततः प्रत्येकमेवासुमतां मन्दतीव्रतया कषायोद्भवो भवति, तथा श्रुतस्कन्धः२ संज्ञानं संज्ञा-पदार्थपरिच्छित्तिः, साऽपि मन्दमन्दतरपटुपटुतरभेदात्प्रत्येकमेवोपजायते, सर्वज्ञादारतस्तरतमयोगेन मतेर्व्य प्रथममध्ययन पौण्डरीकम्, वस्थितत्वात्, तथा प्रत्येकमेव मन्नत्ति मननं चिन्तनं पर्यालोचनमितियावत्, तथा प्रत्येकमेव विष्णु त्ति विद्वान्, तथा प्रत्येकमेव / सूत्रम् 13 सातासातरूपवेदना-सुखदुःखानुभवः, उपसंजिघृक्षुराह- इति खलु इत्यादि, इति एवं पूर्वोक्तेन प्रकारेण यतो नान्येन कृतमन्यः / (648) भिक्षुस्वरूप: प्रतिसंवेदयते प्रत्येकं च जातिजरामरणादिकं ततः खल्वमीज्ञातिसंयोगा:-स्वजनसम्बन्धाः संसारचक्रवाले पर्यटतोऽत्यन्त आर्याद्यानराः पीडितस्य तदुद्धरणे न त्राणाय- न त्राणं कुर्वन्ति, नाप्यनागतसंरक्षणतः शरणाय भवन्ति, किमिति?, यतः पुरुष एकदा क्रोधोदयादिकाले ज्ञातिसंयोगान् विप्रजहाति परित्यजति, 'स्वजनाश्च न बान्धवा' इति व्यवहारदर्शनात्, ज्ञातिसंयोगा वैकदा तदसदाचारदर्शनतः पूर्वमेव तं पुरुषं परित्यजन्ति-स्वसम्बन्धादुत्तारयन्ति / तदेवं व्यवस्थिते एतद्भावयेत्, तद्यथा-अन्ये खल्वमी ज्ञातिसंयोगा मत्तो भिन्ना इत्वरा एभ्यश्चान्योऽहमस्मि। तदेवं व्यवस्थिते किमङ्ग पुनर्वयमन्यैरन्यैर्जातिसंयोगैमूंछौं कुर्मः?, न तेषु / मूर्छा क्रियमाणा न्याय्या इत्येवं संख्याय ज्ञात्वा प्रत्याकलय्य वयमुत्पन्नवैराग्या ज्ञातिसंयोगांस्त्यक्ष्याम इत्येवं कृताध्यवसायिनो विदितवेद्या भवन्तीति // साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स मेधावी सश्रुतिक एतद् वक्ष्यमाणं जानीयात्, तद्यथा- बाह्यतरमेतत् यज्ज्ञातिसम्बन्धनम्, इदमेवान्यदुपनीततरं-आसन्नतरम्, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नतरत्वात्, तद्यथा- हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारौ परपुरंजयौ प्रणयिजनमनोरथपूरकौ शत्रुशतजीवितान्तकरौ। // 539 // यथा ममन तथाऽन्यस्य कस्यापीत्येवं पादावपि पद्मगर्भसुकुमारावित्यादि सुगमम्, यावत्स्पर्शाः स्पर्शनेन्द्रियं ममाति ममीकरोति, याङ्कन ताहगन्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसम्बन्धित्वेन विवक्षितं यत्किमपि Page #74 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 540 // वयसः परिणामात्- कालकृतावस्थाविशेषात् परिजूरइ त्ति परिजीर्यते जीर्णतां याति प्रतिक्षणं विशरारुतां याति, तस्मिंश्च: श्रुतस्कन्धः 2 प्रतिसमयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतस्माद्धश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादि- हान्याऽपचीयते, प्रथममध्ययनं पौण्डरीकम्, आवीचीमरणेन प्रतिसमयं मरणाभ्युपगमात्, तथा बलादपचीयते, तथाहि- यौवनावस्थायाश्च्यवमाने शरीरके प्रतिक्षणं जातक्षण सूत्रम् 13 शिथिलीभवत्सु सन्धिबन्धनेषु बलादवश्यंभ्रश्यते,तथा वर्णात्त्वचश्छायातोऽपचीयते,अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा (648) भिक्षुस्वरूपः जीर्यति शरीरे श्रोत्रादीनीन्द्रियाणि न सम्यक् स्वविषयं परिच्छेत्तुमलम्, तथा चोक्तं- बाल्यं वृद्धिर्वयो मेधा त्वक्चक्षुःशुक्रविक्रमाः। आर्याद्यानराः दशकेषु निवर्तन्ते, मनः सर्वेन्द्रियाणि च॥१॥तथा विशिष्टवयोहान्या सुसन्धितः सुबद्धः सन्धिः-जानुकूर्परादिको विसन्धिर्भवति / विगलितबन्धनोभवतीत्यर्थः, तथा वलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगकृद्भवति किंपुनरन्येषां?, तथा चोक्तं- वलिसंततमस्थिशोषितं, शिथिलस्नायुवृतं कडेवरम् / स्वयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीयविग्रहाः?॥१॥ तथा कृष्णाः केशा वयःपरिणामजलप्रक्षालिता धवलतांप्रतिपद्यन्ते, तदेवं वयःपरिणामापादितसन्मतिरेतद्भावयेत्, तद्यथायदपीदं शरीरमुदारं-शोभनावयवरूपोपेतं विशिष्टाहारोपचितम्, एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारतां संख्याय अवगम्य परित्यक्तसमस्तगृहप्रपञ्चो निष्किञ्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थं भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति / तदेव लोकद्वैविध्यं दर्शयितुमाह- तद्यथाजीवाश्च- प्राणधारणलक्षणास्तद्विपरीताश्चाजीवा- धर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह- जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा- त्रस्यन्तीति त्रसा- द्वीन्द्रियादयः तथा तिष्ठन्तीति स्थावरा:पृथिवीकायादयः। तेऽपि सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा व्यापारः प्रवर्तते / / // 540 // Page #75 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 541 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 14 (649) गृहस्थादिनां परिग्रहत्वम् 13 // ६४८॥साम्प्रतं तदुपमर्दकव्यापारकर्तृन् दर्शयन्नाह इह खलुगारत्था सारंभासपरिग्गहा, संतेगतिया समणा माहणाविसारंभासपिरग्गहा, जे इमे तसा थावरा पाणा ते सयंसमारभंति अन्नेणवि समारंभावेंति अण्णंपि समारभंतं समणुजाणंति // इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचित्ता वा अचित्ता वा ते सयं परिगिण्हंति अन्नेणवि परिगिण्हावेंति अन्नपि परिगिण्हतं समणुजाणंति // इह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलुगारत्था सारंभासपरिग्गहा, संतेगतिया समणा माहणाविसारंभासपरिग्गहा, एतेसिंचेव निस्साए बंभचेरवासं वसिस्सामो, कस्सणं तं हे?,जहा पुव्वंतहा अवरंजहा अवरंतहा पुव्वं, अंजू एते अणुवरया अणुवट्ठिया पुणरवि तारिसगा चेव॥ जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, दुहतो पावाइं कुव्वंति इति संखाए दोहिवि अंतेहि अदिस्समाणो इति भिक्खूरीएज्जा ॥से बेमि पाईणंवा 6 जाव एवं से परिणायकम्मे, एवं से ववेयकम्मे, एवं से विअंतकारए भवतीति मक्खायं ॥सूत्रम् 14 // ( // 649 // ) / इह अस्मिन् संसारे खलुक्यालङ्कारे गृहं- अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण- जीवोपमर्दकारिणा वर्तन्त इति समारम्भाः, तथा सह परिग्रहेण- द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि सन्ति विद्यन्ते एके केचन श्रमणाः शाक्यादयः,तेच पचनपाचनाद्यनुमतेःसारम्भा दास्यादिपरिग्रहाच्च सपरिग्रहाः, तथा ब्राह्मणाश्चैवंविधा एव, एतेषां च सारम्भकत्वं स्पष्टतरं सूत्रेणैव दर्शयति- य इमे प्राग्व्यावर्णितास्त्रसाः स्थावराश्च प्राणिनस्तान् स्वयमेव- अपरप्रेरिता एव समारभन्ते, तदुपमर्दकं व्यापारं स्वत एव कुर्वन्तीत्यर्थः, तथा अन्यांश्च समारम्भयन्ति समारम्भं कुर्वतश्चान्यान् समनुजानन्ति // // 541 // Page #76 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 542 // तदेवं प्राणातिपातं प्रदर्श्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह- इह खलु इत्यादि, इह खलु गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति। श्रुतस्कन्धः 2 श्रमणा ब्राह्मणाश्च, ते च सारम्भपरिग्रहत्वात् किं कुर्वन्तीति दर्शयति- य इमे प्रत्यक्षाः कामप्रधाना भोगाः कामभोगाः काम्यन्त प्रथममध्ययन पौण्डरीकम्, इति कामाः- स्त्रीगात्रपरिष्वङ्गादयो भुज्यन्त इति भोगा:- स्रक्चन्दनवादित्रादयः, त एते सचित्ताः- सचेतना अचेतना वा सूत्रम् 14 भवेयुः, तदुपादानभूता वाऽर्थाः, तांश्च सचित्तानचित्तान्वाऽर्थान् ते कामभोगार्थिनो गृहस्थादयः स्वत एव परिगृह्णन्ति अन्येन च। गृहस्थादिनां परिग्राहयन्ति अपरं च परिगृह्णन्तं समनुजानत इति / साम्प्रतमुपसंजिघृक्षुराह- इह खलु इत्यादि, इह- अस्मिन् जगति सन्ति विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं ज्ञात्वा स भिक्षुरेवमवधारयेद् अहमेवात्र खल्वनारम्भोऽपरिग्रहश्च, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया-तदाश्रयेण ब्रह्मचर्य-श्रामण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रव्रज्यांकरिष्याम इत्यर्थः। ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थं ते त्यज्यन्त इति जाताशङ्कः पृच्छति- कस्य हेतोः केन कारणेन? तदेतद्हस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा- पूर्वं आदौसारम्भपरिग्रहत्वं तेषां तथा पश्चादपि सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा पूर्वं गृहस्थभावे सारम्भाः सपरिग्रहास्तथा अपरस्मिन्नपि प्रव्रज्याकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह- यथा अपरं अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपिगृहस्थभावादावपीति, यदिवा-कस्य हेतोस्तद्गृहस्थाद्याश्रयणं क्रियते यतिनेत्याह- यथा पूर्व प्रव्रज्यारम्भकाले सर्वमेव भिक्षादिकंगृहस्थायत्तं तथा पश्चादपि, अतः कथं नुनामानवद्या वृत्तिर्भविष्यतीत्यतःसाधुभिरनारम्भैः सारम्भाश्रयणं विधेयम्। (r) प्रव्रज्यारम्भकाले (मु०)। Page #77 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 543 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 14 गृहस्थादिनां परिग्रहत्वम् यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्यक्षेणैवोपलभ्यन्त इति दर्शयितुमाह-अंजू इति व्यक्तमेतदेते गृहस्थादयो यदिवा- अङ्ग् इति प्रगुणेन न्यायेन स्वरसप्रवृत्त्या सावद्यानुष्ठानेभ्योऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिता:सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धर्मकरणायोत्थितास्तेऽप्युद्दिष्टभोजित्वात्सावधानुष्ठानपरत्वाच्च गृहस्थभावानुष्ठानमनतिवर्तमानाः पुनरपि तादृशा एव- गृहस्थकल्पा एवेति // साम्प्रतमुपसंहरति- य इमे- गृहस्थादयस्ते द्विधाऽपि सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभाभ्यामपि यदिवा गृहस्थप्रव्रज्या- पर्यायाभ्यामुभाभ्यां पापानि कुर्वत इत्येवं संख्याय परिज्ञाय द्वयोरप्यन्तयोः आरम्भपरिग्रहयो रागद्वेषयोर्वा अदृश्यमानः अनुपलभ्यमानो यदिवा रागद्वेषयोर्यावन्तौ- अभावी तयोरादिश्यमानो- रागद्वेषाभाववृत्तित्वेनापदिश्यमानः सन्नित्येवंभूतो भिक्षुः भिक्षणशीलोऽनवद्याहारभोजी सत्संयमानुष्ठाने रीयेत प्रवर्तेत्, एतदुक्तं भवति- य इमे ज्ञातिसंयोगा यश्चायं धनधान्यादिकः परिग्रहो यच्चेदं हस्तपादाद्यवयवयुक्तं शरीरकं यच्च तदायुर्बलवर्णादिकं तत्सर्वमशाश्वतमनित्यं स्वप्नेन्द्रजालसदृशमसारम्, गृहस्थश्रमणबाह्मणाश्च सारम्भाः सपरिग्रहाश्च, एतत्सर्वं परिज्ञाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थितम् // स पुनरप्यहमधिकृतमेवार्थं विशेषिततरंसोपपत्तिकं ब्रवीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया दिशोऽन्यतरस्याः समायातःस भिक्षुर्द्वयोरप्यन्तयोरदृश्यमानतया सत्संयमे रीयमाणः सन् एवं अनन्तरोक्तेन प्रकारेण ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया प्रत्याख्याय च परिज्ञातकर्मा भवति / पुनरपि एव मिति परिज्ञातकर्मत्वाव्यपेतकर्मा भवति- अपूर्वस्याबन्धको भवतीत्यर्थः, पुनरेवमित्यबन्धकतया योगनिरोधोपायत: पूर्वोपचितस्य कर्मणो विशेषेणान्तकारको भवतीति, एतच्च तीर्थकरगणधरादिभितिज्ञेयै 7. येत् तिष्ठेत् (प्र०)। // 543 // Page #78 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 544 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधो: राख्यातमिति // 14 // 649 // कथं पुनः प्राणातिपातविरतिव्रतादिव्यवस्थितस्य कर्मापगमो भवतीत्युक्तं?, यतस्तत्प्रवृत्तस्यात्मौपम्येन प्राणिनां पीडोत्पद्यते, तया च कर्मबन्ध इत्येवं सर्व मनस्याधायाह तत्थ खलु भगवता छज्जीवनिकाय हेऊ पण्णत्ता, तंजहा- पुढवीकाएं जाव तसकाए, से जहाणामए मम अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउट्टिजमाणस्स वा हम्ममाणस्स वा तजिजमाणस्स वा ताडिज्जमाणस्स वा परियाविजमाणस्सवा किलामिज्जमाणस्स वा उद्दविजमाणस्स वा जावलोमुक्खणणमायमवि हिंसाकारगंदुक्खं भयंपडिसंवेदेमि, इच्चेवं जाण सव्वे जीवा सव्वे भूता सव्वे पाणा सव्वे सत्ता दंडेण वा जाव कवालेण वा आउट्टिलमाणा वा हम्ममाणा वा तजिजमाणा वा ताडिज्जमाणा वा परियाविजमाणा वा किलामिज्जमाणा वा उद्दविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, एवं नच्चा सव्वे पाणा जाव सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा / / से बेमि जे य अतीता जे य पडुप्पन्ना जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एवमाइक्खंति एवं भासंति एवं पण्णवेंति एवं परूवेतिसव्वे पाणा जाव सत्ताण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वाण परितावेयव्वा ण उद्दवेयव्वा एस धम्मे धुवेणीतिए सासए समिच्च लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणातिवायातो जाव विरते परिग्गहातो णो दंतपक्खालणेणं दंते पक्खालेज्जा णो अंजणं णो वमणंणो धूवणे णोतं परिआविएज्जा ॥से भिक्खू अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिबुडे णो आसंसं पुरतो करेजा इमेणं मे दिटेण वा सुएण वा मएण वा विनाएण वा इमेण वा सुचरियतवनियमबंभचेरवासेण इमेण वा जायामायावुत्तिएणं धम्मेणं इओ चुए पेच्चा देवे सिया कामभोगाण वसवत्ती सिद्धे वा अदुक्खमसुभे एत्थवि सिया एत्थवि णो 0०काइया जाव तसकाइया प्र०। // 544 // Page #79 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 545 // श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः सिया / / से भिक्खू सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए विरए कोहाओ माणाओ मायाओ लोभाओ पेजाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादसणसल्लाओ इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू॥जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभइ णो वऽण्णेहिं समारंभावेंति अन्ने समारभंतेवि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू // जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हंति णो अन्नेणं परिगिण्हावेंति अन्नं परिगिण्हतंपिण समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू॥जंपिय इमं संपराइयं कम्मं कज्जइ, णो तं सयं करेति णो अण्णाणं कारवेति अन्नपि करेंतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते // से भिक्खू जाणेज्जा असणं वा 4 अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूताई जीवाइं सत्ताई समारंभ समुद्दिस्स कीतं पामिच्चं अच्छिज्जं अणिसटुंअभिहडं आहटुदेसियंतं चेतियं सियातं (अप्पणो पुत्ताईणट्ठाए जाव आएसाए पुढो पहेणाए सामासाए पायरासाए संणिहिसंणिचओ किज्जइ इह एतेसिं प्राणवाणं भोयणाए) णो सयं भुंजइ णो अण्णेणं भुंजावेति अन्नंपि भुंजतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते // तत्थ भिक्खू परकडं परणिट्ठितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिंसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले॥से भिक्खूमायन्ने अन्नयरं दिसं अणुदिसंवा पडिवन्ने धम्म आइक्खे विभए किट्टेउवट्ठिएसुवा अणुवट्ठिएसुवा सुस्सूसमाणेसुपवेदए, संतिविरतिं उवसमं निव्वाणं सोयवियं अनवियं मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं // 545 // Page #80 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 546 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः भूताणं जाव सत्ताणं अणुवाई किट्टए धम्मं / से भिक्खू धम्म किट्टमाणे णो अन्नस्स हेउं धम्ममाइक्खेजा, णो पाणस्स हे धम्ममाइक्खेजा, णो वत्थस्स हेउं धम्ममाइक्खेज्जा, णो लेणस्स हेउं धम्ममाइक्खेजा, णो सयणस्स हेउं धम्ममाइक्खेज्जा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउँधम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरट्ठाए धम्ममाइक्खेजा। इह खलु तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुडत्तिबेमि // एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खूपरिण्णायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिज्जे, तंजहा- समणेति वा माहणेति वाखंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणकरणपारविउत्तिबेमि॥सूत्रम् 15 // // 650 // ) इति बितियसुयखंधस्स पोंडरीयं नाम & पढमज्झयणंसमत्तं॥ तो ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे भगवता उत्पन्नज्ञानेन तीर्थकृता षड्जीवनिकाया हेतुत्वेनोपन्यस्ताः, तद्यथापृथिवीकायो यावत्रसकाय इति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाहतद्यथा नाम मम असातं दुःखं वक्ष्यमाणैः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा- दण्डेनास्थ्ना मुष्टिना लेलुना लोष्ठेन कपालेन कपरेण आकोट्यमानस्य संकोच्यमानस्य हन्यमानस्य कशादिभिः तय॑मानस्याङ्गल्यादिभिः ताड्यमानस्य कुड्यादावभि0 यावत्रसकायोऽपीति (मु०)। // 546 // Page #81 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 547 // श्रुतस्कन्धः२ प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः घातादिना परिताप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमानस्य तथा अपद्राव्यमानस्य मार्यमाणस्य यावल्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि, तथा सर्वे प्राणा जीवा भूतानि सत्त्वा इत्येते एकार्थिकाः कथश्चिद्भेदं वाऽऽश्रित्य व्याख्येयाः, तत्रैतेषां दण्डादिनाऽऽकुट्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं प्रतिसंवेदयतामेतच्च हिंसाकरं दुःखं भयं चोत्पन्नं ते सर्वेऽपि प्राणिनः प्रतिसंवेदयन्ति-साक्षादनुभवन्तीति, एवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या नाज्ञापयितव्या बलात्कारेण व्यापारेन प्रयोक्तव्याः तथा न परिग्राह्या न परितापयितव्या नापद्रावयितव्याः॥ सोऽहं ब्रवीमि, एतत् न स्वमनीषिकया किंतु सर्वतीर्थकराज्ञयेति दर्शयति-जे अतीए इत्यादि, ये केचन तीर्थकृत ऋषभादयोऽतीता येच विदेहेषु वर्तमानाः सीमन्धरादयो ये चागामिन्यामुत्सर्पिण्यां भविष्यन्ति पद्मनाभादयः अर्हन्तः अमरासुरनरेश्वराणां पूजार्हा भगवन्त- ऐश्वर्यादिगुणकलापोपेताः सर्वेऽप्येवं ते व्यक्तवाचा आख्यान्ति प्रतिपादयन्ति एवं सदेवमनुजायां पर्षदिभाषन्ते, स्वत एव, न यथा बौद्धानां बोधिसत्त्वप्रभावात् कुड्यादिदेशनत इति, एवं प्रकर्षण ज्ञापयन्ति हेतूदाहरणादिभिः, एवं प्ररूपयन्ति नामादिभिर्यथा सर्वेप्राणान हन्तव्या इत्यादि, एष धर्मः प्राणिरक्षणलक्षणः प्राग्व्यावर्णितस्वरूपो ध्रुवः अवश्यंभावी नित्यः क्षान्त्यादिरूपेण शाश्वत इत्येवं च अभिसमेत्य केवलज्ञानेनावलोक्य लोकं चतुर्दशरज्ज्वात्मकं खेदज्ञैः तीर्थकृद्भिः प्रवेदितः कथित इत्येवं सर्वं ज्ञात्वा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताद्यावत्परिग्रहादिति, एतदेव दर्शयितुमाह- णो दंत इत्यादि, इह पूर्वोक्तमहाव्रतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तत्र अपरिग्रहो- निष्किञ्चनःसन् साधु! दन्तप्रक्षालनेन कदम्बादिकाष्ठेन दन्तान् प्रक्षालयेत् तथा नो अञ्जनं सौवीरादिकं विभूषार्थमक्ष्णोर्दद्यात् तथा नो वमनविरेचनादिकाः क्रियाः कुर्यात् तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात् नापि // 547 // Page #82 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 548 // श्रुतस्कन्धः 2 प्रथममध्ययनं पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः कासाद्यपनयनार्थं तं धूमंयोगवर्तिनिष्पादितमापिबेदिति ॥साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिघृक्षुराह-(ग्रन्थाग्रं 9000) स मूलोत्तरगुणव्यवस्थितो भिक्षुर्नास्य क्रिया- सावद्या विद्यते इत्यक्रियः, संवृत्तात्मकतया सांपरायिकर्माबन्धक इत्यर्थः, कुत एवंभूतः यतः प्राणिनामलूषकः- अहिंसकोऽनुपमर्दक इत्यर्थः, तथा न विद्यते क्रोधो अस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः- शीतीभूतस्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः एवं तावदैहिकेभ्यः कामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति- नो आसंसं इत्यादि, नो नैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यतीत्येवंभूतामाशंसांन पुरस्कुर्यादिति, एतदेव दर्शयितुमाह- इमेण मे इत्यादि, अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टेनामोषध्यादिना तथा पारलौकिकेन च श्रुतेनार्द्रकधम्मिल्लब्रह्मदत्तादीनां विशिष्टतपश्चरणफलेन, तथा मएण वत्ति 'मन ज्ञाने' जातिस्मरणादिना ज्ञानेन, तथाऽऽचार्यादेः सकाशाद्विज्ञातेन-अवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात्, तथाऽमुना सुचरिततपोनियमब्रह्मचर्यवासेन तथाऽमुना वा यात्रामात्रावृत्तिना धर्मेणानुष्ठितेन इतः अस्माद्भवाच्च्युतस्य प्रेत्य जन्मान्तरे स्यामहं देवः, तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुःअशेषकर्मवियुतो वा सिद्धोऽदुःखः अशुभः शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्यामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् / तदकरणे च कारणमाह- एत्थवि इत्यादि, अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिनिमित्ताद्दुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात्, तथा चोक्तं- जे जत्तिया उ हेऊ भवस्स ते चेव तत्तिया मोक्खे इत्यादि / यदिवाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच्च // 54 // Page #83 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 549 // (650) न स्यात्-तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धिश्चाष्टप्रकारे / श्रुतस्कन्धः२ तद्यथा- अणिमा यं तद्यथा-१लघिमा 2 महिमा 3 प्राप्तिः 4 प्राकाम्यं 5 ईशित्वं 6 वशित्वं 7 यत्रकामावसायित्वमिति प्रथममध्ययन पौण्डरीकम्, 8, तदेवमैहिकार्थमामुष्मिकार्थं कीर्तिवर्णश्लोकाद्यर्थं च तपोन विधेयमिति स्थितम् ॥साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु / सूत्रम् 15 विषयेषु रागद्वेषाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु अमूर्च्छितः अगृद्धोऽनध्युपपन्नः, तथा / अहिंसापरिरासभादिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति / पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह भावनासाधोः विरए कोहाओ इत्यादि, क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगमं यावदिति से महया आयाणाओ उवसंते उवट्ठिए पडिविरए से भिक्खु त्ति, स भिक्षुर्भवति यो महतः कर्मोपादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविरत इति // एतदेव च महतः कर्मोपादानाद्विरमणं साक्षाद्दर्शयितुमाह- जे इमे इत्यादि, ये केचन त्रसाः स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि नो नैव स्वयं सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भं नारम्भन्त इतियावत्, तथा नान्यैः समारम्भयन्ते न चान्यान् समारभमाणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः प्रतिविरतो भिक्षुर्भवतीति ॥साम्प्रतं कामभोगनिवृत्तिमधिकृत्याह-जे इमे इत्यादि, ये केचनामी काम्यन्त इति कामा भुज्यन्त इति भोगाः, ते च सचित्ता अचित्ता वा भवेयुः, तांश्च न स्वतो गृह्णीयान्नाप्यन्येन ग्राहयेत् / नाप्यपरं गृह्णन्तं समनुजानीयादित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति॥ साम्प्रतं सामान्यतः साम्परायिककर्मोपादाननिषेध-8 मधिकृत्याह- यदपीदं संपर्येति तासु तासु गतिष्वनेन कर्मणेति सांपरायिकम्, तच्च तत्प्रदोषनिह्नवमात्सर्यान्तरायाशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयत इति ॥साम्प्रतं भिक्षाविशुद्धिमधिकृत्याह ७०रेयम्-अणिमा (मु०)इच्छाऽनभिघातः। स्थावरेष्वप्याज्ञाकारित्वं। ईशत्वं (मु०)भूमावप्युन्मज्जननिमज्जने / सत्यसंकल्पता। तत्प्रद्वेष (मु०) / // 549 // Page #84 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| // 550 // से भिक्खू इत्यादि स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् अस्सिं पडियाए त्ति एतत्प्रतिज्ञया आहारदानप्रतिज्ञया यदिवा श्रुतस्कन्धः२ अस्मिन्पर्याये साधुपर्याये व्यवस्थितमेकं साधु साधर्मिकं समुद्दिश्य कश्चिच्छ्रावकः प्रकृतिभद्रको वा साध्वाहारदानार्थं प्राणिनः प्रथममध्ययन पौण्डरीकम्, व्यक्तेन्द्रियान् भूतानि त्रिकालभावीनि जीवान् आयुष्कधरणलक्षणान् सत्त्वान् सदा सत्त्वोपेतान् समारभ्य तदुपमर्दकमारम्भं विधाय समुद्दिश्य तत्पीडांसम्यगुद्दिश्य, क्रीतं क्रयेण द्रव्यविनिमयेन पामिच्चं ति उद्यतकं आच्छेद्य मित्यन्यस्मादाच्छिद्य अनिसृष्ट (650) अहिंसापरिमिति परेणानुत्संकलितं अभ्याहृत मिति साध्वभिमुखं ग्रामादेरानीतं आहत्य उपेत्य साध्वर्थं कृतमुद्देशिकमित्येवंभूतमाहारजातं भावना साधोः साधवे दत्तं स्यात्, तच्चाकामेन तेन परिगृहीतं स्यात्, तदेवं दोषदुष्टं च ज्ञात्वा स्वयं न भुञ्जीत नाप्यपरेण भोजयेत् न च / भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाहारदोषानिवृत्तो भिक्षुर्भवतीति // अथ पुनरेवं जानीयादित्यादि, तद्यथा- विद्यते तेषांक गृहस्थानामेवंभूतो वक्ष्यमाणः पराक्रमः सामर्थ्यमाहारनिर्वर्तनं प्रत्यारम्भस्तेन च यदाहारजातं निर्वर्तितं 'यस्य चार्थाय' यत्कृते / तत् चेतित मिति दत्तं निष्पादितं स्याद् भवेत्, यत्कृते च तन्निष्पादितं तत्स्वनामग्राहमाह, तद्यथा- आत्मनः स्वनिमित्तमेवाहारादिपाकनिर्वर्तनं कृतमिति, या पुत्राद्यर्थ यावदादेशाय-आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे / स आदेशः- प्राघूर्णकस्तदर्थं तथा पृथक्प्रहेणार्थं विशिष्टाहारनिर्वर्तनं क्रियते, तथा श्यामा-रात्रिस्तस्यामशनमाशः श्यामाश-8 स्तदर्थम्, प्रातरशनं प्रातराशः- प्रत्यूषस्येव भोजनं तदर्थं सन्निधिसंनिचयो विशिष्टाहारसंग्रहस्य संचयः क्रियते / अनेन चैतत्प्रतिपादितं भवति- बालवृद्धग्लानादिनिमित्तं प्रत्यूषादिसमयेष्वपि भिक्षाटनं क्रियते, तस्य चायमभिहितः संभवः, सच संनिधिसंचय॥१०॥ इहैकेषां मानवानां भोजनार्थं भवति, तत्र भिक्षुरुद्यतविहारी परकृतपरनिष्ठितमुद्गमोत्पादनैषणाशुद्धमाहारमाहरेत्, अत्र च O आहृत्य (मु०)। ॐ आदिशब्दस्य प्रकारार्थत्वाद् दुहितृस्नुषाः, यावच्छब्दश्च धात्र्याद्यर्थम्। 0 ०शनासनदा० प्र०। 7 वा (मु०)। 7 समुदायस्य। Page #85 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 551 // परकृतपरनिष्ठिते चत्वारो भङ्गाः, तद्यथा-तस्य कृतं तस्यैव च निष्ठितम्, तस्य कृतमन्यस्य निष्ठितम्, अन्यस्य कृतं तस्यैव श्रुतस्कन्धः२ निष्ठितम्, अन्यस्य कृतमन्यस्य निष्ठितमित्ययं चतुर्थो भङ्गः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यस्य निष्ठितत्वात्, प्रथममध्ययन पौण्डरीकम्, तत्राधाकर्मोद्देशिकादय उद्गमदोषाः षोडश तथोत्पादनादोषा धात्रीदूत्यादिकाः षोडशैव तथैषणादोषाः शङ्कितादयो दश, सूत्रम् 15 एवमेभिर्द्विचत्वारिंशद्दोषै रहितत्वाच्छुद्धम्, तथा शस्त्रं- अग्न्यादिकं तेनातीतं- प्रासुकीकृतं शस्त्रपरिणामित मिति शस्त्रेण (650) अहिंसापरिस्वकायपरकायादिना निर्जीवीकृतं वर्णगन्धरसादिभिश्च परिणमितम्, हिंसां प्राप्तं हिंसितं विरूपं हिंसितं विहिंसितं-नसम्यक् / भावना साधोः निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिंसितम्, निर्जीवमित्यर्थः, तदप्येषितं-अन्वेषितं भिक्षाचर्याविधिना प्राप्तम्, वेषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितम्, तदपिसामुदानिक समुदान-भिक्षासमूहस्तत्र भवं सामुदानिकम्, एतदुक्तं भवति- मधुकरवृत्त्याऽवाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः / तथा प्रज्ञस्येदं प्राज्ञं-गीतार्थेनोपात्तमशनं-आहारजातम्, तदपि वेदनावैय्यावृत्त्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्रम्, प्रमाणंचेदं-अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए। वाउपवियारणट्ठा छब्भागं ऊणयं कुज्जा // 1 // इति / एतदपि न वर्णबलाद्यर्थं किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह- तद्यथा- अक्षस्योपाञ्जनं- अभ्यङ्गो व्रणस्य च लेपनंप्रलेपस्तदुपमया आहारमाहरेत्, तथा चोक्तं- अब्भंगेण व सगडं ण तरइ विगई विणा उ जो साहू / सो रागदोसरहिओ मत्ताएँ विही तंसेवे ॥१॥एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया 0 वैषिक (मु०)। 0 अर्द्धमशनस्य सव्यञ्जनस्य कुर्याद्दवस्य द्वौ भागौ वातप्रविचारणार्थं षष्ठ भागमूनं कुर्यात् // 1 // 0 अभ्यङ्गेनेव शकटं न शक्नोति विकृति विनैव यः साधुः। स रागद्वेषरहितो मात्रया विधिना तां सेवेत // 1 // Page #86 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 552 // संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत्, एतदुक्तं भवति-यथाऽहिर्बिलं प्रविशन् तूर्णं / श्रुतस्कन्धः२ प्रविशति एवंसाधुनाऽप्याहारस्तत्स्वादमनास्वादयताशीघ्रं प्रवेशयितव्य इति, यदिवा सणेवाहारोऽलब्ध्वाऽस्वादमभ्यवहार्यत प्रथममध्ययन पौण्डरीकम्, / इति। तदेव चाहारजातं दर्शयितुमाह- अन्नं भक्तं अन्नकाले सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरःपश्चात्कर्मपरिहृतं सूत्रम् 15 भवति यथोक्तभिक्षाटनेन, ग्रहणकालावाप्तं भैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातितृषितो भुञ्जीत (650) अहिंसापरिनाप्यतिबुभुक्षितः पानकं पिबेदिति, तथा वस्त्रं वस्त्रकाले गृह्णीयाद्, उपभोगं वा कुर्यात्, तथा लयनं गुहादिकमाश्रयस्तस्य / भावना साधोः वर्षास्ववश्यमुपादानं अन्यदा त्वनियमः, तथा शय्यतेऽस्मिन्निति शयनं-संस्तारकःसच शयनकाले, तत्राप्यगीतार्थानांप्रहरद्वयं निद्राविमोक्षोगीतार्थानांप्रहरमेकमिति॥स भिक्षुराहारोपधिशयनस्वाध्यायध्यानादीनां मात्रां जानातीति तद्विधिज्ञः सन् अन्यतरां दिशमनुदिशं वा प्रतिपन्नः समाश्रितो धर्ममाख्यापयेत्- प्रतिपादयेत् यद्येन विधेयं तद्यथायोगं विभजेद् धर्मफलानि च कीर्तयेद्आविर्भावयेत्, तच्च धर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषुवा-कौतुकादिप्रवृत्तेषु शुश्रूषमाणेषु / श्रोतुं प्रवृत्तेषु स्वपरहिताय प्रवेदयेद् आवेदयेत्प्रकथयेदितियावत् / श्रोतुमुपस्थितेषु यत्कथयेत्तदर्शयितुमाह-संतिविरइं इत्यादि। शान्तिः- उपशमः क्रोधजयस्तत्प्रधानाप्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्तिः- अशेषक्लेशोपशमरूपा तस्यै- तदर्थं विरतिः शान्तिविरतिस्तां कथयेत्, तथा उपशमं इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा निर्वृति। निर्वाणमशेषद्वन्द्वोपरमरूपं तथा सोयवियं ति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धता व्रतामालिन्यं अज्जवियं ति आर्जर्वअमायित्वं तथा मार्दवं- मृदुभावः सर्वत्र प्रश्रयवत्त्वं विनयनम्रतेतियावत्, तथा लाघवियं ति कर्मणां लाघवापादनं कर्म©रो लब्ध्वा (मु०)। (c) चाहारादिकं (प्र०)। Page #87 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 553 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधो: गुरोर्वाऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननम्, साम्प्रतमुपसंहारद्वारेण सर्वशुभानुष्ठानानां मूलकारणमाह- अतिपतनं-2 अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्यासावतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वानां धर्ममनुविविच्यानुविचिन्त्य वा कीर्तयेत् कथयेत्, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति ॥साम्प्रतं धर्मकीर्तनं यथा निरुपधं भवति तथा दर्शयितुमाह-स भिक्षुः परकृतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषत्सु धर्म कीर्तयेत् नान्नस्य हेतोर्ममायमीश्वरोधर्मकथाप्रवणो विशिष्टमाहारजातंदास्यतीत्येतन्निमित्तं न धर्ममाचक्षीत, तथा पानवस्त्रलयनशयननिमित्त न धर्ममाचक्षीत, अन्येषां वा विरूपरूपाणां- उच्चावचानां कार्याणां कामभोगानांवा निमित्तं न धर्ममाचक्षीत तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत, कर्मनिर्जरायाश्चान्यत्र न धर्मं कथयेद्, अपरप्रयोजननिरपेक्ष एव धर्मं कथयेदिति ॥धर्मकथाश्रवणफलदर्शनद्वारेणोपसंजिघृक्षुराह- इह खलु तस्से त्यादि, इह अस्मिन् जगति खलु वाक्यालङ्कारे तस्य भिक्षोर्गुणवतः अन्तिके समीपे पूर्वोक्तविशेषणविशिष्टं धर्मं श्रुत्वा निशम्य अवगम्य सम्यगुत्थानेनोत्थाय वीराः कर्मविदारणसहिष्णवो ये चैवंभूतास्ते एवं पूर्वोक्तविशेषणविशिष्टानुष्ठानतया सर्वस्मिन्नपि मोक्षकारणे सम्यग्दर्शनादिके उप-सामीप्येन गताः सर्वोपगताः, तथैव सर्वेभ्यः पापस्थानेभ्य। उपरताः सर्वोपरताः तथा त एव सर्वोपशान्ता जितकषायतया शीतलीभूताः, तथा त एव सर्वात्मतया- सर्वसामर्थ्येन सदनुष्ठाने उद्यमं कृतवन्तो ये चैवंभूतास्तेऽशेषकर्मक्षयं कृत्वा परि-समन्तानिवृताः परिनिर्वृताः अशेषकर्मक्षयं कृतवन्तः, इति ब्रवीमीति पूर्ववत् ॥साम्प्रतमध्ययनोपसंहारार्थमाह-एव मिति पूर्वोक्तविशेषणकलापविशिष्टः स भिक्षुः पुनरपि सामान्यतो विशिष्यतेधर्म:- श्रुतचारित्राख्यस्तेनार्थी धर्मार्थी, यथावस्थितं परमार्थतो धर्म सर्वोपाधिविशुद्धं जानातीति धर्मवित्, तथा नियाग: 7 निरुपधि (मु०)। // 553 // Page #88 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 554 / / संयमो विमोक्षो वा कारणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स चैवंभूतः पञ्चमपुरुषजातः, तं चाश्रित्य तत्- श्रुतस्कन्ध:२ यथेदं प्राक् प्रदर्शितं तत्सर्वमुक्तम्,स च प्राप्तो वा स्यात्पद्मवरपौण्डरीकं-अनुग्राह्यं पुरुषविशेषं चक्रवादिकम्, तत्प्राप्तिश्च प्रथममध्ययन पौण्डरीकम्, परमार्थतः केवलज्ञानावाप्तौ सत्यां भवति, साक्षाद्यथाऽवस्थितवस्तुस्वरूपपरिच्छित्तेः, अप्राप्तो वा स्यात् मतिश्रुतावधि -3 सूत्रम् 15 मनःपर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगुणकलापोपेतो भिक्षुः परि- समन्तात् ज्ञातं कर्म (650) अहिंसापरिस्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्ग:-सम्बन्धः सबाह्याभ्यन्तरो येन स तथा, परिज्ञातो भावना साधोः निःसारतया गृहवासो येन स तथा, तथा उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सह हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः- समन्वितः, सदा सर्वकालं यतः संयतः प्राग्व्यावर्णितनियमकलापोपेतः, स एवंगुणकलापान्वित एतद्वचनीयः, तद्यथा-श्राम्यतीति श्रमणः सममना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः - उपदेशो यस्य स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसृभिर्गुप्तिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतस्त्रिकालावस्थामिति मुनिः, तथा कृतमस्यास्तीति कृती पुण्यवान् परमार्थपण्डितोवा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारत्वेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं- मूलगुणाः क्रियत इति करणं- उत्तरगुणास्तेषां पारं- तीरं पर्यन्तगमनं तद्वेत्तीति चरणकरणपारविदिति / इतिशब्दः परिसमाप्तौ / ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्य एवं भणति- यथाऽहं न स्वमनीषिकया ब्रवीमीति ॥१५॥६५०॥साम्प्रतंसमस्ताध्ययनोपात्तदृष्टान्तदान्तिकयो ®स तथा, उपशान्तः (मु०)। // 554 // Page #89 -------------------------------------------------------------------------- ________________ // 555 // श्रीसूत्रकृताङ्गस्तात्पर्यार्थं गाथाभिर्नियुक्तिकृद्दर्शयितुमाह श्रुतस्कन्ध:२ नियुक्ति प्रथममध्ययनं श्रीशीला नि०- उवमा य पुंडरीए तस्सेव य उवचएण निजुत्ती। अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति / / 158 // 8 पौण्डरीकम्, वृत्तियुतम् नि०- सुरमणुयतिरियनिरओवंगे मणुया पहूचरित्तम्मि / अविय महाजणनेयत्ति चक्कवट्टिमि अधिगारो॥१५९॥ नियुक्तिः श्रुतस्कन्धः 2 नि०- अविय हुभारियकम्मा नियमा उक्कस्सनिरयठितिगामी / तेऽवि हु जिणोवदेसेण तेणेव भवेण सिझंति // 160 // 158-164 जिनोपदेशने नि०- जलमालकद्दमालं बहुविहवल्लिगहणंच पुक्खरिणिं / जंघाहि व बाहाहि व नावाहि व तंदुरवगाहं // 161 // सिद्धिः नि०- पउम उल्लंघेत्तुं ओयरमाणस्स होइ वावत्ती। किं नत्थी से उवाओ जेणुल्लंघेज अविवन्नो // 162 // नि०- विज्जा व देवकम्मं अहवा आगासिया विउव्वणया। पउमं उल्लंघेत्तुं न एस इणमो जिणक्खाओ॥१६३॥ नि०-सुद्धप्पओगविज्जा सिद्धाउजिणस्स जाणणा विजा। भवियजणपोंडरीया उजाए सिद्धिगतिमुर्वेति // 164 // इह उपमा दृष्टान्तः पौण्डरीकेण श्वेतशतपत्रेण कृतः, तस्येहाभ्यर्हितत्वात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तिर्या-8 वद्विशिष्टोपायेनोद्धरणम्, दार्टान्तिकाधिकारस्तु पुनरत्र भणितः- अभिहितश्चक्रवादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानत्वादिति // 158 // पूज्यत्वमेव दर्शयितुमाह- सुरमणुय इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्यसर्वसंवररूपस्य प्रभवः- शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारश्चक्रवर्त्यादयो वर्तन्ते, तेषु प्रबोधितेषु / प्रधानानुगामित्वात् इतरजनः सुप्रतिबोध एव भवतीत्यतोऽत्र चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति // 159 // पुनरप्यन्यथा मनुजप्राधान्यं दर्शयितुमाह- अविय हु इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताज्जिनोपदेशात्तेनैव भवेन समस्तकर्मक्षयात् सिद्धिगामिनो भवन्तीति // 160 // तदेवं दृष्टान्तदाान्तिकयोस्तात्पर्यार्थ / // 555 // Page #90 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 556 // प्रदर्घ्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करिण्या दुरवगाहित्वं सूत्रालापकोपात्तं नियुक्तिकृद्दर्शयितुमाह- जलमाले त्यादि, श्रुतस्कन्धः 2 जलमालां- अत्यर्थप्रचुरजलांतथा कर्दममाला- अप्रतिष्ठिततलतया प्रभूततरपङ्कां तथा बहुविधवल्लिगहनां च पुष्करिणी जङ्घाभ्यां प्रथममध्ययनं पौण्डरीकम्, वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणीम्, दृष्टुति क्रियाध्याहारः॥ 161-162 // किंचान्यत्- पउमं इत्यादि, तन्मध्ये नियुक्तिः पद्मवरपौण्डरीकं गृहीत्वा समुत्तरतोऽवश्यं व्यापत्तिः प्राणानां भवेत्, किं तत्र कश्चिदुपायः स नास्ति? येनोपायेन गृहीतकमलः |158-164 जिनोपदेशने सन्तांपुष्करिणीमुल्लङ्घयेदविपन्न इति // तदुल्लङ्घनोपायं दर्शयितुमाह- विद्या वेत्यादि, विद्या वा काचित्प्रज्ञप्त्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्यचिद्भवेत् तेनासावविपन्नो गृहीतपौण्डरीकः सन्नुल्लङ्घयेत्तांपुष्करिणीम्, एष च जिनैरुपायः समाख्यात इति // 163 // सर्वोपसंहारार्थमाह- सुद्धप्पे त्यादि, शुद्धप्रयोगविद्या सिद्धा जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति / गतोऽनुगमः, साम्प्रतं नयाः, तेच पूर्ववदृष्टव्या इति // 164 // समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति॥ सिद्धिः ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ प्रथममध्ययनं पौण्डरीकाख्यं समाप्तमिति // // 556 // Page #91 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 557 // क्रियास्थान ॥अथ द्वितीयमध्ययनं क्रियास्थानाख्यम् / श्रुतस्कन्ध:२ व्याख्यातं प्रथमाध्ययनम्, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने पुष्करिणीपौण्डरीक-8 द्वितीयमध्ययनं क्रियास्थानम्, दृष्टान्तेन तीर्थिकाः सम्यमोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः, सत्साधवश्च सम्यग्दर्शनादिमोक्षमार्गप्रवृत्त-- नियुक्तिः त्त्वान्मोचकाः सदुपदेशदानतोऽपरेषामपीति / तदिहापि यथा कर्म द्वादशभिः क्रियास्थानैर्बध्यते यथा च त्रयोदशेन मुच्यते 165-168 तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, अनन्तरसूत्रेण चायं सम्बन्धः, तद्यथा- भिक्षुणा चरणकरणविदा कर्म योनिक्षेपाः क्षपणायोद्यतेन द्वादश क्रियास्थानानि-कर्मबन्धकारणानि सम्यक्परिहर्तव्यानि, तद्विपरीतानि च मोक्षसाधनानि आसेवितव्यानि, इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा- कर्मणां बन्धोऽनेन प्रतिपाद्यते तद्विमोक्षश्चेति / नामनिष्पन्ने तु निक्षेपे क्रियास्थानमिति द्विपदं नाम, तत्रापि क्रियापदनिक्षेपार्थं प्रस्तावमारचयनियुक्तिकृदाह नि०-किरियाओ भणियाओ किरियाठाणंति तेण अज्झयणं / अहिगारो पुण भणिओ बंधे तह मोक्खमग्गे य॥१६५ / / नि०-दव्वे किरिएजणया य पयोगुवायकरणिज्जसमुदाणे / इरियावहसंमत्ते सम्मामिच्छा य मिच्छत्ते // 166 // नि०- नामं ठवणा दविएखेत्तेऽद्धा उह उवरती वसही। संजमपग्गहजोहे अचलगणण संधणा भावे // 167 // नि०- समुदाणियाणिह तओ संमपउत्ते य भावठाणंमि। किरियाहिं पुरिस पावाइए उसव्वे परिक्खेजा॥१६८॥ 8 // 557 // तत्र क्रियन्त इति क्रियास्ताश्च कर्मबन्धकारणत्वेनाऽऽवश्यकान्तर्वर्तिनि प्रतिक्रमणाध्ययने पडिक्कमामि तेरसहिं किरिया© आचाराङ्गवृत्तिः ‘पत्रे'। Page #92 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं | नियुक्ति| श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 558 // ठाणेहिं' ति अस्मिन्सूत्रेऽभिहिताः॥१६५॥ यदिवा इहैव क्रियाः भणिता अभिहितास्तेनेदमध्ययनं क्रियास्थानमित्युच्यते।। श्रुतस्कन्ध:२ द्वितीयमध्ययन तच क्रियास्थानं क्रियावत्स्वेव भवति नाक्रियावत्सु, क्रियावन्तश्च केचिद्वध्यन्ते केचिन्मुच्यन्तेऽतोऽध्ययनार्थाधिकारः पुनर क्रियास्थानम्, भिहितो बन्धे तथा मोक्षमार्गे चेति // 166 // तत्र नामस्थापने सुगमत्वादनादृत्य द्रव्यादिकां क्रियां प्रतिपादयितुमाह-तत्र द्रव्ये नियुक्तिः द्रव्यविषये या क्रिया एजनता ‘एज़ कम्पने' जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावासा द्रव्यक्रिया, सापि प्रयोगाद्विन- 165-168 क्रियास्थानसया वा भवेत्, तत्राप्युपयोगपूर्विका वाऽनुपयोगपूर्विका वा अक्षिनिमेषमात्रादिका सा सर्वा द्रव्यक्रियेति / भावक्रिया / / योनिक्षेपाः त्वियम्, तद्यथा- प्रयोगक्रिया उपायक्रिया करणीयक्रिया समुदानक्रिया ईर्यापथक्रिया सम्यक्त्वक्रिया सम्यङ्गिथ्यात्वक्रिया मिथ्यात्वक्रिया चेति / तत्र प्रयोगक्रिया मनोवाक्कायलक्षणा त्रिधा, तत्र स्फुरद्भिर्मनोद्रव्यैरात्मन उपयोगो भवति, एवं वाक्काययोरपि वक्तव्यम्, तत्र शब्दे निष्पाद्ये वाकाययोर्द्वयोरप्युपयोगः, तथा चोक्तं-गिण्हइ य काइएणं णिसिरइ तह वाइएण जोगेण गमनादिका तु कायक्रियैव 1, उपायक्रिया तु घटादिकं द्रव्यं येनोपायेन क्रियते, तद्यथा-मृत्खननमर्दनचक्रारोपणदण्डचक्रसलिलकुम्भकारव्यापार्यावद्भिरुपायैः क्रियते सा सर्वोपायक्रिया 2, करणीयक्रिया तु यद्येन प्रकारेण करणीयं तत्तेनैव क्रियते नान्यथा, तथाहि- घटो मृत्पिण्डादिकयैव सामग्र्या क्रियते न पाषाणसिकतादिकयेति 3, समुदानक्रिया तु यत्कर्म प्रयोगगृहीतं समुदायावस्थं सत्प्रकृतिस्थित्यनुभावप्रदेशरूपतया यया व्यवस्थाप्यते सा समुदानक्रिया, साच मिथ्यादृष्टेरारभ्य सूक्ष्मसंपरायं यावत् भवति 4, ईर्यापथक्रिया तूपशान्तमोहादारभ्य सयोगिकेवलिनं यावदिति 5, सम्यक्त्वक्रिया तु सम्यग्दर्शनयोग्याः / कर्मप्रकृतीः सप्तसप्ततिसंख्या यया बध्नाति साऽभिधीयते 6, सम्यमिथ्यात्वक्रिया तु तद्योग्याः प्रकृतीश्चतुःसप्ततिसंख्या (c). यं द्रष्टव्या प्र० / (r) काययोगयुक्तस्य / प्रयोजनं व्यापारः। ॐ गृह्णाति च कायिकेन निस्सारयति वाचिकेन योगेन / // 558 // Page #93 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 559 // यया क्रियया बध्नाति साऽभिधीयते 7, मिथ्यात्वक्रिया तु सर्वाः प्रकृतीविंशत्युत्तरशतसंख्यास्तीर्थकराहारकशरीर- श्रुतस्कन्धः२ द्वितीयमध्ययन तदङ्गोपाङ्गत्रिकरहिता यया बध्नाति सा मिथ्यात्वक्रियेत्यभिधीयते 8 // 167 // साम्प्रतं स्थाननिक्षेपार्थमाह- इयं च क्रियास्थानम्, गाथाऽऽचारप्रथमश्रुतस्कन्धे द्वितीयाध्ययने लोकविजयाख्ये 'जे गुणे से मूलट्ठाणे' इत्यत्र स्थानशब्दस्य सूत्रस्पर्शिकनियुक्त्यां / सूत्रम् 16 प्रबन्धेन व्याख्यातेति नेह प्रतन्यते / इह पुनर्यया क्रियया येन च स्थानेनाधिकारस्तदर्शयितुमाह-क्रियाणांमध्ये समुदानिका त्रयोदशक्रियाक्रिया या व्याख्याता, तस्याश्च कषायानुगतत्वात् बहवो भेदा यतस्ततस्तासां सामुदानिकानां क्रियाणामिह प्रकरणे तउ'त्ति स्थानानि अधिकारो व्यापारः, सम्यक्प्रयुक्ते च भावस्थाने, तच्चेह विरतिरूपं संयमस्थानं प्रशस्तभावसन्धनारूपंचगृह्यते, सम्यक्प्रयुक्तभावस्थानग्रहणसामर्थ्यादीर्यापथिकी क्रियापि गृह्यते, सामुदानिकाक्रियाग्रहणाच्चाप्रशस्तभावस्थानान्यपि गृहीतानि, आभिश्च पूर्वोक्ताभिः क्रियाभिः पूर्वोक्तान् पुरुषान् तबारायातान्प्रावादुकांश्च परीक्षेत सर्वानपीति / यथा चैवं तथा स्वत एव सूत्रकारः 'तंजहा-से एगइया मणुस्सा भवंती'त्यादिना तथा प्रावादुकपरीक्षायामपिणायओ उवगरणंच विप्पजहाय भिक्खायरियाए समुट्ठिया' इत्यादिना वक्ष्यतीति ॥१६८॥गतो नियुक्त्यनुगमः, साम्प्रतं सूत्रानुगमनेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं // 559 // सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामज्झयणे पण्णत्ते, तस्स णं अयमढे- इह खलु संजूहेणं दुवे ठाणे एवमाहिजंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चेव अणुवसंते चेव / / तत्थ णंजे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयमढे पण्णत्ते, इह खलु पाईणं वा 6 संतेगतिया मणुस्सा भवंति, तंजहा- आरिया वेगे अणारिया वेगे उच्चागोया (c) दिर्याप० (मु०)। Page #94 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 560 // वेगे णीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवण्णा वेगे दुव्वण्णा वेगे सुरूवा वेगे दुरूवा वेगे॥ तेसिं च णं इमं एतारूवं श्रुतस्कन्धः 2 द्वितीयमध्ययन दंडसमादाणं संपेहाए तंजहा- जेरइएसु वा तिरिक्खजोणिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं क्रियास्थानम्, वेयंति // तेसिं पिय णं इमाईतेरस किरियाठाणाई भवंतीतिमक्खायं, तंजहा- अट्ठादंडे 1 अणट्ठादंडे 2 हिंसादंडे 3 अकम्हादंडे 4 सूत्रम् 16 दिट्ठीविपरियासियादंडे 5 मोसवत्तिए 6 अदिन्नादाणवत्तिए 7 अज्झत्थवत्तिए 8 माणवत्तिए ९मित्तदोसवत्तिए 10 मायावत्तिए 11 त्रयोदशक्रियालोभवत्तिए 12 इरियावहिए 13 // सूत्रम् 16 // ( // 651 // ) स्थानानि सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातं- इह खलु क्रियास्थानं नामाध्ययन भवति, तस्य चायमर्थः- इह खलु संजूहेणं ति सामान्येन संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽ-2 प्यनयोः स्थानयोरेवमाख्यायन्ते, तद्यथा- धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा- धर्मादनपेतं धयं विपरीतमधर्म्यम्, कारणशुद्ध्या च कार्यशुद्धिर्भवतीत्याह- उपशान्तं यत्तद्धर्मस्थानम्, अनुपशान्तं चाधर्मस्थानम्, तत्रोपशान्ते- उपशमप्रधाने धर्मस्थाने धर्म्यस्थाने वा केचन महासत्त्वाः समासन्नोत्तरोत्तरशुभोदया वर्तन्ते, परे च तद्विपर्यस्ते विपर्यस्तमतयः संसाराभिष्वङ्गिणोऽधोऽधोगतयोवर्तन्ते। इह च यद्यप्यनादिभवाभ्यासादिन्द्रियानुकूलतया प्रायशः पूर्वमधर्मप्रवृत्तो भवति लोकः पश्चात्सदुपदेशयोग्याचार्यसंसर्गाद्धर्मस्थाने प्रवर्तते तथाऽप्यभ्यर्हितत्त्वात्पूर्वं धर्मस्थानमुपशमस्थानं चल प्रदर्शितम्, पश्चात्तद्विपर्यस्तमिति / / साम्प्रतं तु यत्र प्राणिनामनुपदेशतः स्वरसप्रवृत्त्याऽऽदावेव स्थानं भवति तदधिकृत्याह-8 तत्थ णं इत्यादि, तत्रेति वाक्योपन्यासार्थे णमिति वाक्यालङ्कारे योऽसौ प्रथमानुष्ठेयतया प्रथमस्याधर्मपक्षस्य स्थानस्य विविधो भङ्गो विभङ्गो- विभागो विचारस्तस्यायमर्थ इति / इह अस्मिन् जगति प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि सन्ति विद्यन्ते / // 560 // Page #95 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः 2] // 561 // स्थानानि एके केचन मनुष्याः पुरुषाः, ते चैवंभूता भवन्तीत्याह, तद्यथा- आराद्याताः सर्वहेयधर्मेभ्य इत्यार्यास्तद्विपरीताश्चानार्या एके श्रुतस्कन्धः२ केचन भवन्ति यावद्दूरूपाः सुरूपाश्चेति / तेषां च आर्यादीनां इदं वक्ष्यमाणमेतद्रूपं दण्डयतीति दण्डः- पापोपादानसंकल्पस्तस्य। द्वितीयमध्ययन क्रियास्थानम्, समादानं-ग्रहणं संपेहाए त्ति संप्रेक्ष्य, तच्च चतुर्गतिकानामन्यतमस्य भवतीति दर्शयति-तंजहे त्यादि, तद्यथा-नारकादिषु, ये सूत्रम् 16 चान्ये तथाप्रकारास्तद्भेदवर्तिनः सवर्णदुर्वर्णादयः प्राणाः प्राणिनो विद्वांसो वेदना- ज्ञानं तद् वेदयन्ति अनुभवन्ति, यदिवा (651) त्रयोदशक्रियासातासातरूपांवेदनामनुभवन्तीति, अत्र चत्वारो भङ्गाः, तद्यथा-संज्ञिनो वेदनामनुभवन्ति विदन्ति च 1 सिद्धास्तु विदन्ति नानुभवन्ति 2 असंज्ञिनोऽनुभवन्ति न पुनर्विदन्ति 3 अजीवास्तु न विदन्ति नाप्यनुभवन्तीति 4, इह पुनः प्रथमतृतीयाभ्यामधिकारो द्वितीयचतुर्थाववस्तुभूताविति, तेषां च नारकतिर्यमनुष्यदेवानां तथाविधज्ञानवतांइमानि वक्ष्यमाणलक्षणानि त्रयोदश क्रियास्थानानि भवन्तीत्येवमाख्यातं तीर्थकरगणधरादिभिरिति / कानि पुनस्तानीति दर्शयितुमाह- तंजहे त्यादि, तद्यथेत्ययमुदाहरणवाक्योपन्यासार्थः, आत्मार्थाय स्वप्रयोजनकृते दण्डोऽर्थदण्डः पापोपादानं 1, तथाऽनर्थदण्ड इति निष्प्रयोजनमेव सावधक्रियानुष्ठानमनर्थदण्डः२, तथा हिंसनं हिंसा- प्राण्युपमर्दरूपा तया सैव वा दण्डो हिंसादण्डः३, तथाऽकस्माद् अनुपयुक्तस्य दण्डोऽकस्माद्दण्डः, अन्यस्य क्रिययाऽन्यस्य व्यापादनमिति 4, तथा दृष्टेर्विपर्यासो- रज्ज्वामिव सर्पबुद्धिस्तया दण्डो दृष्टिविपर्यासदण्डः, तद्यथा- लेष्ठुकादिबुद्ध्या शराद्यभिघातेन चटकादिव्यापादनं 5, तथा मृषावादप्रत्ययिकः, स च सद्भूतनिह्नवासद्भूतारोपणरूपः 6, तथा अदत्तस्य परकीयस्याऽऽदानं-स्वीकरणमदत्तादानं स्तेयं तत्प्रत्ययिको दण्ड इति 7, तथाऽऽत्मन्यध्यध्यात्म तत्र भव आध्यात्मिको दण्डः, तद्यथा-निर्निमित्तमेव दुर्मना उपहतमनःसंकल्पो हृदयेन दूयमानश्चिन्तासागरावगाढः संतिष्ठते 8, तथा जात्याद्यष्टमदस्थानोपहतमनाः परावमदर्शी तस्य मानप्रत्ययिको दण्डो भवति 9, तथा // 561 // Page #96 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 562 // मित्राणामुपतापेन दोषो मित्रदोषस्तत्प्रत्ययिको दण्डो भवति 10, तथा माया- परवञ्चनबुद्धिस्तया दण्डो मायाप्रत्ययिकः 11, श्रुतस्कन्धः२ तथा लोभप्रत्ययिको-लोभनिमित्तो दण्ड इति 12, तथा पञ्चभिः समितिभिः समितस्य तिसृभिर्गुप्तिभिर्गुप्तस्य सर्वत्रोपयुक्त द्वितीयमध्ययनं क्रियास्थानम्, स्येर्याप्रत्ययिकः सामान्येन कर्मबन्धो भवति 13, एतच्च त्रयोदशं क्रियास्थानमिति // 16 // 651 // यथोद्देशस्तथा निर्देश सूत्रम् 17 इतिकृत्वा प्रथमात्क्रियास्थानादारभ्य व्याचिख्यासुराह (652) अर्थदण्डक्रिया पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा णाइहेउं वा अगारहेउं वा परिवारहेउं वा मित्तहेउं वा णागहेउं वा भूतहेउं वा जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहिं सयमेव णिसिरिति अण्णेणवि णिसिरावेति अण्णंपि णिसिरंतं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, पढमे दंडसमादाणे अट्ठादंडवत्तिएत्ति आहिए। सूत्रम् 17 // ( // 652 // ) यत्प्रथममुपात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते तस्यायमर्थः, तद्यथा नाम कश्चित्पुरुषः, पुरुषग्रहणमुपलक्षणं सर्वोऽपि चातुर्गतिकः प्राणी आत्मनिमित्तं आत्मार्थं तथा ज्ञातिनिमित्तं स्वजनाद्यर्थं तथा अगारं- गृहं तन्निमित्तं तथा परिवारो दासीकर्मकरादिकः परिकरो वा- गृहादेवृत्त्यादिकस्तन्निमित्तं तथा मित्रनागभूतयक्षाद्यर्थं तं तथाभूतं स्वपरोपघातरूपं दण्डं त्रसस्थावरेषु / प्राणिषु स्वयमेव निसृजति निक्षिपति, दण्डमिव दण्डमुपरि पातयति, प्राण्युपमर्दकारिणी क्रियां करोतीत्यर्थः, तथाऽन्येनापिक कारयति, अपरं दण्डं निसृजन्तं समनुजानीते, एवं कृतकारितानुमतिभिरेव तस्यानात्मज्ञस्य तत्प्रत्ययिकं सावधक्रियोपात्तं कर्म // 12 // आधीयते सम्बध्यते इति / एतत्प्रथमं दण्डसमादानमर्थदण्डप्रत्ययिकमित्याख्यातमिति // 17 // 652 // (r) तथा एवं पञ्चभिः (मु०)। 8 Page #97 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 563 // | श्रुतस्कन्धः२ द्वितीयमध्ययनं | क्रियास्थानम्, | सूत्रम् 18 (653) अनर्थदण्डः अहावरे दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे जे इमे तसा पाणा भवंति ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणिए अट्ठीए अट्ठिमंजाए णो हिंसिंसु मेत्ति णो हिंसंति मेत्ति णो हिंसिस्संति मेत्ति णो पुत्तपोसणाए णो पसुपोसणयाए णो अगारपरिवूहणताए णो समणमाहणवत्तणाहेउं णो तस्स सरीरगस्स किंचि विप्परियादित्ता भवंति, से हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे // से जहाणामए केइ पुरिसे जे इमे थावरा पाणा भवंति, तंजहा- इक्कडाइ वा कडिणाइ वा जंतुगाइ वा परगा इवा मोक्खाइ वा तणा इवा कुसा इ वा कुच्छगा इ वा पव्वगाइ वा पलाला इवा, तेणोपुत्तपोसणाए णोपसुपोसणाए णो अगारपडिवूहणयाए णोसमणमाहणपोसणयाएणो तस्स सरीरगस्स किंचि विपरियाइत्ता भवंति, से हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति, अणट्ठादंडे / / से जहाणामए केइ पुरिसे कच्छंसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा णूमंसि वा गहणंसि वा गहणविदुग्गंसि वा वणंसि वा वणविदुग्गंसि वा पव्वयंसि वा पव्वयविदुग्गंसि वा तणाइंऊसविय ऊसविय सयमेव अगणिकायं णिसिरति अण्णेणवि अगणिकायं णिसिरावेति अण्णंपि अगणिकायं णिसिरितं समणुजाणइ अणट्ठादंडे, एवं खलु तस्स तप्पत्तियं सावजन्ति आहिज्जइ,दोच्चे दंडसमादाणे अणट्ठादंडवत्तिएत्ति आहिए। सूत्रम् 18 // // 653 // ) अथापरं द्वितीयं दण्डसमादानमनर्थदण्डप्रत्ययिकमित्यभिधीयते, तदधुना व्याख्यायते, तद्यथा नाम कश्चित्पुरुषो निर्निमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाह- जे इमे इत्यादि, ये केचन अमी संसारान्तर्वर्तिनः प्रत्यक्षा बस्तादयः तथापरं (मु०)। // 563 // Page #98 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| // 564 // प्राणिनस्तांश्चासौ हिंसन्नर्चा- शरीरं नो नैवार्चायै हिनस्ति, तथाऽजिनं-चर्म नापि तदर्थम्, एवं मांसशोणितहृदयपित्तवसापिच्छ श्रुतस्कन्धः 2 पुच्छवालशृङ्गविषाणनखस्नाय्वस्थ्यस्थिमज्जा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिषुर्नापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं द्वितीयमध्ययनं क्रियास्थानम्, चेति, तथा नो पुत्रपोषणाये ति पुत्रादिकं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, सूत्रम् 18 तथाऽगारं- गृहं तस्य परिबृंहणं- उपचयस्तदर्थं वा न हिनस्ति, तथा न श्रमणब्राह्मणवर्तनाहेतुम्, तथा यत्तेन पालयितुमारब्धं नो / (653) अनर्थदण्डः तस्य शरीरस्य किमपि परित्राणाय तत् प्राणव्यपरोपणं भवति, इत्येवमादिकं कारणमनपेक्ष्यैवासौ क्रीडया तच्छीलतया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिभिः, तथा छेत्ता भवति कर्णनासिकाविकर्तनतः, तथा भेत्ता शूलादिना तथा लुम्पयिता अन्यतराङ्गावयवविकर्तनतः, तथा विलुम्पयिता अझ्युत्पाटनचर्मविकतनकरपादादिच्छेदनतः परमाधार्मिकवत्प्राणिनां निनिमित्तमेव नानाविधोपायैः पीडोत्पादको भवति तथा जीवितादप्यपद्रावयिता भवति, स च सद्विवेकमुज्झित्वाऽऽत्मानं वा परित्यज्य बालवद्वालः- अज्ञोऽसमीक्षितकारितया जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, तदेवं निर्निमित्तमेव पञ्चेन्द्रियप्राणिपीडनतो यथाऽनर्थदण्डो भवति तथा प्रतिपादितम्, अधुना स्थावरानधिकृत्योच्यते- से जहे त्यादि, यथा कश्चित्पुरुषो निर्विवेकः पथि गच्छन् वृक्षादेः पल्लवादिकं दण्डादिना प्रध्वंसयन् फलनिरपेक्षस्तच्छीलतया व्रजति, एतदेव दर्शयति- जे इमे इत्यादि, ये केचन अमी प्रत्यक्षाः स्थावरा वनस्पतिकायाः प्राणिनो भवन्ति, तद्यथा- इक्कडादयो वनस्पतिविशेषा उत्तानार्थास्तदिहेयमिक्कडा ममानया प्रयोजनमित्येवमभिसंधाय न छिनत्ति, केवलं तत्पत्रपुष्पफलादिनिरपेक्षस्तच्छीलतया छिनत्तीत्येतत्सर्वत्रानुयोजनीयमिति, तथा न पुत्रपोषणाय नो पशुपोषणाय नागारप्रतिबृंहणाय न श्रमणब्राह्मणवृत्तये नापि शरीरस्य किञ्चित्परित्राणं भविष्यतीति, केवलमेवमेवासौ वनस्पतिं हन्ता छेत्तेत्यादि यावज्जन्मान्तरानुबन्धिनो वैरस्याभागी भवति, अयं / // 564 // Page #99 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 565 // वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः॥साम्प्रतमग्न्याश्रितमाह-से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया श्रुतस्कन्धः२ कच्छादिकेषु दशसुस्थानेषु वनदुर्गपर्यन्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनोर्ध्वाधःस्थानि कृत्वा अग्निकार्य हुतभुजं निसृजति द्वितीयमध्ययन क्रियास्थानम्, प्रक्षिपत्यन्येन वाऽग्निकायं बहुसत्त्वापकारिणं दवा) निसर्जयति प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते। तदेवं योगत्रिकेण सूत्रम् 19 कृतकारितानुमतिभिस्तस्य यत्किञ्चनकारिणः तत्प्रत्ययिकंदवदाननिमित्तंसावा कर्म महापातकमाख्यातम्, एतच्च द्वितीयमनर्थ- (654) हिंसादण्ड: दण्डसमादानमाख्यातमिति // 18 // 653 // तृतीयमधुना व्याचिख्यासुराह__ अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिसुवा हिंसइ वा हिंसिस्सइ वा तं दंडतसथावरेहिं पाणेहिंसयमेव णिसिरति अण्णेणवि णिसिरावेति अन्नंपिणिसितंसमणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएति आहिए॥सूत्रम् 19 // // 654 // ) __ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् पुरुषः पुरुषकारं वहन् स्वतो मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं- ममीकारोपेतं परशुरामवत्कार्तवीर्यं जघानान्यं वा कञ्चनायंसर्पसिंहादिर्व्यापादयिष्यतीति मत्वा सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यपश्चादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मांमदीयमन्यमन्यदीयंवा हिंसितवान् हिनस्ति हिंसिष्यतीति वेत्येवं संभाविते त्रसे स्थावरे वा तं दण्डं प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते।। इत्येतत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति // 19 // 654 // 0 कुशपप्पबव्वका० (प्र०)। 0 मदीयमन्यदीयं वा (मु०)। 0 ष्यतीत्येवं (मु०)। // 565 // Page #100 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् सूत्रम् 20 श्रुतस्कन्धः 2 // 566 // दण्ड: अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा श्रुतस्कन्धः 2 मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसुंआयामेत्ता णं णिसिरेज्जा, स द्वितीयमध्ययन क्रियास्थानम्, मियं वहिस्सामित्तिकुट्ट तित्तिरं वा वां वा चडगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा विंधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्णं फुसति अकम्हादंडे ॥से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि (655) अकस्मात् वारालाणि वा णिलिजमाणे अन्नयरस्स तणस्स वहाए सत्थंणिसिरेज्जा, से सामगंतणगं कुमुदुर्गवीहीऊसियं कलेसुयंतणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा छिंदित्ता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिजइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए। सूत्रम् 20 / / ( // 655 // ) अथापरं चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते, इह चाकमस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति / तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा ] यावद्वनदुर्गे वा गत्वा मृगैः- हरिणैराटव्यपशुभिर्वृत्तिः- वर्त्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति- मृगेषु प्रणिधानं- अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः- क्व मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छादिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कृत्वा तेषां मध्येऽन्यतरस्य मृगस्य वधार्थं इषु / / शरं आयामेत्त त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति- यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान्, // 566 // स च तेनेषुणा तित्तिरादिकं पक्षिविशेष व्यापादयिता भवति, तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाऽन्यं स्पृशति (r) प्रवृत्ति (प्र०)। (c) गतः स दृष्टा (प्र०)। Page #101 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 567 // (656) दण्ड: घातयति सोऽकस्माद्दण्डइत्युच्यते ॥अधुना वनस्पतिमुद्दिश्याकस्माद्दण्डमाह-सेजहेत्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवलादिः श्रुतस्कन्धः 2 शाल्यादेः- धान्यजातस्य श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थं शस्त्रंदात्रा द्वितीयमध्ययनं क्रियास्थानम्, दिकं निसृजेत्, सच श्यामादिकं तृणं छेत्स्यामीतिकृत्वाऽकस्माच्छालिं वा यावत् रालकं वा छिन्द्याद्रक्षणीयस्यैवासावकस्माच्छेत्ता | सूत्रम् 21 भवति, इत्येवमन्यस्यार्थाय- अन्यकृतेऽन्यं वा स्पृशति छिनत्ति, यदिवा स्पृशती त्यनेनापि परितापं करोतीति दर्शयति, तदेवं दृष्टिविपर्यास खलु तस्य तत्कर्तुः तत्प्रत्ययिकं अकस्माद्दण्डनिमित्तं सावध मिति पापं आधीयते सम्बध्यते, तदेतच्चतुर्थं दण्डसमादानम-8 कस्माद्दण्डप्रत्ययिकमाख्यातमिति // 20 // 655 // ___ अहावरे पंचमे दंडसमादाणे दिट्ठिविपरियासियादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिंवा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुव्वे भवड़ दिट्ठिविपरियासियादंडे ॥से जहाणामए केइ पुरिसे गामघायंसिवाणगरघायंसि वाखेड० कब्बड० मडंबघायंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वारायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवइ दिट्ठिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, पंचमे दंडसमादाणे दिट्ठिविपरियासियादंडवत्तिएत्ति आहिए।सूत्रम् 21 // ( // 656 // ) अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः- चारभट्टादिको मातृपितृभ्रातृ-8 // 567 // भगिनीभार्यापुत्रदुहितृस्नुषादिभिः सार्धं (सं)वसन् तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो हन्यात् (c) अथानन्तरं पञ्चमं (प्र०)। Page #102 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 568 // श्रुतस्कन्धः 2 द्वतीयमध्ययन क्रियास्थानम्, सूत्रम् 22 (657) अदत्तादान दण्डः सूत्रम् 23 (658) अध्यात्म व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति अतो दृष्टिविपर्यासदण्डोऽयम् // पुनरप्यन्यथा तमेवाह- से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघातादिके विभ्रमे भ्रान्तचेता दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं तेन भ्रान्तमनसा विभ्रमाकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डः, तदेवं खलु तस्य दृष्टिविपर्यासवत् तत्प्रत्ययिकं सावधं कर्माधीयते / तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति // 21 // 656 // ____अहावरे छट्टे किरियट्ठाणे मोसावत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा णाइहेउंवा अगारहेउं वा परिवारहेडंवा सयमेव मुसं वयति अण्णेणवि मुसं वाएइ मुसं वयंतंपि अण्णं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, छट्टे किरियट्ठाणे मोसावत्तिएत्ति आहिए। सूत्रम् 22 // ( // 657 // ) अथापरं षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यायते, तत्र च पूर्वोक्तानां पञ्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपघातो भवतीतिकृत्वा दण्डसमादानसंज्ञा कृता, षष्ठादिषु च बाहुल्येन न परव्यापादनं भवतीत्यतः क्रियास्थानमित्येषा संज्ञोच्यते, तद्यथा नाम कश्चित्पुरुषः स्वपक्षावेशादाग्रहादात्मनिमित्तं यावत्परिवारनिमित्तं वा सद्भूतार्थनिह्नवरूपमसद्भूतोद्भावनस्वभावं वा स्वयमेव मृषावादं वदति, तद्यथा- नाहं मदीयो वा कश्चिच्चौरः, स च चौरमपि सद्भूतमप्यर्थमपलपति, तथा परमचौरं चौरमिति वदति, तथाऽन्येन मृषावादं भाणयति, तथाऽन्यांश्च मृषावादं वदतः समनुजानीते। तदेवं खलु तस्य योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावद्यं कर्म आधीयते सम्बध्यते, तदेतत्षष्ठं क्रियास्थानं मृषावादप्रत्ययिकमाख्यातमिति // 22 // 657 // अहावरे सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे आयहेउं वा जाव परिवारहेडं वा सयमेव दण्डः // 568 // Page #103 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 569 // सूत्रम् 23 __ अदिन्नं आदियइ अन्नेणवि अदिन्नं आदियावेति अदिन्नं आदियंतं अन्नं समणुजाणइ, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, श्रुतस्कन्धः 2 सत्तमे किरियट्ठाणे अदिन्नादाणवत्तिएत्ति आहिए।सूत्रम् 23 // ( // 658 // ) द्वतीयमध्ययनं क्रियास्थानम्, अथापरं सप्तमं क्रियास्थानमदत्तादानप्रत्ययिकमाख्यायते, एतदपि प्राग्वन्नेयम्, तद्यथा नाम कश्चित्पुरुष आत्मनिमित्तं यावत्परिवारनिमित्तं परद्रव्यमदत्तमेव गृह्णीयादपरं च ग्राहयेद्वन्तमप्यपरं समनुजानीयादित्येवं तस्यादत्तादानप्रत्ययिकं कर्म सम्बध्यते / इति (658) सप्तमं क्रियास्थानमाख्यातमिति // 23 // 658 // अहावरे अट्ठम किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे णत्थि णं केइ किंचि विसंवादेति सयमेव हीणे दीणे दुढे दुम्मणे ओहयमणसंकप्पे चिंतासोगसागरसंपविढे करतलपल्हत्थमुहे अट्टज्झाणोवगए भूमिगयदिट्ठिए झियाइ, तस्स णं अज्झत्थया आसंसइया चत्तारि ठाणा एवमाहिज्जइ (जंति),तं०-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावखंति आहिज्जइ, अट्ठमे किरियट्ठाणे अज्झत्थवत्तिएत्ति आहिए।सूत्रम् 24 // ( // 659 // ) अथापरमष्टमं क्रियास्थानमाध्यात्मिकमिति- अन्तःकरणोद्भवमाख्यायते, तद्यथा नाम कश्चित्पुरुषश्चिन्तोत्प्रेक्षाप्रधानः, तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभवेन वाऽसद्भूतोद्भावनेन वा चित्तदुःखमुत्पादयति, तथाप्यसौस्वयमेव वर्णापसदवद्दीनो दुर्गतवद्धीनो दुश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया मनःसंकल्पो यस्य स तथा, तथा चिन्तैवशोक इति / वा (स एव) सागरः चिन्ताशोकसागरश्चिन्ताप्रधानो वा शोकश्चिन्ताशोकः स एव सागरः तत्र प्रविष्टः चिन्ताशोकसागरप्रविष्टः / // 569 // तथा भूतश्च यदवस्थो भवति तदर्शयति-करतले पर्यस्तं मुखं यस्य स तथाऽहर्निशं भवति, तथाऽऽर्तध्यानोपगतोऽपगतसद्विवेकतया Oभावेन (मु०)। अध्यात्म दण्ड: सूत्रम् 24 (659) अध्यात्म दण्ड: Page #104 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 570 // मानदण्ड: धर्मध्यानाइरवर्ती निर्निमित्तमेव द्वन्द्वोपहतवद्ध्यायति / तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि- अन्तःकरणो-8 श्रुतस्कन्ध:२ द्भवानि मनःसंश्रितान्यसंशयितानि वा-निःसंशयानि चत्वारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा-- द्वितीयमध्ययन क्रियास्थानम्, क्रोधस्थानं मानस्थानं मायास्थानं लोभस्थानमिति / ते चावश्यं क्रोधमानमायालोभा आत्मनोऽधि भवन्त्या(न्तीत्या)ध्यात्मिकाः, सूत्रम् 25 एभिरेव सद्भिर्दुष्ट मनोभवति। तदेवंतस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमन:संकल्पस्य तत्प्रत्ययिकं अध्यात्म-8 (660) निमित्तं सावधं कर्म आधीयते सम्बध्यते। तदेवमष्टममेतत्क्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति // 24 // 659 // अहावरे णवमे किरियट्ठाणे माणवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेति निदेति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं समुक्कस्से, देहच्चुए कम्मबितिए अवसे पयाइ, तंजहा-गब्भाओगब्भं 4 जम्माओ जम्मं माराओमारंणरगाओणरगंचंडे थद्धे चवले माणियाविभवइ, एवंखलु तस्स तप्पत्तियंसावजंति आहिज्जइ, णवमे किरियाठाणे माणवत्तिएत्ति आहिए ॥सूत्रम् 25 // // 660 // ) अथापरं नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपःश्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुद्ध्या हीलयति तथा निन्दति जुगुप्सते गर्हति परिभवति, एतानि चैकार्थिकानि कथञ्चिद्भेदं वोत्प्रेक्ष्य व्याख्येयानीति / यथा परिभवति तथा दर्शयति- इतरोऽयं जघन्यो हीनजातिकः तथा 0 लाभैश्वर्यंक्यात् योगशास्त्रे 'जातिलाभे'त्यत्र न प्रज्ञामदः पृथक् प्रशमरतौ च जातिकुलेत्यादौ नैश्वर्यमद इति प्रसिद्ध्यनुरोधेनान्यतराविवक्षणाद्वाष्टभिरिति। OE यितुमाह (प्र०)। // 570 // Page #105 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 571 // मानदण्ड: मत्त: कुलबलरूपादिभिर्दूरमपभ्रष्टः सर्वजनावगीतोऽयमिति। अहं पुनर्विशिष्टजातिकुलबलादिगुणोपेतः, एवमात्मानं समुत्कर्षये- श्रुतस्कन्धः२ दिति / साम्प्रतं मानोत्कर्षविपाकमाह- देहा चुए इत्यादि, तदेवं जात्यादिमदोन्मत्तः सन्निहैव लोके गर्हितो भवति, अत्र च। द्वितीयमध्ययनं क्रियास्थानम्, जात्यादिपदद्वयादिसंयोगा द्रष्टव्याः, ते चैवं भवन्ति- जातिमदः कस्यचिन्न कुलमदः, अपरस्य कुलमदो न जातिमदः, सूत्रम् 25 परस्योभयम्, अपरस्यानुभयमित्येवं पदत्रयेणाष्टौ चतुर्भिः षोडशेत्यादि यावदष्टभिः पदैः षट्पञ्चाशदधिकं शतद्वयमिति, (660) सर्वत्र मदाभावरूपश्चरमभङ्गः शुद्ध इति / परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदर्श्यते- स्वायुषः क्षये देहाच्च्युतो भवान्तरं गच्छन् शुभाशुभकर्मद्वितीयः कर्मपरायत्तत्वादवशः- परतन्त्रः प्रयाति, तद्यथा- गर्भाद्गर्भ पञ्चेन्द्रियापेक्षं तथा गर्भादगर्भ विकलेन्द्रियेषूत्पद्यमानः पुनरगर्भाद्र्भमेवमगर्भादगर्भम्, एतच्च नरककल्पगर्भदुःखापेक्षायामभिहितम्, उत्पद्यमानदुःखापेक्षया / त्विदमभिधीयते- जन्मन एकस्मादपरं जन्मान्तरंव्रजति, तथा मरणं मारस्तस्मान्मारान्तरंव्रजति, तथा नरकदेश्यात्-श्वपाकादिवासाद्रत्नप्रभादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तकादिकादुद्वर्त्य सिंहमत्स्यादावुत्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति / तदेवं नटवद्रङ्गभूमौ संसारचक्रवाले स्त्रीपुंनपुंसकादीनि बहून्यवस्थान्तराण्यनुभवति / तदेवं मानी परपरिभवे सति चण्डो रौद्रो भवति परस्यापकरोति, तदभावे ह्यात्मानं व्यापादयति / तथा स्तब्धश्चपलो यत्किञ्चनकारी मानी सन् सर्वोऽप्येतदवस्थो भवतीति / तदेवं तत्प्रत्ययिकंमाननिमित्तं सावधं कर्म आधीयतेसम्बध्यते। नवममेतत्क्रियास्थानमाख्यातमिति॥२५॥ 660 // // 571 // Oपञ्चम्यन्तस्यास्मदो रूपम्। 0 अत्यन्तम्। 0 वक्ष्यमाणः तदेवमित्यादितः शुद्ध इति पर्यन्तः पाठोऽत्रत्य आभाति / परलोकेऽपीति वाक्यं च भवतीत्यस्याये। 80 देहबुए (मु०)। दुद्धृत्य (मु०)। Page #106 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 572 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 26 (661) मित्रद्वेष दण्डः अहावरे दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे माईहिं वा पितीहिंवा भाईहिंवा भइणीहिं वा भजाहिंवा धूयाहिं वा पुत्तेहिं वासुण्हाहिं वासद्धिं संवसमाणे तेसिं अन्नयरंसि अहालहुगंसि अवराहसिसयमेव गरुयं दंडं निवत्तेति, तंजहा- सीओदगवियडंसि वा कार्य उच्छोलित्ता भवति, उसिणोदगवियडेण वा कायं ओसिंचित्ता भवति, अगणिकाएणं कायं उवडहित्ता भवति, जोत्तेण वा वेत्तेण वा णेत्तेण वा तयाइ वा (कण्णेण वा छियाए वा) लयाए वा (अन्नयरेण वा दवरएण) पासाई उद्दालित्ता भवति, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा कायं आउट्टित्ता भवति, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवति, पवसमाणे सुमणा भवति, तहप्पगारे पुरिसजाए दंडपासी दंडगुरुए दंडपुरकडे अहिए इमंसि लोगंसि अहिए परंसि लोगंसि संजलणे कोहणे पिट्ठिमंसियाविभवति, एवं खलु तस्स तप्पत्तियंसावजंति आहिजति, दसमे किरियट्ठाणे मित्तदोसवत्तिएत्ति आहिए।सूत्रम् 26 // // 661 // ) अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषः प्रभुकल्पो मातापितृसुहृत्स्वजनादिभिः सार्धं परिवसंस्तेषां च मातापित्रादीनामन्यतमेनानाभोगतया यथाकथंचिल्लघुतमेऽप्यपराधे वाचिके दुर्वचनादिके तथा कायिके हस्तपादादिसंघट्टनरूपे कृते सति स्वयमेव- आत्मना क्रोधाध्मातो गुरुतरं दण्डं दुःखोत्पादकं निवर्तयति करोति, तद्यथा- शीतोदके विकटे प्रभूते शीते वा शिशिरादौ तस्य अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन कायं शरीरमपसिञ्चयिता भवति, तत्र विकटग्रहणादुष्णतैलेन काञ्जिकादिना वा कायमुपतापयिता भवति, तथा अग्निकायेन उल्मुकेन तप्तायसा वा कायमुपदाहयिता भवति, तथा योत्रेण वा वेत्रेण वा नेत्रेण वा त्वचा वा सनादिकया लतया वाऽन्यतमेन वा दवरकेण ताडनतः तस्य (r) पादादिके संघ० (मु०)। Page #107 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 573 // श्रुतस्कन्धः 2 द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 26 (661) मित्रद्वेष दण्डः सूत्रम् 27 (662) मायाप्रत्ययिकम् अपराधकर्तुः शरीरपार्वाणि उद्दालयितुं ति चर्माणि लम्बयितु भवति, तथा दण्डादिना कायमुपताडयिता भवतीति / तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथाप्रकारे पुरुषजाते एकत्र वसति सति तत्सहवासिनो मातापित्रादयो दुर्मनसस्तदनिष्टाशङ्कया भवन्ति, तस्मिंश्च प्रवसति देशान्तरे गच्छति गते वा तत्सहवासिनः सुमनसो भवन्ति / तथाप्रकारश्च पुरुषजातोऽल्पेऽप्यराधे महान्तं दण्डं कल्पयतीति, एतदेव दर्शयितुमाह- दण्डस्य पार्श्व दण्डपार्श्व तद्विद्यते यस्यासौ दण्डपार्वी स्वल्पतया स्तोकापराधेऽपि कुप्यति दण्डं च पातयति / तमप्यतिगुरुमिति दर्शयितुमाह- दण्डेन गुरुको दण्डगुरुको यस्य च दण्डो महान् भवति असौ दण्डेन गुरुर्भवति, तथा दण्डः पुरस्कृतः सदा पुरस्कृतदण्ड इत्यर्थः, स चैवंभूतः स्वस्य परेषां च अस्मिन् लोके अस्मिन्नेव जन्मनि अहितः प्राणिनामहितदण्डापादनात्, तथा परस्मिन्नपि जन्मन्यसावहितः, तच्छीलतया चासौ यस्य कस्यचिदेव येन केनचिदेव निमित्तेन क्षणे क्षणे संज्वलयतीति संज्वलनः, सचात्यन्तक्रोधनो वधबन्धछविच्छेदादिषुशीघ्रमेव क्रियासु प्रवर्तते, तदभावेऽप्युत्कटद्वेषतया मर्मोद्धट्टनतः पृष्ठिमांसमपिखादेत्, तत्तदसौ ब्रूयात् येनासावपिपरः संज्वलेत्ज्वलितश्चान्येषामपकुर्यात्, तदेवं खलु तस्य महादण्डप्रवर्तयितुस्तद्दण्डप्रत्ययिकं सावधं कर्माऽऽधीयते / तदेतद्दशमं क्रियास्थानं मित्रद्रोहप्रत्ययिकमाख्यातमिति। अपरे पुनरष्टमं क्रियास्थानमात्मदोषप्रत्ययिकमाचक्षते, नवमंतु परदोषप्रत्ययिकम्, दशमं पुनः प्राणवृत्तिकं क्रियास्थानमिति॥ 26 // 661 // अहावरे एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिज्जइ, जे इमे भवंति- गूढायारा तमोकसिया उलुगपत्तलहुया पव्वयगुरुया ते आयरियावि संता अणारियाओ भासाओवि पउज्जंति, अन्नहासंतं अप्पाणं अन्नहा मन्नंति, अन्नं पुट्ठा अन्नं वागरंति, अन्नं (c) लुम्पयितुं (मु०)। // 573 // Page #108 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 574 // सूत्रम् 27 माया आइक्खियव्वं अन्नं आइक्खंति॥ से जहाणामए केइ पुरिसे अंतोसल्लेतंसल्लंणोसयं णिहरति णो अन्नेणं णिहरावेति णोपडिविद्धंसेड़, श्रुतस्कन्धः२ एवमेव निण्हवेइ, अविउट्टमाणे, अंतोअंतो रियइ, एवमेव माई मायं कटुणो आलोएइ णो पडिक्कमेइ णो जिंदइ णो गरहइ णो द्वितीयमध्ययन क्रियास्थानम्, विउट्टइ णो विसोहेइ णो अकरणाए अब्भुट्टेइ णो अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जइ, माई अस्सिं लोए पञ्चायाइ माइ परंसि लोए (पुणो पुणो) पच्चायाइ निंदइ गरहइ पसंसइ णिच्चरइ ण नियट्टइणिसिरियं दंडं छाएति, माई असमाहडसुहलेस्से यावि भवइ, (662) एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, एक्कारसमे किरियट्ठाणे मायावत्तिएत्ति आहिए।सूत्रम् 27 // // 662 // ) प्रत्ययिकम् अथापरमेकादशं क्रियास्थानमाख्यायते, तद्यथा- ये केचनामी भवन्ति पुरुषाः, किंविशिष्टाः?- गूढ आचारो येषां ते गूढाचाराःगलकर्तकग्रन्थिच्छेदादयः, ते च नानाविधैरुपायैर्विश्रम्भमुत्पाद्य पश्चादपकुर्वन्ति, प्रद्योतादेरभयकुमारादिवत् / ते च मायाशीलत्वेनाप्रकाशचारिणः, तमसि कषितुं शीलं येषां ते तमसिकाषिणस्त एव च तम:काषिकाः, पराविज्ञाताः क्रियाः कुर्वन्तीत्यर्थः। ते च स्वचेष्टयैवोलूकपत्रवल्लघवः, कौशिकपिच्छवल्लघीयांसोऽपि पर्वतवद्गुरुमात्मानं मन्यन्ते, यदिवाऽकार्यप्रवृत्तेः।। पर्वतवन्नो स्तम्भयितुं शक्यन्ते, ते चाऽऽर्यदेशोत्पन्ना अपि सन्तः शाठ्यादात्मप्रच्छादनार्थमपरभयोत्पादनार्थ चानार्यभाषाः प्रयुञ्जते, परव्यामोहार्थं स्वमतिपरिकल्पितभाषाभिरपराविदिताभिर्भाषन्ते,तथाऽन्यथाव्यवस्थितमात्मानं अन्यथा-साध्वाकारेण / मन्यन्ते व्यवस्थापयन्ति च, तथाऽन्यत्पृष्टा मातृस्थानतोऽन्यदाचक्षते, यथाऽऽम्रान् पृष्टाः केदारकानाचक्षते, वादकाले वा कश्चिन्नाथ (न्याय) वादितया व्याकरणे प्रवीणस्त (णं तर्कमार्गमवतारयति, यथा वा 'शरदि वाजपेयेन यजेते' त्यस्य वाक्यस्यार्थ पृष्टस्तदर्थानभिज्ञः कालातिपातार्थं शरत्कालं व्यावर्णयति, तथाऽन्यस्मिंश्चार्थे कथयितव्येऽन्यमेवार्थमाचक्षते // 0च काषिकाः (मु०)। Page #109 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 575 // (662) मायाप्रत्ययिकम् तेषां च सर्वार्थविसंवादिनां कपटप्रपञ्चचतुराणां विपाकोद्भावनाय दृष्टान्तं दर्शयितुमाह- से जहे त्यादि, तत् यथा नाम श्रुतस्कन्धः 2 कश्चित्पुरुषः संग्रामादपक्रान्तोऽन्तः- मध्ये शल्यं- तोमरादिकं यस्य सोऽन्तःशल्यः, स च शल्यघटनवेदनाभीरुतया तच्छल्यं द्वितीयमध्ययनं क्रियास्थानम्, न स्वतो निर्हरति अपनयति- उद्धरति नाप्यन्येनोद्धारयति, नापि तच्छल्यं वैद्योपदेशेनौषधोपयोगादिभिरुपायैः प्रतिध्वंसयति सूत्रम् 27 विनाशयति, अन्येन केनचित्पृष्टो वाऽपृष्टो वा तच्छल्यमेवमेव निष्प्रयोजनमेव निद्भुते अपलपति, तेन च शल्येनासावन्तर्वर्तिना अविउट्टमाणे त्ति पीड्यमानः अंतो अंतो ति मध्ये मध्ये पीड्यमानोऽपि रीयते व्रजति, तत्कृतां वेदनामधिसहमानः क्रियासु प्रवर्तत इत्यर्थः / साम्प्रतंदान्तिकमाह-एवमेवे त्यादि, यथाऽसौसशल्यो दुःखभाग्भवति एवमेवासौमायी मायाशल्यवान् / यत्कृतमकार्यं तन्मायया निगृहयन् मायां कृत्वा न तां मायामन्यस्मै आलोचयति कथयति, नापि तस्मात् स्थानात्प्रतिक्रामतिन ततो निवर्तते, नाप्यात्मसाक्षिकं तन्मायाशल्यं निन्दति, तद्यथा-धिमां यदूहमेवंभूतमकार्यं कर्मोदयात्तत् कृतवान्, तथा नापि परसाक्षिकंगर्हति-आलोचनार्हसमीपे गतो नापिच जुगुप्सते, तथानो विउट्टई त्ति नापितन्मायाख्यंशल्यमकार्यकरणात्मकं विविधं अनेकप्रकारं त्रोटयति-अपनयति, यद्यस्यापराधस्य प्रायश्चित्तं तत्तेन पुनस्तदकरणतया (न) निवर्तयतीत्यर्थः, नापि तन्मद्यादिकमकार्यं सेवित्वाऽऽलोचनाहयात्मानं निवेद्य तदकार्याकरणतयाऽभ्युत्तिष्ठते, प्रायश्चित्तं प्रतिपद्यापि नोद्युक्तविहारी भवतीत्यर्थः, तथानापि गुर्वादिभिरभिधीयमानोऽपि यथाऽहं अकार्यनिर्वहणयोग्यं प्रायः चित्तंशोधयतीतिप्रायश्चित्तं - तपःकर्म विशिष्टं चान्द्रायणाद्यात्मकं प्रतिपद्यते अभ्युपगच्छति / तदेव मायया सत्कार्यप्रच्छादकोऽस्मिन्नेव लोके मायावीत्येवं सर्व 8 // 575 // कार्येष्वेवाविश्रम्भणत्वेन प्रत्यायाति प्रख्यातिं याति, तथाभूतश्च सर्वस्यापि अविश्वास्यो भवति, तथा चोक्तं- मायाशीलः ७०कोद्भवनाय (मु०) 0 तच्छल्यं निष्प्र० (मु०)। 0 विउट्टति'नापि (मु०)। Page #110 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 576 // सूत्रम् 27 माया पुरुषः (यद्यपि न करोति किञ्चिदपराधम् / सर्वस्याविश्वास्यो भवति तथाप्यात्मदोषहतः॥१॥) इत्यादि, तथाऽतिमायावित्वादसौ श्रुतस्कन्धः२ परस्मिन् लोके जन्मान्तरावाप्तौ सर्वाधमेषुयातनास्थानेषु नरकतिर्यगादिषु पौनःपुन्येन प्रत्यायाति भूयोभूयस्तेष्वेवारघड्यटीन्यायेन / द्वितीयमध्ययनं क्रियास्थानम्, प्रत्यागच्छतीति। तथा नानाविधैः प्रपञ्चैर्वञ्चयित्वा परं निन्दति जुगप्सते, तद्यथा- अयमज्ञः पशुकल्पो नानेन किमपि प्रयोजनमिति, एवं परं निन्दयित्वाऽऽत्मानं प्रशंसयति, तद्यथा- असावपि मया वञ्चित इत्येवमात्मप्रशंसया तुष्यतीत्यादि। (662) एवं तथा चोक्तं- येनापत्रपते साधुरसाधुस्तेन तुष्यती त्यादि / एवं चासौ लब्धप्रसरोऽधिकं निश्चयेन वा चरति-तथाविधानुष्ठायी प्रत्ययिकम् भवतीति निश्चरति / तत्र च गृद्धः संस्तस्मान्मातृस्थानान्न निवर्तते, तथाऽसौ मायावलेपेन दण्डं प्राण्युपमर्दकारिणं निसृज्य सूत्रम् 28 (663) पातयित्वा पश्चात् छादयति अपलपति अन्यस्य वोपरि प्रक्षिपति, स च मायावी सर्वदा वञ्चनपरायणः संस्तन्मनाः | लोभक्रिया सर्वानुष्ठानेष्वप्येवंभूतो भवति- असमाहृता- अनङ्गीकृता शोभना लेश्या येन स तथा आर्तध्यानोपहततयाऽसावशोभनलेश्य इत्यर्थः / तदेवमपगतधर्मध्यानोऽसमाहितोऽशुद्धलेश्यश्चापि भवति / तदेवं खलु तस्य तत्प्रत्ययिकं मायाशल्यप्रत्ययिकं सावा कर्माऽऽधीयते / तदेतदेकादशं क्रियास्थानं मायाप्रत्ययिक व्याख्यातम्॥२७॥६६२॥ एतानि चार्थदण्डादीनि एकादश क्रियास्थानानि सामान्येनासंयतानां भवन्ति, इदं तु द्वादशं क्रियास्थानं पाखण्डिकानुद्दिश्याभिधीयते___अहावरे बारसमे किरियट्ठाणे लोभवत्तिएत्ति आहिज्जइ, जे इमे भवंति, तंजहा-आरन्निया आवसहिया गामंतिया कण्हुईरहस्सिया णो बहुसंजयाणो बहुपडिविरया सव्वपाणभूतजीवसत्तेहिं ते अप्पणो सच्चामोसाईएवं विउंजंति, अहंणं हंतव्वो अन्ने हंतव्वा अहंणं // 576 // अज्जावेयव्वो अन्ने अज्जावेयव्वा अहंण परिघेतव्वो अन्ने परिघेतव्वा अहंण परितावेयव्वो अन्ने परितावेयव्वा अहंण उद्दवेयव्वो (c) घट्टघटीयन्त्रन्यायेन (मु०)। (c) तुष्यतीति (मु०)। Page #111 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः 2 // 577 // अन्ने उद्दवेयव्वा, एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया गरहिया अज्झोववन्ना जाव वासाइंचउपंचमाई छद्दसमाई अप्पयरो श्रुतस्कन्धः२ वा भुजयरो वा भुंजित्तु भोगभोगाई कालमासे कालं किच्चा अन्नयरेसु आसुरिएसु किब्बिसिएसु ठाणेसु उववत्तारो भवंति, ततो द्वितीयमध्ययनं क्रियास्थानम्, विप्पमुच्चमाणे भुजो भुजो एलमूयत्ताए तमूयत्ताए जाइयत्ताए पच्चायंति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, दुवालसमे सूत्रम् 28 किरियट्ठाणे लोभवत्तिएत्ति आहिए। इच्चेयाइंदुवालस किरियट्ठाणाइंदविएणं समणेण वा माहणेण वा सम्मंसुपरिजाणिअव्वाई (663) लोभक्रिया भवंति // सूत्रम् 28 // // 663 // ) एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभप्रत्ययिकमाख्यायते, तद्यथा- य इमे वक्ष्यमाणा अरण्ये वसन्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उडजाकारेषु गृहेषु, तथा अपरे ग्रामादिकमुपजीवन्तो ग्रामस्यान्ते- समीपे वसन्तीति ग्रामान्तिकाः, तथा क्वचित् कार्ये मण्डलप्रवेशादिके रहस्यं येषां ते क्वचिद्राहसिकाः, ते च न बहुसंयता न सर्वसावद्यानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति- न बाहुल्येन त्रसेषु दण्डसमारम्भं विदधति, एकेन्द्रियोपजीविनस्त्वविगानेन तापसादयो भवन्तीति, तथा न बहुविरता न सर्वेष्वपि प्राणातिपातविरमणादिषु / व्रतेषु वर्तन्ते, किंतु? द्रव्यतः कतिपयव्रतवर्तिनोन भावतो, मनागपितत्कारणस्य सम्यग्दर्शनस्याभावादित्यभिप्रायः, इत्येतदेवाविर्भावयितुमाह-सव्वपाणे त्यादि, ते ह्यारण्यकादयः सर्वप्राणिभूतजीवसत्त्वेभ्य आत्मना-स्वतः अविरता:- तदुपमर्दकारम्भादविरता इत्यर्थः / तथा ते पाषण्डिका आत्मना- स्वतो बहूनि सत्या(त्य)मृषाभूतानि वाक्यानि एवं वक्ष्यमाणनीत्या विशेषेण प्रयुञ्जन्ति वियुञ्जन्ति ब्रुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकत्वेन मृषाभूतानि सत्या(त्य)मृषाणि, 0 उडवाकारेषु (प्र०)। (r) युञ्जन्ति प्रयुञ्जन्ति (मु०)। Page #112 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 578 // श्रुतस्कन्धः 2 द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 28 (663) लोभक्रिया एवं ते प्रयुञ्जन्तीति दर्शयति- तद्यथा- अहं ब्राह्मणत्वाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रत्वाद्धन्तव्याः, तथाहि तद्वाक्यं-'शूद्रं व्यापाद्य प्राणायामंजपेत्, किंचिद्वा दद्यात्, तथा क्षुद्रसत्त्वानामनस्थिकानांशकटभरमपि व्यापाद्य ब्राह्मणं भोजयेदि'त्यादि, अपरं चाहं वर्णोत्तमत्वात् नाज्ञापयितव्योऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न ग्राह्योऽन्ये तुशूद्रा ग्राह्या इति, किंबहुनोक्तेन?,नाहमपद्रावयितव्यो-जीवितादपरोपयितव्योऽन्ये तु अपद्रावयितव्या इति / तदेवं तेषां परपीडोपदेशनतोऽतिमूढतयाऽसम्बद्धप्रलापिनामज्ञानावृतानामात्मभरीणां विषमदृष्टीनां न प्राणातिपातविरतिरूपं व्रतमस्ति, अस्य चोपलक्षणार्थत्वात् मृषावादादत्तादानविरमणाभावोऽप्यायोज्यः / अधुना त्वनादिभवाभ्यासाद्दुस्त्यजत्वेन प्राधान्यात् सूत्रेणैवाब्रह्माधिकृत्याह-एवामेवे त्यादि, एवामेवे त्यादि पूर्वोक्तेनैव कारणेनातिमूढत्वादिना परमार्थमजानानास्ते तीर्थकाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु कामेषु च-शब्दादिषु मूर्छिता गृद्धा ग्रथिता अध्युपपन्नाः / अत्र चात्यादरख्यापनार्थं प्रभूतपर्यायग्रहणम्, एतच्च स्त्रीषु शब्दादिषु च प्रवर्तनं प्रायः प्राणिनां प्रधानं संसारकारणम्, तथा चोक्तं- मूलमेयमहम्मस्स, महादोससमुस्सय मित्यादि, इह च स्त्रीसङ्गासक्तस्यावश्यंभाविनी शब्दादिविषयासक्तिरित्यतःस्त्रीकामग्रहणम्, तत्र चाऽऽसक्ता यावन्तंकालमासते तत्सूत्रेणैव दर्शयति-यावद्वर्षाणि चतुष्पञ्चषड्दशकानि, अयं च मध्यमकालो गृहीतः, एतावत्कालोपादानंच साभिप्रायकम्, प्राय-स्तीर्थिका अतिक्रान्तवयस एव प्रव्रजन्ति, तेषां चैतावानेव कालः संभाव्यते, यदिवा मध्यग्रहणात्तत ऊर्ध्वमधश्च गृह्यते इति दर्शयति-तस्माच्चोपात्तादल्पतरः प्रभूततरो वापि कालो भवति / तत्र च ते त्यक्त्वापि गृहवासंभुक्त्वा भोगभोगान् इति स्त्रीभोगे सति अवश्यं शब्दादयो भोगाः भोगभोगास्तान् मूले व्यत्ययेन / 0 नाहमुपद्राव (मु०)। अपरोपयितव्या (मु०)। 0 मूलमेतदधर्मस्य महादोषसमुच्छ्यम् / // 578 // Page #113 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 579 / / श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 28 (663) लोभक्रिया सूत्रम् 29 ईर्यापथिकक्रिया भुक्त्वा, ते च किल वयं प्रव्रजिता इति, न च भोगेभ्यो विनिवृत्ताः, यतो मिथ्यादृष्टितयाऽज्ञानान्धत्वात्सम्यग्विरतिपरिणाम (ग्रन्थाग्रं 9500) रहिताः, ते चैवंभूतपरिणामाः स्वायुषः क्षये कालमासे कालं कृत्वा विकृष्टतपसोऽपि सन्तोऽन्यतरेष्वासुरिकेषु किल्बिषिकेषु स्थानेषूत्पादयितारो भवन्ति, ते ह्यज्ञानतपसा मृता अपि किल्बिषिकेषु स्थानेषूत्पत्स्यन्ते, तस्मादपि स्थानादायुषः क्षयाद्विप्रमुच्यमानाः- च्युताः किल्बिषबहुलास्तत्कर्मशेषेणैलवन्मूका एलमूकास्तद्भावनोत्पद्यन्ते, किल्बिषिकस्थानाच्च्युतः सन्ननन्तरभवे वा मानुषत्वमवाप्य यथैलको मूकोऽव्यक्तवाक् भवति एवमसावप्यव्यक्तवाक् समुत्पद्यत इति / तथा तमूयत्ताए त्ति तमस्त्वेन-अत्यन्तान्धतमसत्वेन जात्यन्धतया अत्यन्ताज्ञानावृततया वा तथा जातिमूकत्वेनापगतवाच इह प्रत्यागच्छन्तीति / तदेवंभूतं खलु तेषां तीथिकानां परमार्थतः सावद्यानुष्ठानादनिवृत्तानामाधाकर्मादिप्रवृत्तेस्तत्प्रायोग्यभोगभाजां तत्प्रत्ययिक लोभप्रत्ययिकं सावद्यं कर्माधीयते / तदेतल्लोभप्रत्ययिकं द्वादशं क्रियास्थानमाख्यातमिति // 28 // 663 // साम्प्रतमेतेषां द्वादशानामप्युपसंहारार्थमाह- इतिः उपप्रदर्शने एतानि अर्थदण्डादीनि लोभप्रत्ययिकक्रियास्थानपर्यवसानानि द्वादशापि क्रियास्थानानि कर्मग्रन्थिद्रावणावः- संयमः स विद्यते यस्यासौ द्रविको मुक्तिगमनयोग्यतया वा द्रव्यभूतः श्रमणः- साधुः, तमेव विशिनष्टि-मावधीरित्येवं प्रवृत्तिर्यस्यासौमाहनस्तेनैव एतद्द्वणविशिष्टेनैतानि सम्यग्यथावस्थितवस्तुस्वरूपनिरूपणतो मिथ्यादर्शनाश्रितानि संसारकारणानीतिकृत्वा ज्ञपरिज्ञया ज्ञातव्यानि प्रत्याख्यानपरिज्ञया च परिहर्तव्यानि भवन्तीति॥ अहावरे तेरसमे किरियट्ठाणे इरियावहिएत्ति आहिज्जइ, इह खलु अत्तत्ताए संवुडस्स अणगारस्स ईरियासमियस्स भासासमियस्स एसणासमियस्स आयाणभंडमत्तणिक्खेवणासमियस्स उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमियस्स मणसमियस्स ©ज्ञया परि० (मु०)। // 579 // Page #114 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 580 // वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमा- श्रुतस्कन्धः२ णस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं द्वितीयमध्ययनं क्रियास्थानम्, गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहुमा किरियाईरियावहिया नाम कज्जइ, सा सूत्रम् 29 पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए णिजिण्णा साबद्धा पुट्ठा उदीरिया वेइया णिजिण्णा सेयकाले अकम्मे यावि (664) ईर्यापथिकभवति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजड़, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिज्जइ॥से बेमि जे य अतीता जे य क्रिया पडुपन्ना जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एयाइंचेव तेरस किरियट्ठाणाई भासिंसुवा भासेंति वा भासिस्संति वा पन्नविंसु वा पन्नविंति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंसु वा सेवंति वा सेविस्संति वा // सूत्रम् 29 // 664 // अथापरं त्रयोदशं क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापथिकम् , एतच्च शब्दव्युत्पत्तिनिमित्तम्, प्रवृत्तिनिमित्तं त्विदं-सर्वत्रोपयुक्तस्याकषायस्य समीक्षितमनोवाक्कायक्रियस्य या क्रिया तया यत्कर्म तदर्यापथिकम्, सैव वा क्रिया ईर्यापथिकेत्युच्यते ।सा कस्य भवति?, किंभूतावा? कीटक्कर्मफला वा? इत्येतदर्शयि-8 तुमाह- इह खलु इत्यादि, इह जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मत्वं तदर्थमात्मत्वार्थं संवृतस्य मनोवाक्कायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य त्वसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात्, तदेवमात्मार्थं संवृतस्यानगारस्येर्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाक्कायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, // 580 // पुनर्गुप्तिग्रहणमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थं वेति / तथा गुप्तेन्द्रियस्य नवब्रह्मचर्य००पथः स विद्यते यस्य साधोरप्रमत्तस्येर्यादिकादिभिः प्र० प्रवृत्त्यपेक्षया साध्वेतत् / Page #115 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 581 // क्रिया गुप्त्युपेतब्रह्मचारिणश्च सतः, तथोपयुक्तं गच्छतस्तिष्ठतो निषीदतस्त्वक्वर्तनां कुर्वाणस्य तथोपयुक्तमेव वस्त्रं पतद्गृहं कम्बलं पादपुञ्छन श्रुतस्कन्धः 2 वा गृह्णतो निक्षिपतो वा यावच्चक्षुःपक्ष्मनिपातमप्युपयुक्तं कुर्वतः सतोऽत्यन्तमुपयुक्तस्यापि अस्ति-विद्यते विविधा मात्रा विमात्रा 8 द्वितीयमध्ययन क्रियास्थानम्, तदेवंविधा सूक्ष्माक्षिपक्ष्मसंचलनरूपादिकेर्यापथिका नाम क्रिया केवलिनाऽपि क्रियते, तथाहि-सयोगी जीवो न शक्नोति सूत्रम् 29 क्षणमप्येकं निश्चलः स्थातुम्, अग्निना ताप्यमानोदकवत्कार्मणशरीरानुगतः सदा परिवर्तयन्नेवास्ते, तथा चोक्तं- केवली णं / (664) ईर्यापथिकभंते! अस्सिं समयंसि जेसुआगासपएसेसुइत्यादि / तदेवं केवलिनोऽपिसूक्ष्मगात्रसंचारा भवन्ति, इह च कारणे कार्योपचारात्तया क्रियया यद्बध्यते कर्म तस्य च कर्मणो या अवस्थास्ताः क्रियाः, ता एव दर्शयितुमाह- सा पढमसमये इत्यादि, याऽसावकषायिणः क्रिया तया यद्बध्यते कर्म तत्प्रथमसमय एव बद्धं स्पृष्टं चेतिकृत्वा तक्रियैव बद्धस्पृष्टेत्युक्ता, तथा द्वितीयसमये वेदितेत्यनुभूता तृतीयसमये निर्जीर्णा, एतदुक्तं भवति-कर्म योगनिमित्तं बध्यते, तत्स्थितिश्च कषायायत्ता, तदभावाच्च न तस्य सांपरायिकस्येव स्थितिः, किंतु योगसद्भावाद्बध्यमानमेव स्पृष्टतां-संश्लेषं याति, द्वितीयसमये त्वनुभूयते, तच्च प्रकृतितः सातावेदनीयं स्थितितो द्विसमयस्थितिकमनुभावतः शुभानुभावं अनुत्तरोपपातिकदेवसुखातिशायि प्रदेशतो बहुप्रदेशमस्थिरबन्धं बहुव्ययं च, तदेवं सेर्यापथिका क्रिया प्रथमसमये बद्धस्पृष्टा द्वितीयसमये उदिता वेदिता निर्जीर्णा भवति, सेयकाले। त्ति आगामिनि तृतीयसमये तत्कर्मापेक्षयाऽकर्मतापि च भवति, एवं तावद्वीतरागस्येर्याप्रत्ययिकं कर्म आधीयते सम्बध्यते। तदेतत्त्रयोदशं क्रियास्थानं व्याख्यातम् / ये पुनस्तेभ्योऽन्ये प्राणिनस्तेषां सांपरायिको बन्धः, ते तु यानि प्रागुक्तानीर्यापथवर्जानि 3 // 581 // केवली भदन्त! अस्मिन् समये येष्वाकाशप्रदेशेषु / बध्यमानस्य बद्धत्वादाद्यस्य गणना तृतीयस्य तु निर्जीर्यमाणस्य निर्जीर्णत्वान्न स्थितौ गणनेति उक्तमित्थम्, भाष्ये तत्त्वार्थस्य तु एकसमयस्थितिकमिति। 0 वानि (मु०)। Page #116 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ क्रियास्थानम्, सूत्रम् 30 भौमादिप्रयोक्तुः फलम् श्रीसूत्रकृताङ्ग द्वादश क्रियास्थानानि तेषु वर्तन्ते तेषां च तद्वर्तिनामसुमतां मिथ्यात्वाविरतिप्रमादकषाययोगनिमित्तः सांपरायिको बन्धो नियुक्ति भवति, यत्र च प्रमादस्तत्र कषाया योगाश्च नियमाद्भवन्ति, कषायिणश्च योगाः, योगिनस्त्वेते भाज्याः,तत्र प्रमादकषायश्रीशीला० वृत्तियुतम् प्रत्ययिको बन्धोऽनेकप्रकारस्थितिः, तद्रहितस्तु केवलयोगप्रत्ययिको द्विसमयस्थितिरेवेर्याप्रत्ययिक इति स्थितम् // एतानि श्रुतस्कन्धः 2 त्रयोदश क्रियास्थानानि न भगवद्वर्धमानस्वामिनैवोक्तानि अपि त्वन्यैरपीत्येतदर्शयितुमाह- से बेमी त्यादि, सोऽहं ब्रवीमीति, // 582 // यत्प्रागुक्तं तद्वा ब्रवीमीति, तद्यथा- ये तेऽतिक्रान्ता ऋषभादयस्तीर्थकृतो ये च वर्तमानाः क्षेत्रान्तरे सीमन्धरस्वामिप्रभृतयो ये चागामिनः पद्मनाभादयोऽर्हन्तो भगवन्तः सर्वेऽपि ते पूर्वोक्तान्येतानि त्रयोदश क्रियास्थानान्यभाषिषुः भाषन्ते भाषिष्यन्ते च / तथा तत्स्वरूपतस्तद्विपाकतश्च प्ररूपितवन्तः प्ररूपयन्ति प्ररूपयिष्यन्ति च / तथैतदेव त्रयोदशं क्रियास्थानं सेवितवन्तः सेवन्ते सेविष्यन्ते / च, यथा हि जम्बूद्वीपे सूर्यद्वयं तुल्यप्रकाशं भवति यथा वा सदृशोपकरणाः प्रदीपास्तुल्यप्रकाशा भवन्ति एवं तीर्थकृतोऽपि निरावरणत्वात् कालत्रयवर्तिनोऽपि तुल्योपदेशा भवन्ति // 29 // 664 // साम्प्रतं त्रयोदशसु क्रियास्थानेषु यन्नाभिहितं पापस्थानं तद्विभणिषुराह____ अदुत्तरं च णं पुरिसविजयं विभंगमाइक्खिस्सामि, इह खलु णाणापण्णाणंणाणाछंदाणं णाणासीलाणंणाणादिट्ठिणंणाणारूईणं णाणारंभाणंणाणाज्झवसाणसंजुत्ताणंणाणाविहपावसुयज्झयणं एवं भवइ, तंजहा- भोमं उप्पायं सुविणं अंतलिक्खं अंगं सरं लक्खणं वंजणं इथिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं मिंढलक्खणं कुक्कडलक्खणं तित्तिरलक्खणं वगलक्खणं लावयलक्खणं चक्कलक्खणं छत्तलक्खणं चम्मलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं O: स्थितितः (प्र०)। 0 मिथ्या न भाषामि विशालनेत्रे!' इति वत्परस्मै / // 582 // Page #117 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं| नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 583 // कागिणिलक्खणं सुभगाकरं दुब्भगाकरं गब्भाकर मोहणकरं आहव्वणिं पागसासणिं दव्वहोमं खत्तियविजं चंदचरियं सूरचरियं श्रुतस्कन्धः२] सुक्कचरियं बहस्सइचरियं उक्कापायं दिसादाहं मियचक्कं वायसपरिमंडलं पंसुवुद्धिं केसवुट्टि मंसवुढेिरुहिरवुट्ठि वेतालिं अद्धवेतालिं द्वितीयमध्ययनं क्रियास्थानम्, ओसोवणिं तालुग्घाडणिं सोवागिंसोवरिंदामिलिं कालिंगिंगोरिंगंधारिं ओवतणिं उप्पयणिं जंभणिं थंभणिं लेसणिं आमयकरणिं सूत्रम् 30 विसल्लकरणिं पक्कमणिं अंतद्धाणिं आयमिणिं, एवमाइआओ विजाओ अन्नस्स हेउं पउंजंति पाणस्स हे पउंजंति वत्थस्स हे (665) भौमादिपउंजंति लेणस्स हेउं पउंजंति सयणस्स हेउं पांजंति, अन्नेसिं वा विरूवरूवाणं कामभोगाण हेउं पउंजंति, तिरिच्छं ते विजं सेवेंति, प्रयोक्तुः ते अणारिया विप्पडिवन्ना कालमासे कालं किच्चा अन्नयराई आसुरियाई किब्बिसियाइं ठाणाई उववत्तारो भवंति, ततोऽवि |फलम् विप्पमुच्चमाणा भुजो एलमूयताए तमअंधयाए पञ्चायति // सूत्रम् 30 // // 665 // ) अस्मात्त्रयोदशक्रियास्थानप्रतिपादनादुत्तरं यदत्र न प्रतिपादितं तदधुनोत्तरभूतेनानेन सूत्रसंदर्भेण प्रतिपाद्यते, यथाऽऽचारे / प्रथमश्रुतस्कन्धे यन्नाभिहितं तदुत्तरभूताभिश्चूलिकाभिः प्रतिपाद्यते, तथा चिकित्साशास्त्रे मूलसंहितायां श्लोकस्थाननिदान-8 शरीरचिकित्सितकल्पसंज्ञकायां यन्नाभिहितं तदुत्तरेऽभिधीयते, एवमन्यत्रापि छन्दश्चित्यादावुत्तरसद्भावोऽवगन्तव्यः, तदिहापि पूर्वेण यन्नाभिहितं तदनेनोत्तरग्रन्थेन प्रतिपाद्यत इति, चःसमुच्चये, णमिति वाक्यालङ्कारे, पुरुषाविचीयन्ते- मृग्यन्ते विज्ञानद्वारेणान्वेष्यन्ते येन स पुरुषविचयः पुरुषविजयो वा-केषाञ्चिदल्पसत्त्वानां तेन ज्ञानलवेनाविधिप्रयुक्तेनानर्थानुबन्धिना विजयादिति,सच विभङ्गवद्-अवधिविपर्ययवद्विभङ्गो- ज्ञानविशेषः पुरुषविचयश्चासौ विभङ्गश्चपुरुषविचयविभङ्गस्तमेवं // 583 // भूतं ज्ञानविशेषमाख्यास्यामि- प्रतिपादयिष्यामि, यादृशानां चासौ भवति तांल्लेशतः प्रतिपादयितुमाह- इह खलु इत्यादि, 0शारीर० (मु०)। 8 Page #118 -------------------------------------------------------------------------- ________________ // 584 // प्रयोक्तुः फलम् श्रीसूत्रकृताङ्गं / इह जगति मनुष्यक्षेत्रे प्रवचने वा नानाप्रकारा-विचित्रक्षयोपशमात् प्रज्ञायतेऽनयेति प्रज्ञा सा चित्रा येषां ते नानाप्रज्ञाः, तया श्रुतस्कन्धः२ नियुक्ति द्वितीयमध्ययनं श्रीशीला चाल्पाल्पतराल्पतमया चिन्त्यमानाः पुरुषाः षट्स्थानपतिता भवन्ति, तथा छन्दः- अभिप्रायः स नाना येषां ते तथा तेषाम्, क्रियास्थानम्, वृत्तियुतम् नानाशीलानां तथा नानारूपा दृष्टिः-अन्तःकरणप्रवृत्तिर्येषां ते तथा तेषामिति, तेषां च त्रीणि शतानि त्रिषष्ट्यधिकानि प्रमाण सूत्रम् 30 श्रुतस्कन्धः२ मवगन्तव्यम्, तथा नाना रुचिर्येषां ते नानारुचयः, तथाहि-आहारविहारशयनासनाच्छादनाभरणयानवाहनगीतवादित्रादिषु (665) भौमादिमध्येऽन्यस्यान्याऽन्यस्यान्या रुचिर्भवति तेषां नानारुचीनामिति, तथा नानारम्भाणां- कृषिपाशुपाल्यविपणिशिल्पकर्मसेवादिष्वन्यतमारम्भेणेति, तथा नानाध्यवसायसंयुतानां शुभाऽशुभाध्यवसायभाजामिहलोकमात्रप्रतिबद्धानां परलोकनिष्पिपासानां विषयतृषितानामिदं नानाविधं पापश्रुताध्ययनं भवति, तद्यथा- भूमौ भवं भौम- निर्घातभूकम्पादिकम्, तथोत्पातंकपिहसितादिकम्, तथा स्वप्नं- गजवृषभसिंहादिकम्, तथाऽन्तरिक्षं- अमोघादिकम्, तथा अङ्गे भवमाङ्ग- अक्षिबाहुस्फुरणादिकम्, तथा स्वरलक्षणं-काकस्वरगम्भीरस्वरादिकम्, तथा लक्षणं- यवमत्स्यपद्मशङ्खचक्रश्रीवत्सादिकं व्यञ्जनंतिलकमषादिकम्, तथा स्त्रीलक्षणं रक्तकरचरणादिकम्, एवं पुरुषादीनां काकिणीरत्नपर्यन्तानां लक्षणप्रतिपादकशास्त्रपरि-8 ज्ञानमवगन्तव्यम्॥ तथा मन्त्रविशेषरूपा विद्याः, तद्यथा-दुर्भगमपि सुभगमाकरोति, सुभगाकराम्, तथा सुभगमपि दुर्भगमाकरोति दुर्भगाकराम, तथा गर्भकरां- गर्भाधानविधायिनीम्, तथा मोहो- व्यामोहो वेदोदयो वा तत्करणशीलामाथर्वणीमाथर्वणाभिधानां सद्योऽनर्थकारिणी विद्यामधीयते, तथा पाकशासनी इन्द्रजालसंज्ञिकां तथा नानाविधैर्द्रव्यैः-कणवीर // 584 // पुष्पादिभिर्मधुघृतादिभिर्वोच्चाटनादिकैः कार्होमो- हवनं यस्यांसा द्रव्यहवना ताम्, तथा क्षत्रियाणां विद्या धनुर्वेदादिकाऽपरा वा या स्वगोत्रक्रमेणायाता तामधीत्य प्रयुञ्जते, तथा नानाप्रकारं ज्योतिषमधीत्य व्यापारयतीति दर्शयति- चंदचरिय Page #119 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 30 भौमादिप्रयोक्तु: फलम् मित्यादि, चन्द्रस्य- ग्रहपतेश्चरितं चन्द्रचरितमिति, तच्च वर्णसंस्थानप्रमाणप्रभानक्षत्रयोगराहुग्रहादिकम्, सूर्यचरितं त्विदंसूर्यस्य मण्डलपरिमाणराशिपरिभोगोद्योतावकाशराहूपरागादिकम्, तथा शुक्रचारो-वीथीत्रयचारादिकः, तथा बृहस्पतिचारः शुभाशुभफलप्रदः संवत्सरराशिपरिभोगादिकश्च, तथोल्कापाता दिग्दाहाश्च वायव्यादिषु मण्डलेषु भवन्तः शस्त्राग्निक्षुत्पीडाविधायिनो भवन्ति, तथा मृगा- हरिणशृगालादय आरण्यास्तेषां दर्शनरुतं ग्रामनगरप्रवेशादौ सति शुभाशुभं यत्र चिन्त्यते तन्मृगचक्रम्, तथा वायसादीनां पक्षिणां यत्र स्थानदिक्स्वराश्रयणात् शुभाशुभफलं चिन्त्यते तद्वायसपरिमण्डलम्, तथा पांसुकेशमांसरुधिरादिवृष्टयोऽनिष्टफलदा यत्र शास्त्रे चिन्त्यन्ते तत्तदभिधानमेव भवति, तथा विद्या नानाप्रकाराः क्षुद्रकर्मकारिण्यः, ताश्चेमा:-वैताली नाम विद्या नियताक्षरप्रतिबद्धा, साच किल कतिभिर्जपैर्दण्डमुत्थापयति, तथाऽर्धवैताली तमेवोपशमयति, तथाऽप(व) स्वापिनी तालोद्घाटनी श्वपाकी शाम्बरी तथाऽपरा द्राविडी कालिङ्गी गौरी गान्धार्यवपतन्युत्पतनी जृम्भणी स्तम्भनी श्लेषणी आमयकरणी विशल्यकरणी प्रक्रामण्यन्तर्धानकरणीत्येवमादिका विद्या अधीयते, आसां चार्थः संज्ञातोऽवसेय इति, नवरं शाम्बरीद्राविडीकालिङ्गयस्तद्देशोद्भवास्तद्भाषानिबद्धा वा चित्रफलाः, अवपतनी तु जपन् स्वत एव पतत्यन्यं वा पातयत्येवमुत्पतन्यपि द्रष्टव्या। तदेवमेवमादिका विद्या आदिग्रहणात्प्रज्ञप्त्यादयो गृह्यन्ते / एताश्च विद्याः पाषण्डिका अविदितपरमार्था गृहस्था वा स्वयूथ्या वा द्रव्यलिङ्गधारिणोऽन्नपानाद्यर्थं प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणां- उच्चावचानां शब्दादीनां कामभोगानां कृते प्रयुञ्जन्ति / सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह- तिरिच्छ मित्यादि, तिरश्चीनांअननुकूलां सदनुष्ठानप्रतिघातिकां ते अनार्या विप्रतिपन्ना विद्यां सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्यास्तथापि मिथ्यात्वोपहतबुद्धयोऽनार्यकर्मकारिकारित्वादनार्या एव द्रष्टव्याः, ते च स्वायुषः क्षये कालमासे कालं कृत्वा यदि कथञ्चिद्देवलोकगामिनो // 585 // Page #120 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 586 // श्रुतस्कन्धः२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 31 (666) अधर्मपक्षसेवनम् भवन्ति ततोऽन्यतरेषु आसुरीयकेषु किल्बिषिकादिषु स्थानेषूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः- च्युता यदि वा मनुष्येषूत्पद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकत्वेनाव्यक्तभाषिणस्तमस्त्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषूत्पद्यन्ते ॥३०॥६६५॥साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते से एगइओ आयहेउं वाणायहेउवा सयणहेउवा अगारहेउं वा परिवारहेडंवा नायगंवा सहवासियं वाणिस्साए अदुवा अणुगामिए 1 अदुवा उवचरए 2 अदुवा पडिपहिए 3 अदुवा संधिछेदए 4 अदुवा गंठिछेदए 5 अदुवा उरब्भिए 6 अदुवा सोवरिए 7 अदुवा वागुरिए 8 अदुवा साउणिए 9 अदुवा मच्छिए 10 अदुवा गोघायए 11 अदुवा गोवालए 12 अदुवा सोवणिए 13 अदुवा सोवणियंतिए 14 // एगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ॥से एगइओ उवचरयभावं पडिसंधाय तमेव उवचरियं हंता छेत्ता भेत्ता लुंपइत्ता विलुपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ॥से एगइओ पाडिपहियभावं पडिसंधाय तमेव पाडिपहे ठिच्चा हंता छेत्ता भेत्ता लुंपइत्ता विलुंपइत्ता उद्दवइत्ता आहारं आहारेति, इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ॥ से एगइओ संधिछेदगभावं पडिसंधाय तमेव संधिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ // से एगइओ गंठिछेदगभावं पडिसंधाय तमेव गंठिं छेत्ता भेत्ता जाव इति से महया पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ // से एगइओ उरब्भियभावं पडिसंधाय उरब्भं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ / एसो अभिलावो सव्वत्थ // से एगइओ सोयरियभावं पडिसंधाय महिसं वा अण्णतरं वा तसं पाणं जाव उवक्खाइत्ता भवइ॥ से एगइओ सउणियभावं पडिसंधाय सउणिं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ॥से // 586 // Page #121 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 587 // एगइओ सउणियभावं पडिसंधाय सउणि वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ / / से एगइओ मच्छियभावं श्रुतस्कन्धः पडिसंधाय मच्छं वा अण्णतरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ / से एगइओ गोघायभावं पडिसंधाय तमेव गोणं वा द्वितीयमध्ययनं क्रियास्थानम्, अण्णयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ ॥से एगइओ गोवालभावं पडिसंधाय तमेव गोवालं वा परिजविय परिजविय सूत्रम् 31 हंता जाव उवक्खाइत्ता भवइ॥से एगइओसोवणियभावं पडिसंधाय तमेव सुणगंवा अन्नयरंवा तसं पाणं हंता जाव उवक्खाइत्ता (666) अधर्मपक्षभवइ ॥से एगइओसोवणियंतियभावं पडिसंधाय तमेव मणुस्संवा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महया सेवनम् पावेहिं कम्मेहिं अत्ताणं उवक्खाइत्ता भवइ ।सूत्रम् 31 // // 666 // ) स एकः कदाचिन्निस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवर्ती आत्मनिमित्तं वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा- ज्ञातयः- स्वजनास्तन्निमित्तं / तथाऽगारनिमित्तं- गृहसंस्करणार्थ सामान्येन वा कुटुम्बार्थं परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव। ज्ञातक:- परिचितस्तमुद्दिश्य तथा सहवासिकं वा- प्रातिवेश्मिकं निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति सम्बन्धः / तानि च दर्शयितुमाह- अदुवे- त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, सचाका-8 र्याध्यवसायेन विवक्षितस्थानकालाद्यपेक्षया विरूपकर्तव्यचिकीर्षुस्तं गच्छन्तमनुगच्छति, अथवा तस्यापकर्तव्यस्यापकारावसरा पेक्ष्युपचरको भवति, अथवा तस्य प्रातिपथिको भवति- प्रतिपथं- संमुखीनमागच्छति, अथवाऽऽत्मस्वजनार्थ / सन्धिच्छेदको भवति-चौर्य प्रतिपद्यते, अथवोरभैः- मेषैश्चरत्यौरभ्रिक: अथवा सौकरिको भवति, अथवा शकुनिभिः- पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया- मृगादिबन्धनरज्वा चरति वागुरिकः, अथवा मत्स्यैश्चरति मात्स्यिकः, अथवा गोपालभावं // 587 // Page #122 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 31 (666) अधर्मपक्षसेवनम् // 588 // प्रतिपद्यते, अथवा गोघातकः स्याद्, अथवा श्वभिश्चरति शौवनिकः शुनां परिपालको भवतीत्यर्थः, अथवा सोवणियं तिये ति श्वभिः पापर्द्धिं कुर्वन्मृगादीनामन्तं करोतीत्यर्थः॥ तदेवमेतानि चतुर्दशाप्युद्दिश्य प्रत्येकमादितः प्रभृति विवृणोति- तत्रैकः कश्चिदात्माद्यर्थं अपरस्य गन्तुामान्तरं किश्चिद्रव्यजातमवगम्य तदादित्सुस्तस्यैवानुगामुकभावंप्रतिसंधाय सहगन्तृभावेनानुकूल्यं प्रतिपद्य विवक्षितवञ्चनावसरकालाद्यपेक्षी तमेव गच्छन्तमनुव्रजति, तमेव चाभ्युत्थानविनयादिभिरत्यन्तोपचारैरुपचर्यानुव्रज्य च विवक्षितमवसरं लब्ध्वा तस्यासौ हन्ता दण्डादिभिः भवति तथा छेत्ता खगादिना हस्तपादादेः तथा भेत्ता वज्रमुष्ट्यादिना तथा लुम्पयिता केशाकर्षणादिकदर्थनतः तथा विलुम्पयिता कशाप्रहारादिभिरत्यन्तदुःखोत्पादनेन तथा अपद्रावयिता जीविताव्यपरोपणतो भवतीत्येवमादिकं कृत्वाऽऽहारमाहारयत्यसौ, एतदुक्तं भवति- गलकर्तकः कश्चिदन्यस्य धनवतोऽनुगामुकभावं प्रतिपद्यतं बहुविधैरुपायैर्विश्रम्भे पातयित्वा भोगार्थी मोहान्धःसाम्प्रतेक्षितया तस्य रिक्थवतोऽपकृत्याहारादिकां भोगक्रियां विधत्ते / इत्येवमसौ महद्भिः क्रूरैः कर्मभिः- अनुष्ठानैर्महापातकभूतैर्वा तीव्रानुभावैर्दीर्घस्थितिकैरात्मानमुपख्यापयिता भवति, तथाहि- अयमसौ महापापकारीत्येवमात्मानं लोके ख्यापयति, अष्टप्रकारैर्वा कर्मभिरात्मानं तथा बन्धयति यथा लोके तद्विपाकापादितनावस्थाविशेषेण सता नारकतिर्यड्नरामररूपतयाऽऽख्यात इति ॥तदेवमेकः कश्चिदकर्तव्याभिसन्धिना परस्य स्वापतेयवतस्तद्वञ्चनार्थमुपचरकभावं प्रतिसंधाय प्रतिज्ञाय पश्चात्तं नानाविधैर्विनयोपायैरुपचरत्ति, उपचर्य च विश्रम्भे पातयित्वा तव्यार्थी तस्य हन्ता छेत्ता भत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं महद्भिः बृहद्भिः पापैः कर्मभिः उपाख्यापयिता भवतीति ॥अथैकः कश्चित्प्रतिपथेन- अभिमुखेन चरतीति प्रातिपथिकस्तद्भावं प्रतिपद्यापरस्यार्थवतस्तदेव प्रातिपथिकत्वं कुर्वन् ७'सोवणिय'ति (मु०)। ॐ दण्डादिभिः तथा (मु०)। // 588 // Page #123 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 31 (666) अधर्मपक्षसेवनम् श्रीसूत्रकृताङ्गं प्रतिपथे स्थित्वा तस्यार्थवतो विश्रम्भतो हन्ता छेत्ता यावदपद्रावयिता भवतीत्येवमसावात्मानं पापैः कर्मभिः ख्यापयतीति // अथैकः नियुक्ति कश्चिद्विरूपकर्मणा जीवितार्थी संधिच्छेदकभाव खत्रखननत्वं प्रतिपद्यानेनोपायेनात्मानमहं वर्तयिष्यामीत्येवं प्रतिज्ञां कृत्वा श्रीशीला वृत्तियुतम् तमेव प्रतिपद्यते, ततोऽसौ सन्धिं छिन्दन्-खत्रं खनन् प्राणिनां (हन्ता) छेत्ता भत्ता विलुम्पयिता भवतीति, एतच्च कृत्वाऽऽहार माहारयतीति, एतच्चोपलक्षणमन्यांश्च कामभोगान् स्वतो भुङ्क्तेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः / / / 589 // कर्मभिरात्मानमुपख्यापयति // अथैकः कश्चिदसदनुष्ठायी घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् // अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा- उरणकास्तैश्चरति यः स औरभ्रिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्योरभ्रं वाऽन्यं वा त्रसं प्राणिनं स्वमांसपुष्ट्यर्थं व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेष पूर्ववत् // अत्रान्तरे सौकरिकपदम्, तच्च स्वबुद्ध्या व्याख्येयम्, सौकरिकाः- श्वपचाश्चाण्डालाः खट्टिका इत्यर्थः।। अथैकः कश्चित् क्षुद्रसत्त्वो वागुरिकभावं लुब्धकत्वं प्रतिसंधाय प्रतिपद्य वागुरया मृगं हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्त्यर्थं स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेत्ता भेत्ता भवति, शेषं पूर्ववत् ॥अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रतिसंधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् // अथैकः कश्चिदधमाधमो मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात्, शेषं सुगमम्॥ अथैकः कश्चिद्रोपालकभावं प्रतिपद्य कस्याश्चिद्गोः कुपितः सन् तां गां परिविच्य पृथक् कृत्वा तस्या हन्ता छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् // अथैकः कश्चित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं 0 कर्तयि० (मु०)। // 589 // Page #124 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 590 // प्राणिनं व्यापादयेत्, तस्य च हननादिकाः क्रियाः कुर्यादिति // अथैकः कश्चिज्जघन्यकर्मकारी शौवनिकभावं प्रतिपद्य सारमेय- श्रुतस्कन्धः२ पापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा परं मृगसूकरादिकं त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति // क्रियास्थानम्, अथैकः कश्चिदनार्यो निर्विवेकः सोवणियंतियभावं ति श्वभिश्चरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोऽन्ते वा चरत्यान्तिकः सूत्रम् 32 पर्यन्तवासीत्यर्थः, शौवनिकश्चासावान्तिकश्च शौवनिकान्तिकः- क्रूरसारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा अधर्मसेवनम् श्वभिश्चरतीति, तदसौ तद्भावं प्रतिसंधाय-दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिकं / त्रसं प्राणिनं हन्ता भवन्ति, अयं च ताच्छीलिकस्तृन् लुट्प्रत्ययो वा द्रष्टव्यः, तृचि तु साध्याहारं प्राग्वव्याख्येयम्, तद्यथापुरुषं व्यापादयेत् तस्य च हन्ता छेत्ता इत्यादि, तृन्लुट्प्रत्ययौ प्रागपि योजनीयाविति / तदेवमसौ महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति॥३१॥६६६ ॥उक्ताऽसदाजीवनोपायभूता वृत्तिः, इदानीं क्वचित्कुतश्चिन्निमित्तादभ्युपगमं दर्शयति से एगइओ परिसामज्झाओ उठ्ठित्ता अहमेयं हणामित्तिक? तित्तिरं वा वहां वा लावगंवा कवोयगंवा कविंजलं वा अन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भवइ॥ से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं सस्साइंझामेइ अन्नेणवि अगणिकाएणं सस्साइंझामावेइ अगणिकाएणं सस्साइंझामंतंपि अन्नं समणुजाणइ इति से महया पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ॥से एगइओ केणइ आयाणेणं विरुद्धे समाणे अदुवाखलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेति अन्नेणवि कप्पावेति कप्पंतपि अन्नं समणुजाणइ इति से महया जाव भवइ ।।से एगइओ केणइ आयाणेणं // 590 Page #125 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 591 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 32 (667) अधर्मसेवनम् विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा उट्टसालाओ वा गोणसालाओ वा घोडगसालाओ वा गद्दभसालाओ वा कंटकबोंदियाए पडिपेहित्ता सयमेव अगणिकाएणं झामेइ अन्नेणवि झामावेइ झामतंपि अन्नंसमणुजाणइ इति से महया जाव भवइ ॥से एगइओ केणइ आयाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं गाहावतीण वा गाहावइपुत्ताण वा कुंडलं वामणिं वा मोत्तियंवा सयमेव अवहरइ अन्नेणवि अवहरावइ अवहरंतंपि अन्नंसमणुजाणइ इति से महया जाव भवइ ॥से एगइओ केणइवि आदाणेणं विरुद्ध समाणे अदुवा खलदाणेणं अदुवा सुराथालएणं समणाण वा माहणाण वा छत्तगं वा दंडगं वा भंडगं वा मत्तगं वा लट्ठि वा भिसिगं वा चेलगं वा चिलिमिलिगं वा चम्मयं वा छेयणगं वा चम्मकोसियं वा सयमेव अवहरति जाव समणुजाणइ इति से महया जाव उवक्खाइत्ता भवइ ॥से एगइओणो वितिगिंछइ तं०गाहावतीण वा गाहावइपुत्ताण वा सयमेव अगणिकाएणं ओसहीओ झामेइ जाव अन्नपि झामतं समणुजाणइ इति से महया जाव उवक्खाइत्ता भवति ॥से एगइओ णो वितिगिंछइ, तं०- गाहावतीण वा गाहावइपुत्ताण वा उट्टाण वा गोणाण वा घोडगाण वा गद्दभाण वा सयमेव घूराओ कप्पेड़ अन्नेणवि कप्पावेति अन्नंपि कप्पंतं समणुजाणइ // से एगइओ णो वितिगिंछइ तं०- गाहावतीण वा गाहावइपुत्ताण वा उट्टसालाओ वा जाव गद्दभसालाओवा कंटकबोंदियाहिं पडिपेहित्ता सयमेव अगणिकाएणं झामेइ जाव समणुजाणइ ॥से एगइओणो वितिगिंछइ, तं०- गाहावतीण वा गाहावइपुत्ताण वा जाव मोत्तियं वा सयमेव अवहरइ जाव समणुजाणइ॥ से एगइओ णो वितिगिंछइ तं०- समणाण वा माहणाण वा छत्तगंवा दंडगं वा जाव चम्मच्छेदणगं वा सयमेव अवहरइ जावसमणुजाणइ इति से महया जाव उवक्खाइत्ता भवइ ।।से एगइओसमणंवा माहणंवा दिस्सा णाणाविहेहिं पावकम्मेहिं अत्ताणं उवक्खाइत्ता भवइ, अदुवा णं अच्छराए आफालित्ता भवइ, अदुवा णं फरुसं वदित्ता भवइ, कालेणवि से अणुपविट्ठस्स // 591 // Page #126 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 592 / / श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 32 (667) अधर्मसेवनम् असणं वा पाणं वा जावणो दवावेत्ता भवइ, जे इमे भवन्ति वोनमंता भारवंता अलसगा वसलगा किवणगासमणगा पत्नयंति ते इणमेव जीवितं धिज्जीवितं संपडिव्हेंति, नाइते परलोगस्स अट्ठाए किंचिवि सिलीसंति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिटुंति ते परितप्पंति ते दुक्खणजूरणसोयणतिप्पणपिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणं ते महया आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाईमाणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तंजहा- अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणंलेणकाले सयणं सयणकाले सपुव्वावरंचणंण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा ण्हाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तगमल्लदामकलावे अहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे सव्वराइएणं जोइणा झियायमाणेणं महयाहयनमृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति, भणह देवाणुप्पिया! किं करेमो? किं आहरेमो? किं उवणेमो? किं आचिट्ठामो! किं भे हियं इच्छियं? किं भे आसगस्स सयइ?, तमेव पासित्ता अणारिया एवं वयंति- देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिजे खलु अयं पुरिसे, अन्नेवि यणं उवजीवंति, तमेव पासित्ता आरिया वयंति- अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ॥इच्चेयस्स ठाणस्स उट्ठिया वेगे अभिगिज्झंति अणुट्ठिया वेगे अभिगिज्झंति अभिझंझाउरा अभिगिझंति, एस ठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स 8 // 592 // Page #127 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 593 // सूत्रम 32 विभंगे एवमाहिए। सूत्रम् 32 // 667 // श्रुतस्कन्धः२ अयंचात्र पूर्वस्माद्विशेष:- पूर्वत्र वृत्तिःप्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात्, इह तु कुतश्चिन्निमित्तात्साक्षाजनमध्ये द्वितीयमध्ययन क्रियास्थानम्, प्राणिव्यापादनप्रतिज्ञां विधायोद्यच्छत इति दर्शयति / अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थायैवंभूतां प्रतिज्ञां विदध्यात्- यथाऽहं एनं वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा पश्चात्तित्तिरादिकं हन्ता (667) अधर्मसेवनम् भेत्ता छेत्तेति ताच्छीलिकस्तृन् लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति // इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रतमपराधक्रुद्धान् दर्शयितुमाह-से एगइओ इत्यादि, अथैकः कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानंशब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात्, शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वा वाचा विरुध्येत, रूपादानेन / तुबीभत्सं कश्चन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत्, गन्धरसादिकं त्वादानंसूत्रेणैव दर्शयितुमाह- अथवा खलस्य-कुथितादिविशिष्टस्य दानं खलस्के वाऽल्पधान्यादेर्दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं- कोशकादि तेन विवक्षितलाभाभावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह-स्वयमेवाग्निकायेन- अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि ध्मापयेद् दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति / / साम्प्रतमन्येन प्रकारेण पापोपादानमाह- अथैकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्सम्बन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना धूरीया(रा)ओ त्ति जहंका खलका वा कल्पयति छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजानीते, (r) कुप्येत (मु०)। (c) खलस्य वा (मु०)। 0 जवाः खलका (मु०)। // 593 // Page #128 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 594 // इत्येवमसावात्मानं पापेन कर्मणोपाख्यापयिता भवति // किञ्च- अथैकः कश्चित्केनचिन्निमित्तेन गृहपत्यादेः कुपितस्तत्सम्बन्धिना श्रुतस्कन्धः२ मुष्ट्रादीनां शाला- गृहाणि कंटकबोंदियाए त्ति कण्टकशाखाभिः प्रतिविधाय पिहित्वा स्थगित्वा स्वयमेवाग्निना दहेत् / शेषं / द्वितीयमध्ययनं क्रियास्थानम्, पूर्ववत् // अपिच- अथैकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः सम्बन्धि कुण्डलादिकं द्रव्यजातं स्वयमेवापहरेदवशिष्टं सूत्रम् 32 पूर्ववत् ॥साम्प्रतं पाखण्डिकोपरिकोपेन यत्कुर्यात्तद्दर्शयितुमाह- अथैकः कश्चित्स्वदर्शनानुरागेण वा वादपराजितो वाऽन्येन (667) अधर्मसेवनम् वा केनचिन्निमित्तेन कुपितः सन्नेतत्कुर्यादित्याह- तद्यथा-श्राम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां केनचिदादानेन कुपितः सन्दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारयेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्ववत् ॥एवं तावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते- अथैकः कश्चित् दृढमूढतया नौ विगिच्छइ त्ति न विमर्षति न मीमांसते, यथाऽनेन कृतेन ममामुत्रानिष्टफलं स्यात् तथा मदीयमिदमनुष्ठानं पापानुबन्धीत्येवं न पर्यालोचयति, तद्भावापन्नश्च यत्किञ्चनकारितया / इहपरलोकविरोधिनी: क्रियाः कुर्यात्, एतदेवोद्देशतो दर्शयति- तद्यथा- गृहपत्यादेनिनिमित्तमेव-तत्कोपमन्तरेणैव स्वयमे-13 वात्मनाऽग्निकायेन- अग्निनौषधी:- शालिव्रीह्यादिकाः ध्मापयेत्-दहेत् तथाऽन्यन दाहयेद्दहन्तं च समनुजानीयादित्यादि ॥तथेहामुत्र। च दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसम्बन्धिनां क्रमेलकादीनां जवादीनवयवांश्छिन्द्यात् / / तथा शालां दहेत् // तथा गृहपत्यादेः सम्बन्धिः कुण्डलमणिमौक्तिकादिकमपहरेत् // तथा श्रमणब्राह्मणादीनांदण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्य येऽभिहितास्त एव तदभावेनाभिधातव्या इति ॥साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयो // 594 // ऽभिधीयन्ते- अथैकः कश्चिदभिगृहीतमिथ्याष्टिरभद्रकः साधुप्रत्यनीकतया श्रमणादीनां निर्गच्छतां प्रविशतां वा स्वतश्च 0 वितिगिंछइ (मु०)। Page #129 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृया नियुक्तिश्रीशीला वृत्तियुतम्। श्रुतस्कर२ निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति, एतदेव दर्शयति-'अथवे' श्रुतस्कन्ध:२ त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, क्वचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टि द्वितीयमध्ययनं क्रियास्थानम्, पथादपसारयन् साधुमुद्दिश्यावज्ञया अप्सरायाः चप्पुटिकायाः आस्फालयिता भवत्यथवा तत्तिरस्कारमापादयन् परुषं वचो. सूत्रम् 32 ब्रूयात्, तद्यथा- ओदनमुण्ड! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटिं विदध्यादसत्यं वा ब्रूयात्, तथा (667) अधर्मसेवनम् भिक्षाकालेनापि से तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु- पश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादे! दापयिता भवति, अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया,एतच्च ब्रूते- ये इमे पाषण्डिका भवन्ति त एवंभूता भवन्तीत्याह- वोण्णन्ति / तृणकाष्ठहारादिकमधमकर्म त विद्यते येषां ते तद्वन्तः, तथा भारेण-कुटुम्बभारेण पोट्टलिकादिभारेण वाऽऽक्रान्ताः- पराभग्नाः सुखलिप्सवोऽलसाः- क्रमागतं कुटुम्बं पालयितुमसमर्थास्ते पाषण्डव्रतमाश्रयन्ति, तथा चोक्तं- गृहाश्रमपरो धर्मो, न भूतो न भविष्यति। पालयन्ति नरा धन्याः, क्लीबा: पाषण्डमाश्रिताः॥१॥इत्यादि, तथा वसलग त्ति वृषला-अधमाः शूद्रजातयस्त्रिवर्ग-8 प्रतिचारकाः, तथा कृपणाः क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति- प्रव्रज्यां गृह्णन्तीति // साम्प्रतमेषामगारिणामत्यन्तविपर्यस्तमतीनामसद्वृत्तमाविर्भावयन्नाह- ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव जीवितं परापवादोद्धट्टनजीवितं धिग्जीवितं कुत्सितंजीवितंसाधुजुगुप्सापरायणं संप्रति बृंहन्ति, एतदेवासद्वृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्यार्थस्य साधनं- अनुष्ठानं किञ्चिदपि स्वल्पमपि // 595 // श्लिष्यन्ति समाश्रयन्ति, केवलं ते परान् साधून वागादिभिरनुष्ठानैर्दुःखयन्ति- पीडामुत्पादयन्ति आत्मनः परेषां च, तथा 0 गारिकाणा० (मु०)। Page #130 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ द्वितीयमध्ययन श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 क्रियास्थानम् सूत्रम३२ (667) अधर्मसेवनम् तेऽज्ञानान्धास्तथा तत्कुर्वन्ति येनाधिकांशोचन्ते, परानपि शोचयन्ति-दुर्भाषितादिभिः शोकं चोत्पादयन्ति, तथा ते परान् जूरयन्ति गर्हन्ति, तथा तिप्यन्ति-सुखाच्च्यावयन्त्यात्मानं परांश्च, तथा ते वराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीड्यन्ते / परांश्च पीडयन्ति, तथा ते पापेन कर्मणा परितप्यन्ते अन्तर्दह्यन्ते परांश्च परितापयन्ति / तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति / एवंभूताश्च सन्तस्ते महताऽऽरम्भेण- प्राणिव्यापादनरूपेण तथा महता समारम्भेण-प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां विरूपरूपैश्च नानाप्रकारैः सावधानुष्ठानैः पापकर्मकृत्यैः उदारान् अत्यन्तोद्भटान् समग्रसामग्रीकान् मधुमद्यमांसाधुपेतान् मानुष्यकान् मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोक्तारो भवन्ति / एतदेव दर्शयितुमाह- तंजहे त्यादि, तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि / सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण-पूर्वाह्नकर्तव्येनापरेण च- अपराह्नकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं तथा परं च यत् क्रियते विलेपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम्, इदमुक्तं भवति- यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह- तद्यथा- विभूत्या स्नातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि-अवतारणकादीनि मङ्गलानिच-सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थकादर्शकस्यदर्शनादीनि तथा दुःस्वप्नादिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितचासौ मालाप्रधानो मुकुटश्च 2 स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो दृढावयवकायो युवे-0 त्यर्थः, तथा वग्घारियं ति प्रलम्बितं श्रोणीसूत्रं-कटिसूत्रं मल्लदामकलापश्च येन सतथा, तदेवमसौ शिरसि स्नातःस्नानादिविलेपना (r) दर्शकस्पर्शनादीनि (मु०)। 0 नानाविधविले० (मु०)। // 596 // Page #131 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग वलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्तभूषणभूषितः सन्महत्यां- उच्चायां महालियाए त्ति विस्तीर्णायां कूटागारशालायां तथा ] श्रुतस्कन्ध:२ नियुक्तिमहतिमहालये विस्तीर्णे सिंहासने भद्रासने समुपविष्टः स्त्रीगुल्मेन युवतिजनेन सार्द्धमपरपरिवारेण संपरिवृतो वेष्टितः, तथा द्वितीयमध्ययनं श्रीशीला क्रियास्थानम्, वृत्तियुतम् महता बृहत्तरेण प्रहतनाट्यगीतवादित्रतन्त्र्यादिरवेणोदारान्मानुष्यकान् भोगभोगान्भुञ्जानो विहरति प्रविचरति विजृम्भतीत्यर्थः॥ सूत्रम् 32 श्रुतस्कन्ध:२ तस्य च क्वचित्प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता समुपतिष्ठन्ते, ते च किं (667) अधर्मसेवनम् कुर्वाणाः?, एतद्वक्ष्यमाणमूचुः, तद्यथा-भण-आज्ञापय स्वामिन्! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगमम्, यावद्धदयेप्सितमिति, तथा किं च ते युष्माकं आस्यकस्य मुखस्य स्वदते स्वादु प्रतिभाति?, यदिवा यदेवास्यभवदीयास्यस्य स्रवति-निर्गच्छति तदेव वयं कुर्म इति / तथा तमेवे त्यादि, तमेव राजानं तथा क्रीडमानं दृष्टा अन्येऽनार्या एवं वदन्ति, तद्यथा- देवः खल्वयं पुरुषः, तथा देवस्नातको देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा / आर्याः विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा- अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते-रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं-कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतं धूतं- अष्टप्रकारं कर्म यस्य सोऽतिधूतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इदमुक्तं भवति- यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति- दाक्षिणात्येषु नरकतिर्यग्मनुष्यामरेषु उत्पद्यते, ताहाभूतश्चायमतो दक्षिणगामुक इत्युक्तम्, इदमेवाह-नेरइए इत्यादि, नरकेषु भवो नारकः, कृष्णः पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुद्वृत्तो दुर्लभबोधिकश्चायं बाहुल्येन भविष्यति, इदमुक्तं भवतिदिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः // 597 Page #132 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 598 // परलोकनिस्पृहमतेः साधुप्रद्वेषिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम्,अन्यदपि यदशस्तं तिर्यग्गत्यादिकम श्रुतस्कन्धः२ बोधिलाभादिकं च तद्योजनीयमस्येति / एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोकभीरोः साधुप्रशंसावतः द्वितीयमध्ययनं क्रियास्थानम्, सदनुष्ठानरतस्यादक्षिणगामुकत्वंसुदेवत्वंशुक्लपाक्षिकत्वंतथा सुमानुषत्वायातस्य सुलभबोधित्वमित्येवमादिकंसद्धर्मानुष्ठा सूत्रम् 32 यिनः सर्वं भवतीति // साम्प्रतमुपसंजिघृक्षुराह- इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य सांसारिकस्य (667) अधर्मसेवनम् परित्यागबुद्ध्या एके केचन विपर्यस्तमतयः पाण्डिकोत्थानेनोत्थिताः परमार्थमजानाना अभिगिज्झंति त्ति आभिमुख्येन लुभ्यन्ते लोभवशगा भवन्तीत्यर्थः / तथा एके केचन साम्प्रतक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः अभिझंझ त्ति झञ्झा-तृष्णा तदातुराः सन्तोऽर्थेष्वत्यर्थ लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरत्वादनार्य महापुरुषानुचीर्णं न भवति, तथा न विद्यते केवलमस्मिन्नित्यकेवलं-अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णत्वादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकंन नैयायिकमनैयायिक-असन्यायवृत्तिकमित्यर्थः, तथा रगेलगे संवरणे शोभनं लगनं-संवरणं इन्द्रियसंयमरूपं सल्लगस्तद्भावः सल्लगत्वं न विद्यते सल्लगत्वमस्मिन्नित्यसल्लगत्वं इन्द्रियासंवरणरूपमित्यर्थः, यदिवा शल्यवच्छल्यंमायानुष्ठानमकार्यं तद्गायति-कथयतीति, तच्छल्यगं यत्परिज्ञानं तन्नात्रेत्यशल्यगत्वमिति, तथा न विद्यते सिद्धेः- मोक्षस्य। विशिष्टस्थानोपलक्षितस्य मार्गो यस्मिंस्तदसिद्धिमार्गम्, तथा न विद्यते मुक्तेः-अशेषकर्मप्रच्युतिलक्षणाया मार्गः-सम्यग्दर्शनज्ञानचारित्रात्मको यस्मिंस्तदमुक्तिमार्गम्, तथा न विद्यते परिनिर्वृतेः- परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः- पन्था / यस्मिन् स्थाने तदपरिनिर्वाणमार्गम्, तथा न विद्यते सर्वदुःखानां-शारीरमानसानांप्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्गम्, कुत एवंभूतं तत्स्थानमित्याशङ्कयाह- एगंते त्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं-मिथ्यात्वोपहतबुद्धीनां // 598 // 18888888 Page #133 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 599 // यतस्तद्भवत्यत एवासाधु असद्वृत्तत्वात्, न ह्ययं सत्पुरुषसेवितः पन्था येन विषयातःप्रवर्तन्त इति। तदयं प्रथमस्य स्थानस्याधर्म- श्रुतस्कन्धः 2 पाक्षिकस्य पापोपादानभूतस्य विभङ्गो-विभागो विशेषः स्वरूपमितियावत् // 32 // 667 ॥साम्प्रतं द्वितीयं धर्मोपादानभूतं द्वितीयमध्ययनं क्रियास्थानम्, पक्षमाश्रित्याह सूत्रम् 33 ___अहावरे दोच्चस्स ट्ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ, इह खलु पाईणं वा पडीणं वा उदीणं वा दाहिणं वा संतेगइया (668) श्रमणानां मणुस्सा भवंति, तंजहा-आयरिया वेगे अणारिया वेगे उच्चागोया वेगेणीयागोया वेगे कायमंता वेगे हस्समंता वेगे सुवन्ना वेगे दुवन्ना धर्मस्थानम् वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं खेत्तवत्थूणि परिग्गहियाई भवंति, एसो आलावगो जहा पोंडरीए तहा णेतव्वो, तेणेव अभिलावेण जाव सव्वोवसंता सव्वत्ताए परिनिव्वुडेत्तिबेमि // एस ठाणे आरिए केवले जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहु, दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए॥सूत्रम् 33 // ( // 668 // ) अथेत्यधर्मपाक्षिकस्थानादनन्तरमयमपरो द्वितीयस्य स्थानस्य धर्मपाक्षिकस्य पुण्योपादानभूतस्य विभङ्गो विभागः स्वरूपं समाधीयते- सम्यगाख्यायते, तद्यथा- प्राचीनं प्रतीचीनमुदीचीनं दक्षिणं वा दिग्विभागमाश्रित्य सन्ति विद्यन्ते एके केचन कल्याणपरम्पराभाजः पुरुषा मनुष्याः, तेच वक्ष्यमाणस्वभावा भवन्ति, तद्यथे त्ययमुपप्रदर्शनार्थः, आर्या एके केचनार्यदेशो-8 त्पन्नाः, तथाऽनार्याः शकयवनशबरबर्बरादय इत्याद्येवं यथा पौण्डरीकाध्ययने तथेहापि सर्वं निरवयवं भणितव्यं यावत्ते एवं पूर्वोक्तेन प्रकारेण सर्वेभ्यः पापस्थानेभ्य उपशान्ताः, तथा अत एव सर्वात्मतया परिनिर्वृता इत्यहमेवं ब्रवीमि // तदेवमेतत्स्थानं कैवलिक प्रतिपूर्णं नैयायिकमित्यादि प्राग्वद्विपर्ययेण नेयं यावद्द्वितीयस्य स्थानस्य धार्मिकस्यैषः विभङ्गो विभागः स्वरूपमा 0 विषयान्धाः (मु०)। (r) केवलिकं (मु०)। // 599 // Page #134 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 600 / सूत्रम् 34 ख्यातमिति // 33 // ६६८॥साम्प्रतं धर्माधर्मयुक्तं तृतीय स्थानमाश्रित्याह श्रुतस्कन्धः२ द्वितीयमध्ययन अहावरे तच्चस्स ट्ठाणस्स मिस्सगस्स विभंगे एवमाहिज्जइ, जे इमे भवंति आरण्णिया आवसहिया गामणियंतिया कण्हुईरहस्सिता क्रियास्थानम्, जाव ते तओ विप्पमुच्चमाणा भुजो एलमूयत्ताए तमूत्ताए पच्चायंति, एस ठाणे अणारिए अकेलवे जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू, एस खलु तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवमाहिए।सूत्रम् 34 // ( // 669 // ) (669) __ अथापरस्तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गो विभागः स्वरूपमाख्यायते। अत्र चाधर्मपक्षण युक्तो धर्मपक्षो मिश्र मिश्रस्थानम् इत्युच्यते, तत्राधर्मस्येह भूयिष्ठत्वादधर्मपक्ष एवायं द्रष्टव्यः, एतदुक्तं भवति- यद्यपि मिथ्यादृष्टयः काश्चित्तथाप्रकारांक प्राणातिपातादिनिवृत्तिं विदधति तथाप्याशयाशुद्धत्वादभिनवेपित्तोदये सति शर्करामिश्रक्षीरपानवदूषरप्रदेशवृष्टिवद्विवक्षिता साधकत्वान्निरर्थकतामापद्यते, ततो मिथ्यात्वानुभावात् मिश्रपक्षोऽप्यधर्म एवावगन्तव्य इति / एतदेव दर्शयितुमाह-जे इमे भवंती त्यादि, ये इमेऽनन्तरमुच्यमाना अरण्ये चरन्तीत्यारण्यिकाः- कन्दमूलफलाशिनस्तापसादयो ये चावसथिकाः-आवसथो- गृहं तेन चरन्तीत्यावसथिकाः- गृहिणः, ते च कुतश्चित् पापस्थानानिवृत्ता अपि प्रबलमिथ्यात्वोपहतबुद्धयः, ते / यद्यप्युपवासादिना महता कायक्लेशेन देवगतयः केचन भवन्ति तथापि ते आसुरीयेषु स्थानेषु किल्बिषिकेषूत्पद्यन्त इत्यादि। सर्वं पूर्वोक्तं भणनीयं यावत्ततश्च्युता मनुष्यभवं प्रत्यायाता एलमूकत्वेन तमोऽन्धतया जायन्ते / तदेवमेतत्स्थानमनार्यमकेवलंअसंपूर्णमनैयायिकमित्यादि यावदेकान्तमिथ्याभूतं सर्वथैतदसाध्विति, तृतीयस्थानस्य मिश्रकस्यायं विभङ्गो विभागः स्वरूपमाख्यातमिति // 34 // 669 // उक्तान्यधर्मधर्ममिश्रस्थानानि, साम्प्रतं तदाश्रिताः स्थानिनोऽभिधीयन्ते- यदिवा प्राक्तनमेवान्येन // 600 // प्रकारेण विशेषिततरमुच्यते-तत्राद्यमधार्मिकस्थानमाश्रित्याह ®नकमा० (मु०)। Page #135 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / 601 // श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 35 (670) आरम्भादिमन्तो नरकगामिनः अहावरे पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिज्जइ- इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति-गिहत्था महिच्छा महारंभा महापरिग्गहा अधम्मिया अधम्माणुया(ण्णा)अधम्मिट्ठा अधम्मक्खाई अधम्मपायजीविणो अधम्मप(वि)लोई अधम्मपलज्जणा अधम्मसीलसमुदायारा अधम्मेणं चेव वित्तिं कप्पेमाणा विहरंति // हण छिंद भिंद विगत्तगा लोहियपाणी चंडा रुद्दा खुद्दा साहस्सिया उक्कुंचणवंचणमायाणियडिकूडकवडसाइसंपओगबहुला दुस्सीला दुव्वया दुप्पडियाणंदा असाहू सव्वाओ पाणाइवायाओ अप्पडिविरया जावज्जीवाए जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावजीवाए सव्वाओ कोहाओ जाव मिच्छादसणसल्लाओ अप्पडिविरया, सव्वाओण्हाणुम्मद्दणवण्णगगंधविलेवणसद्दफरिसरसरूवगंधमल्लालंकाराओ अप्पडिविरया जावज्जीवाए सव्वाओसगडरहजाणजुग्गगिल्लिथिल्लिसियासंदमाणियासयणासणजाणवाहणभोगभोयणपवित्थरविहीओ अप्पडिविरया जावजीवाए सव्वाओ कयविक्कयमासद्धमासरूवगसंववहाराओ अप्पडिविरया जावजीवाए सव्वाओ हिरण्णसुवण्णधण्णमणिमोत्तियसंखसिलप्पवालाओ अप्पडिविरया जावज्जीवाए सव्वाओ कूडतुलकूडमाणाओ अप्पडिविरया जावजीवाए सव्वाओ आरंभसमारंभाओ अप्पडिविरया जावज्जीवाए सव्वाओकरणकारावणाओ अप्पडिविरया जावजीवाए सव्वाओ पयणपयावणाओ अप्पडिविरया जावज्जीवाए सव्वाओ कुट्टणपिट्टणतज्जणताडणवहबंधपरिकिलेसाओ अप्पडिविरया जावज्जीवाए, जे आवण्णे तहप्पगारा सावज्जा अबोहिया कम्मंता परपाणपरियावणकरा जे अणारिएहिं कर्जति ततो अप्पडिविरया जावज्जीवाए, से जहाणामए केइ पुरिसे कलममसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगपलिमंथगमादिएहिं अयंते कूरे मिच्छादंडंपउंजंति, एवमेव तहप्पगारे पुरिसजाए तित्तिरवट्टगलावगकवोतकविंजलमियमहिसवराहगाहगोहकुम्मसिरिसिवमादिएहिं अयंते कूरे मिच्छादंडं पउंजंति, जावि यस बाहिरिया परिसा भवइ, तंजहा-दासे इ वा पेसे इ वा भयए इ वा भाइल्ले इ वा कम्मकरए इ वा भोगपुरिसे इ वा तेसिंपिय णं // 601 // Page #136 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 602 // श्रुतस्कन्धः२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 35 (670) आरम्भादिमन्तो नरकगामिनः अन्नयरंसि वा अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं निवत्तेइ, तंजहा-इमं दंडेह इमं मुंडेह इमंतजेह इमं तालेह इमं अदुयबंधणं करेह इमं नियलबंधणं करेह इमं हड्डिबंधणं करेह इमं चारगबंधणं करेह इमं नियलजुयलसंकोधियमोडियं करेह इमं हत्थछिन्नयं करेह इमं पायछिन्नयं करेह इमं कन्नछिण्णयं करेह इमं नक्कओट्ठसीसमुहछिन्नयं करेह वेयगछहियं अंगछहियं पक्खाफोडियं करेह इमंणयणुप्पाडियं करेह इमंदसणुप्पाडियं वसणुप्पाडियं जिब्भुप्पाडियं ओलंबियंकरेह घसियं करेह घोलियं करेह सूलाइयं करेह सूलाभिन्नयं करेह खारवत्तियं करेह वज्झवत्तियं करेह सीहपुच्छियगं करेह वसभपुच्छियगं करेह दवग्गिदद्वयंगं कागणिमंसखावियंगं भत्तपाणनिरुद्धगं इमं जावजीवं वहबंधणं करेह इमं अन्नयरेणं असुभेणं कुमारेणं मारेह / / जावि य से अन्भिंतरिया परिसा भवइ, तंजहा-माया इवा पिया इवा भाया इवा भगिणी इवा भज्जा इवा पुत्ता इवा धूता इ वासुण्हा इवा, तेसिपि यणं अन्नयरंसि अहालहुगंसि अवराहंसि सयमेव गरुयं दंडं णिवत्तेइ, सीओदगवियडंसि उच्छोलित्ता भवइ जहा मित्तदोसवत्तिए जाव अहिए परंसि लोगंसि, ते दुक्खंति सोयंति जूरंति तिप्पंति पिटुंति परितप्पंति ते दुक्खणसोयणजूरणतिप्पणपिट्टणपरितप्पणवहबंधणपरिकिलेसाओ अपडिविरया भवंति // एवमेव ते इत्थिकामेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाइंचउपंचमाई छद्दसमाइंवा अप्पतरो वा भुजतरो वा कालं भुंजित्तु भोगभोगाई पविसुइत्ता वेरायतणाइंसंचिणित्ता बहुइं पावाईकम्माई उस्सनाइंसंभारकडेणं कम्मणा से जहाणामए अयगोले इ वा सेलगोले इ वा उदगंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धरणितलपइट्ठाणे भवइ, एवमेव तहप्पगारे पुरिसजाते वजबहुले धूतबहुले पंकबहुले वेरबहुले अप्पत्तियबहुले दंभबहुले णियडिबहुले साइबहुले अयसबहुले उस्सन्नतसपाणघाती कालमासे कालं किच्चा धरणितलमइवइत्ता अहेणरगतलपइट्ठाणे भवइ॥सूत्रम् 35 // ( // 670 // ) // 602 // Page #137 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः // 603 // आरम्भादि अथापरोऽन्यः प्रथमस्य स्थानस्याधर्मपाक्षिकस्य विभङ्गो विभाग: स्वरूपं व्याख्यायतें - इह खलु इत्यादि, सुगम यावन्मनुष्या श्रुतस्कन्धः२ एवंस्वभावा भवन्तीति // एते च प्रायो गृहस्था एव भवन्तीत्याह- महेच्छा इत्यादि, महती- राज्यविभवपरिवारादिका द्वितीयमध्ययनं क्रियास्थानम्, सर्वातिशायिनी इच्छा- अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो- वाहनोष्ट्रमण्डलिकागन्त्रीप्रवाहकृषिषण्ड सूत्रम् 35 पोषणादिको येषां ते महारम्भाः, ये चैवंभूतास्ते महापिरग्रहाः- धनधान्यद्विपदचतुष्पदवास्तुक्षेत्रादिपरिग्रहवन्तः क्वचिदप्य- (670) निवृत्ताः, अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा निस्त्रिंशकर्मकारित्वादधर्मबहुलाः, ततश्चाधर्मे कर्तव्ये अनुज्ञा मन्तो अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः, एवमधर्मं आख्यातुंशीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं नरकगामिनः शीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस्य। स्थाने लकारोऽत्र कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो- यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण-पापेन सावद्यानुष्ठानेनैवदहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः- वर्तनं कल्पयन्तः कुर्वाणा विहरन्ती ति कालमतिवाहयन्ति ॥पापानुष्ठानमेव लेशतो दर्शयितुमाह- हण छिन्द भिन्दे त्यादि स्वत एव हनना क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, तत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द कर्णादिकं भिन्द शूलादिना, विकर्तकाः- प्राणिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा- निस्त्रिंशाः क्षुद्राः क्षुद्रकर्मकारित्वात् तथा साहसिका असमीक्षितकारिणः, तथा उत्कुञ्चनवञ्चनमायानिकृतिकूटकपटादिभिः सहातिसंप्रयोगोगायं तेन बहुलाः- तत्प्रचु // 603 // रास्ते तथा, तत्रोचं कुञ्चनं-शूलाधारोपणार्थमुत्कुञ्चनं वञ्चनं- प्रतारणं तत् यथा अभयकुमारः प्रद्योतगणिकाभिर्धार्मिक O विभाग मा(आ)ख्यायते (प्र०)। 0 छिद्धि कर्णादिकं भिन्द्धि (मु०)। 0 उत्कञ्चनं / Page #138 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 604 // क्रियास्थानम् सूत्रम् 35 नरकगामिनः वञ्चनया वञ्चितः माया-वञ्चनबुद्धिः प्रायो वणिजामिव निकृतिस्तु बकवृत्त्या कुर्कुटादिकरणेन दम्भप्रधानवणिक्श्रोत्रिय- श्रुतस्कन्धः 2 साध्वाकारेण परवञ्चनार्थं गलकर्तकानामिवावस्थानम्, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना द्वितीयमध्ययन नटेनेवापरापरवेषपरावृत्त्याऽऽचार्योपाध्यायसंघाटकात्मार्थं चत्वारो मोदका अवाप्ताः, कूटं तु- कार्षापणतुलाप्रस्थादेः। परवञ्चनार्थं न्यूनाधिककरणम्, एतैरुत्कुञ्चनादिभिःसहातिशयेन संप्रयोगो यदिवा-सातिशयेन द्रव्येण-कस्तूरिकादिनाऽपरस्य / (670) आरम्भादिद्रव्यस्य संप्रयोगः सातिसंप्रयोगस्तद्बहुला:- तत्प्रधाना इत्यर्थः, उक्तंच- सो होइ सातिजोगो दव्वं जंछादियण्णदव्वेसु / दोसगुणा मन्तो वयणेसु य अत्थविसंवायणं कुणइ॥१॥ एते चोत्कुञ्चनादयौँ मायापर्याया इन्द्रशक्रादिवत् कथञ्चित्क्रियाभेदेऽपि द्रष्टव्याः। तथा दुष्टं शीलं येषां ते दुःशीला:- चिरमुपचरिता अपि क्षिप्रं विसंवदन्ति, दुःखानुनेयाँ दारुणस्वभावा इत्यर्थः, तथा दुष्टानि व्रतानि येषां ते तथा यथा मांसभक्षणव्रतकालसमाप्तौ प्रभूततरसत्त्वोपघातेन मांसप्रदानम्, अन्यदपि नक्तभोजनादिकं तेषांक दुष्टव्रतमिति, तथाऽन्यस्मिन् जन्मान्तरे मधुमद्यमांसादिकमभ्यवहरिष्यामीत्येवमज्ञानान्धा जन्मान्तरविधिद्वारेण सनिदानमेव व्रतं गृह्णन्ति, तथा दुःखेन प्रत्यानन्द्यन्ते दुष्प्रत्यानन्द्याः, इदमुक्तं भवति-तैरानन्दितेनापरेण केनचित्प्रत्युपकारेप्सुना गर्वाध्माता दुःखेन प्रत्यानन्द्यन्ते, यदिवा सत्यप्युपकारे प्रत्युपकारभीरवो नैवानन्द्यन्ते प्रत्युत शठतयोपकारे दोषमेवोत्पादयन्ति, तथा 1 चोक्तं- प्रतिकर्तुमशक्तिष्ठा, नराः पूर्वोपकारिणाम् / दोषमुत्पाद्य गच्छन्ति, मद्नामिव वायसाः॥१॥यत एवमतोऽसाधवस्ते पापकर्मकारित्वात्,तथा यावज्जीवं यावत्प्राणधारणेन सर्वस्मात्प्राणातिपातादप्रतिविरता लोकनिन्दनीयादपि ब्राह्मणघातादेरविरता इति 0 रुत्कञ्चना - (प्र०)। (c) स भवति सातियोगो द्रव्यं यच्छादयित्वाऽन्यद्रव्यैः दोषगुणांश्च वचनैरर्थविसंवादनं करोति // 1 // ००चोत्कश्चादयो (प्र०)IOR 8 दु:खानुमेया (मु०)। // 604 // Page #139 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः | // 605 // सर्वग्रहणम्, एवं सर्वस्मादपि कूटसाक्ष्यादेरप्रतिविरता इति, तथा सर्वस्मात्स्त्रीबालादेः परद्रव्यापहरणादविरताः, तथा श्रुतस्कन्धः२ सर्वस्मात्परस्त्रीगमनादेमैथुनादविरताः, एवं सर्वस्मात्परिग्रहाद्योनिपोषकादप्यविरताः, एवं सर्वेभ्यः क्रोधमानमायालोभेभ्योऽविरताः, द्वितीयमध्ययन क्रियास्थानम्, यथा प्रेमद्वेषकलहाभ्याख्यानपैशुन्यपरपरिवादारतिरतिमायामृषावादमिथ्यादर्शनशल्यादिभ्योऽसदनुष्ठानेभ्यो यावज्जीवयाऽ-2 सूत्रम् 35 प्रतिविरता भवन्तीति / तथा सर्वस्मात्स्नानोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामाङ्गान्मोहजनितादप्रतिविरता (670) आरम्भादियावज्जीवयेति, इह च वर्णकग्रहणेन वर्णविशेषापादकं लोध्रादिकं गृह्यते, तथा सर्वतः शकटरथादेर्यानविशेषादिकात्प्रविस्तरविधेः / मन्तो परिकररूपात्परिग्रहादप्रतिविरताः, इह च शकटरथादिकमेव यानं शकटरथयानम्, युग्य- पुरुषोत्क्षिप्तमाकाशयानं गिल्लि त्ति छ। नरकगामिनः पुरुषद्वयोत्क्षिप्ता झोल्लिका थिल्लि त्ति वेगसरादिद्वयविनिर्मितो यानविशेषः तथा संदमाणिय त्ति शिबिकाविशेष एव, तदेवमन्यस्मादपि वस्त्रादेः परिग्रहादुपकरणभूतादविरताः, तथा सर्वतः- सर्वस्मात्क्रयविक्रयाभ्यां करणभूताभ्यां यो माषकार्धमाषकरूपकर्षापणादिभिः पण्यविनिमयात्मकः संव्यवहारस्तस्मादविरता यावज्जीवयेति, तथा सर्वस्माद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, तथा सर्वतः कृषिपाशुपाल्यादेर्यत्स्वतः करणमन्येन च यत्किञ्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टनपिट्टनतर्जनताडनवधबन्धादिना यः परिक्लेशः प्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरतिये चान्ये तथाप्रकाराः परपीडाकारिणः सावधाः कर्मसमारम्भा अबोधिका:- बोद्ध्यभावकारिणः तथा परप्राणपरितापनकरागोग्राहबन्दिग्रहग्रामघातात्मका येऽनायैः क्रूरकर्मभिः क्रियन्ते ततोऽप्रतिविरता यावज्जीवयेति ॥पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह- 'तद्यथे' त्युपप्रदर्शनार्थो नामशब्दःसंभावनायाम्, संभाव्यते अस्मिन्विचित्रे संसारे केचनैवंभूताः पुरुषाः ®यावज्जीवं येऽप्रतिविरता (मु०)। 7 प्रतिविस्तर (मु०)। 0 वेगसराद्वय (मु०)। 0 रूपकार्षा (मु०)। // 605 Page #140 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 606 // सूत्रम् 35 मन्तो ये कलममसूरतिलमुद्गादिषु पचनपाचनादिकया क्रियया स्वपरार्थमयता- अप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, श्रुतस्कन्धः२ मिथ्यैव- अनपराधिष्वेव दोषमारोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा द्वितीयमध्ययन क्रियास्थानम्, जीवोपघातनिरतास्तित्तिरवर्तकलावकादिषु जीवनप्रियेषु प्राणिष्वयताः क्रूरकर्माणो मिथ्यादण्डं प्रयुञ्जन्ति / तेषां च क्रूरधियां यथा राजा तथा प्रजाइति प्रवादात् परिवारोऽपि तथाभूत एव भवतीति तथा दर्शयितुमाह- जावि य से इत्यादि, याऽपि च तेषां। (670) आरम्भादिबाह्या पर्षद्भवति, तद्यथा- दासः स्वदासीसुतः प्रेष्यः प्रेषणयोग्यो भृत्यदेश्यो भृतको वेतनेनोदकाद्यानयनविधायी तथा भागिको यः षष्ठांशादिलाभेन कृष्यादौ व्याप्रियते कर्मकरः प्रतीतः तथा नायकाश्रितः कश्चिद्भोगपरः, तदेवं ते दासादयोऽन्यस्य नरकगामिनः लघावप्यपराधे गुरुतरं दण्डं प्रयञ्जन्ति प्रयोजयन्ति च / स च नायकस्तेषां दासादीनां बाह्यपर्षद्भुतानामन्यतरस्मिंस्तथा लघावप्यपराधे- शब्दाश्रवणादिके गुरुतरं दण्डं वक्ष्यमाणं प्रयुङ्क्ते, तद्यथा- इमं दासं प्रेष्यादिकं वा सर्वस्वापहारेण दण्डयत यूयमित्यादि सूत्रसिद्धं यावदिममन्यतरेणाशुभेन कुत्सितमारेण व्यापादयत यूयम् // याऽपिच क्रूरकर्मवतामभ्यन्तरा पर्षद्भवति, तद्यथा- मातापित्रादिका, मित्रदोषप्रत्ययिकक्रियास्थानवद् नेयं यावदहितोऽयमस्मिन् लोके इति, तथा हि आत्मनोऽपथ्यकारी। परस्मिन्नपि लोके, तदेवं ते मातापित्रादीनां स्वल्पापराधिनामपि गुरुतरदण्डापादनतो दुःखमुत्पादयन्ति, तथा नानाविधैरुपायैस्तेषां शोकमुत्पादयन्ति- शोकयन्तीत्येवं ते प्राणिनां बहुप्रकारपीडोत्पादकाः यावद्वधबन्धपरिक्लेशादप्रतिविरता भवन्ति॥ ते च विषयासक्ततया एतत्कुर्वन्तीत्येतद्दर्शयितुमाह- एवमेव पूर्वोक्तस्वभावा एवं ते निष्कृपा निरनुक्रोशा बाह्याभ्यन्तरपर्षदोरपि। // 606 // कर्णनासावकर्तनादिना दण्डपातनस्वभावाः स्त्रीप्रधानाः कामाः स्त्रीकामाः यदिवा स्त्रीषु- मदनकामविषयभूतासु कामेषु / 0 साविकर्त० (मु०)। Page #141 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | / / 607 // च-शब्दादिषु इच्छाकामेषु मूर्च्छिता गृद्धा ग्रथिता अध्युपपन्नाः, एते च शक्रपुरन्दरादिवत्पर्यायाः कथञ्चिद्भेदं वाऽऽश्रित्य : श्रुतस्कन्धः२ व्याख्येयाः, ते च भोगासक्ता व्यपगतपरलोकाध्यवसाया यावद्वर्षाणि चतुःपञ्च षट् सप्त वा दश वाऽल्पतरं वा कालं प्रभूततरं वा द्वितीयमध्ययन क्रियास्थानम्, कालं भुक्त्वा भोगभोगान् इन्द्रियानुकूलान् मधुमद्यमांसपरदारासेवनरूपान् भोगासक्ततया च परपीडोत्पादनतो वैरायतनानि सूत्रम् 35 वैरानुबन्धान अनुप्रसूय- उत्पाद्य विधाय तथा संचयित्वा संचिन्त्योपचित्य बहूनि प्रभूततरकालस्थितिकानि क्रूराणि क्रूरविपा-8 (670) आरम्भादिकानि नरकादिषु यातनास्थानेषु क्रकचपाटनशाल्मल्यवरोहणतप्तत्रपुपानात्मकानि कर्माण्यष्टप्रकाराणि बद्धस्पृष्टनिधत्त मन्तो निकाचनावस्थानि विधाय तेन च संभारकृतेन कर्मणा प्रेर्यमाणास्तत्कर्मगुरवो वा नरकतलप्रतिष्ठाना भवन्तीत्युत्तरक्रिययाऽऽ नरकगामिनः पादितबहुवचनरूपयेति सम्बन्धः / अस्मिन्नेवार्थे सर्वलोकप्रतीतं दृष्टान्तमाह-से जहाणामए इत्यादि, तद्यथा नामायोगोलकःअयस्पिण्डः शिलागोलको वृत्ताश्मशकलं वोदके प्रक्षिप्तः समानः सलिलतलमतिवर्त्य- अतिलङ्याधो धरणीतलप्रतिष्ठानो भवति / / अधुना दार्टान्तिकमाह- एवमेवे त्यादि, यथाऽसावयोगोलको वृत्तत्वाच्छीघ्रमेवाधो यात्येवमेव तथाप्रकार: पुरुषजातः, तमेव लेशतो दर्शयति- वज्रवद्वजं गुरुत्वात्कर्म तद्बहुलः- तत्प्रचुरो बध्यमानककर्मगुरुरित्यर्थः, तथा धूयत इति धून- प्राग्बद्धं कर्म तत्प्रचुरः, पुनः सामान्येनाह- पङ्कयतीति पढूं- पापं तद्बहुलः, तदेव कारणतो दर्शयितुमाह-वैरबहुलो वैरानुबन्धप्रचुरः, तथा अपत्तियं ति मनसो दुष्प्रणिधानं तत्प्रधानः, तथा दम्भो- मायया परवञ्चनं तदुत्कटः, तथा निकृतिः-माया वेषभाषापरावृत्तिच्छद्मना परद्रोहबुद्धिस्तन्मयः, तथा सातिबहुल इति सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिस्तद्बहुल:तत्करणप्रचुरः, तथा अयशः-अश्लाघा असद्वृत्ततया निन्दा, यानि यानिपरापकारभूतानि कर्मानुष्ठानानि विधत्ते तेषु तेषु कर्मसु / धूतं (मु०)। // 607 // Page #142 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 608 // करचरणच्छेदनादिषु अयशोभाग्भवतीति, स एवंभूतः पुरुषः कालमासे स्वायुषः क्षये कालं कृत्वा पृथिव्याः-रत्नप्रभादिकाया श्रुतस्कन्धः 2 स्तलं अतिवर्त्य योजनसहस्रपरिमाणमतिलङ्घय नरकतलप्रतिष्ठानोऽसौ भवति // 35 // 670 / / नरकस्वरूपनिरूपणायाह द्वितीयमध्ययनं क्रियास्थानम्, तेणं णरगा अंतो वट्टा बाहिं चउरंसा अहे खुरप्पसंठाणसंठिया णिचंधकारतमसा ववगयगहचंदसूरनक्खत्तजोइसप्पहा मेदवसा सूत्रम् 36 मंसरुहिरपूयपडलचिक्खिल्ललित्ताणुलेवणतला असुईवीसा परमदुन्भिगंधा कण्हा अगणिवन्नाभा कक्खडफासा दुरहियासा असुभा (671) नरकस्वरूपम् णरगा असुभा णरएसुवेयणाओ॥णो चेवणरएसुनेरइया णिद्दायंति वा पयलायंति वा सुइंवा रतिं वा धितिं वा मतिं वा उवलभंते, तेणं तत्थ उज्जलं विउलं पगाढं कडुयं कक्कसंचंडं दुक्खं दुग्गं तिव्वं दुरहियासंणेरड्या वेयणं पच्चणुभवमाणा विहरंति // सूत्रम् 36 // ( // 671 // ) णमिति वाक्यालङ्कारे ते नरकाः सीमन्तकादिका बाहुल्यमङ्गीकृत्यान्तः- मध्ये वृत्ता बहिरपि चतुरस्रा अधश्च क्षुरप्रसंस्थानसंस्थिताः, एतच्च संस्थानं पुष्पावकीर्णानाश्रित्योक्तम्, तेषामेव प्रचुरत्वात्, आवलिकाप्रविष्टास्तु वृत्तत्र्यनचतुरस्रसंस्थाना एव भवन्ति, तथा नित्यमेवान्धतमसं येषु ते नित्यान्धतमसाः, क्वचित्पाठो नित्यान्धकारतमसा इति, मेघावच्छन्नाम्बरतलकृष्णपक्षरजनीवत् तमोबहुलाः, तथा व्यपगतो ग्रहचन्द्रसूर्यनक्षत्रज्योतिःपथो येषां ते तथा / पुनरप्यनिष्टापादनार्थं तेषामेव विशेषणान्याह- मेदवसे त्यादि,स दुष्कृतकर्मकारिणां ते नरकास्तहुः खोत्पादनायैवंभूता भवन्ति, तद्यथा- मेदवसामांसरुधिरपूयादीनां पटलानि- सङ्कास्तैर्लिप्तानि-पिच्छिलीकृतान्यनुलेपनतलानि- अनुलेपनप्रधानानि तलानि येषांते तथा, अशुचयो विष्ठाऽ S-3 // 608 // सृक्क्लेदप्रधानत्वाद् अत एव विश्राः कुथितमांसादिकल्पकर्दमविलिप्तत्वात्, एवं परमदुर्गन्धाः कुथितगोमायुकलेवरादपि * कर्दमावलिप्त (मु०)। Page #143 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 609 // श्रुतस्कन्धः२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 37 (672) दुर्लभबोधिता असह्यगन्धाः, तथा कृष्णाग्निवर्णाभा रूपतः स्पर्शतस्तु कर्कशः- कठिनो वज्रकण्टकादप्यधिकतरः स्पर्शो येषां ते तथा, किं बहुना?, अतीव दुःखेनाधिसह्यन्ते, किमिति?, यतस्ते नरकाः पञ्चानामपीन्द्रियार्थानामशोभनत्वादशुभाः, तत्र च सत्त्वानामशुभकर्मकारिणामुग्रदण्डपातिनां च वज्रप्रचुराणांतीव्रा अतिदुःसहवेदनाः शरीराः प्रादुर्भवन्ति, तया च वेदनयाऽभिभूतास्तेषु नरकेषु ते नारका नैवाक्षिनिमेषमपि कालं निद्रायन्ते, नाप्युपविष्टाद्यवस्था अक्षिसंकोचनरूपामीषन्निद्रामवाप्नुवन्ति, न ह्येवंभूतवेदनाभिभूतस्य निद्रालाभो भवतीति दर्शयति, तामुज्वलांतीव्रानुभावनोत्कटामित्यादिविशेषणविशिष्टंयावद्वेदयन्तिअनुभवन्तीति // 36 // 671 // अयं तावदयोगोलकपाषाणदृष्टान्तः शीघ्रमधोनिमज्जनार्थप्रतिपादकः प्रदर्शितः, अधुना शीघ्रपातार्थप्रतिपादकमेवापरं दृष्टान्तमधिकृत्याह से जहाणामए रुक्खे सिया पव्वयग्गे जाए मूले छिन्ने अग्गे गरुए जओ णिण्णं जओ विसमंजओ दुग्गंतओ पवडति, एवामेव तहप्पगारे पुरिसजाए गब्भातो गब्भं जम्मातो जम्मं माराओमारंणरगाओणरगंदुक्खाओ दुक्खं दाहिणगामिए णेरइए कण्हपक्खिए आगमिस्साणं दुल्लभबोहिए यावि भवइ, एस ठाणे अणारिए अकेवले जाव असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहू पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए।सूत्रम् 37 / / 672 // तद्यथा नाम कश्चिद्वृक्षः पर्वताये जातो मूले छिन्नःशीघ्रं यथा निम्न पतति, एवमसावप्यसाधुकर्मकारी तत्कर्मवातेरितःशीघ्रमेव नरके पतति, ततोऽप्युद्वृत्तो गर्भाद्गर्भमवश्यं याति न तस्य किंचित्राणं भवति, यावदागामिन्यपि कालेऽसौ दुर्लभधर्मप्रतिपत्तिर्भवतीति // 37 // 672 / / साम्प्रतमुपसंहरति- एस ठाणे इत्यादि, तदेतत्स्थानमनार्य पापानुष्ठानपरत्वाद्यावदेकान्तमिथ्या O निम्ने (मु०)। Page #144 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 610 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 38 (673) आनारम्भादिगुणाः रूपमसाधु / तदेवं प्रथमस्याधर्मपाक्षिकस्य स्थानस्य विभङ्गो विभागः स्वरूपमेष व्याख्यातः॥ ___अहावरे दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिज्जइ- इह खलु पाइणं वा 4 संतेगतिया मणुस्सा भवंति, तंजहाअणारंभा अपरिग्गहा धम्मिया धम्माणुया धम्मिट्ठा जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति, सुसीला सुव्वया सुप्पडियाणंदा सुसाहू सव्वतोपाणातिवायाओपडिविरया जावजीवाए जावजे यावन्ने तहप्पगारासावज्जा अबोहिया कम्मंता परपाणपरियावणकरा कजंति ततो विपडिविरता जावजीवाए॥से जहाणामए अणगारा भगवंतो ईरियासमिया भासासमिया एसणासमिया आयाणभंडमत्तणिक्खेवणासमिया उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिया (मणसमिया वयसमिया कायसमिया मणगुत्ता वयगुत्ता कायगुत्ता गुत्ता गुतिंदिया गुत्तबंभयारी अकोहा अमाणा अमाया अलोभा संता पसंता उवसंता परिणिव्वुडा अणासवा अग्गंथा छिन्नसोया निरुवलेवा कंसपाइ व मुक्कतोया संखो इव णिरंजणा जीव इव अपडिहयगती गगणतलंपिव निरालंबणा वाउरिव अपडिबद्धा सारदसलिलं व सुद्धहियया पुक्खरपत्तं व निरुवलेवा कुम्मो इव गुतिंदिया विहग इव विप्पमुक्का खग्गिविसाणं व एगजाया भारंडपक्खीव अप्पमत्ता कुंजरो इव सोंडीरा वसभो इव जातत्थामा सीहो इव दुद्धरिसा मंदरो इव अप्पकंपा सागरो इव गंभीरा चंदो इव सोमलेसा सूरो इव दित्ततेया जच्चकंचणगं व जातरूवा वसुंधरा इव सव्वफासविसहा सुहुयहुयासणो विव तेयसा जलंता ॥णत्थि णं तेसिं भगवंताणं कत्थवि पडिबंधे भवइ, से पडिबंधे चउविहे पण्णत्ते, तंजहा- अंडए इ वा पोयए इ वा उग्गहे इवा पग्गहे इ वा जन्नं जन्नं दिसंइच्छंति तन्नं तन्नं दिसं अपडिबद्धा सुइभूया लहुभूया अप्पग्गंथा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति / तेसिंणं भगवंताणंइमा एतारूवाजायामायावित्ती होत्था, तंजहा-समे चउत्थे भत्ते छठे भत्ते अट्ठमे भत्ते दुवालसमे भत्ते ७०मेष आख्यातः (प्र०)। // 610 // Page #145 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 611 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 38 (673) आनारम्भादिगुणा: चउदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए तिमासिए चाउम्मासिए पंचमासिए छम्मासिए अदुत्तरं च णं उक्खित्तचरया णिक्खित्तचरया उक्खित्तणिक्खित्तचरगा अंतचरगा पंतचरगा लूहचरगा समुदाणचरगा संसट्ठचरगा असंसट्टचरगा तज्जातसंसट्ठचरगा दिट्ठलाभिया अदिट्ठलाभिया पुट्ठलाभिया अपुट्ठलाभिया भिक्खलाभिया अभिक्खलाभिया अन्नायचरगा उवनिहिया संखादत्तिया परिमितपिंडवाइया सुद्धेसणिया अंताहारा पंताहारा अरसाहारा विरसाहारा लूहाहारा तुच्छाहारा अंतजीवी पंतजीवी आयंबिलिया पुरिमडिया निव्विगइया अमज्जमंसासिणोणो णियामरसभोई ठाणाइया पडिमाठाणाइया उक्कडुआसणियाणेसज्जिया वीरासणिया दंडायतिया लगंडसाइणो अप्पाउडा अगत्तया अकंडुया अणिट्ठहा) (एवं जहोववाइए) धुतकेसमंसुरोमनहा सव्वगायपडिकम्मविप्पमुक्का चिटुंति // तेणं एतेणं विहारेणं विहरमाणा बहूइंवासाइंसामन्नपरियागंपाउणंति 2 बहुबहु आबाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पच्चक्खन्ति पञ्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदिति अणसणाए छेदित्ता जस्सट्ठाए कीरति नग्गभावे मुंडभावे अण्हाणभावे अदंतवणगे अछत्तए अणोवाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धे माणावमाणणाओ हीलणाओ निंदणाओ खिंसणाओगरहणाओतजणाओ तालणाओ उच्चावया गामकंटगा बावीसंपरीसहोवसग्गा अहियासिजंति तमढें आराहंति, तमढें आराहित्ता चरमेहिं उस्सासनिस्सासेहिं अणंतं अणुत्तरं निव्वाघातं निरावरणं कसिणं पडिपुण्णं केवलवरणाणदंसणं समुप्पाडेंति, समुप्पाडित्ता ततो पच्छा सिझंति बुझंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणं अंतं करेंति // एगच्चाए पुण एगे भयंतारो भवंति, अवरे पुण पुव्वकम्मावसेसेणं कालमासे कालं किच्चा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, तंजहा- महड्डिएसु महज्जुतिएसु महापरक्कमेसु महाजसेसु महाबलेसु महाणुभावेसु महासुक्खेसु ते णं तत्थ देवा भवंति महड्डिया महजुतिया जाव महासुक्खा हारविराइयवच्छा कडगतुडियर्थभियभुया अंगयकुंडलमट्टगंडयलकन्नपीढधारी // 611 // Page #146 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 612 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 38 (673) आनारम्भादिगुणाः विचित्तहत्थाभरणा विचित्तमालामउलिमउडा कल्लाणगंधपवरवत्थपरिहिया कल्लाणगपवरमल्लाणुलेवणधरा भासुरबोंदी पलंबवणमालधरा दिव्वेणं रूवेणं दिव्वेणं वन्नेणं दिव्वेणं गंधेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इडीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चाए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा गइकल्लाणा ठिइकल्लाणा आगमेसिभद्दया यावि भवंति, एस ठाणे आयरिए जाव सव्वदुक्खपहीणमग्गे एगंतसम्मे सुसाहू / दोच्चस्स ठाणस्स धम्मपक्खस्स विभंगे एवमाहिए।सूत्रम् 38 // ( // 673 // ) अथापरस्य द्वितीयस्य स्थानस्य विभङ्गो विभागः स्वरूपं एवं वक्ष्यमाणनीत्या व्याख्यायते, तद्यथा- इह खलु इत्यादि, प्राच्यादिषु दिक्षु मध्येऽन्यतरस्यां दिशि सन्ति विद्यन्ते, ते चैवंभूता भवन्तीति, तद्यथा- न विद्यते सावध आरम्भो येषां ते तथा, तथा अपरिग्रहा निष्किञ्चनाः, धर्मेण चरन्तीति धार्मिका यावद्धर्मेणैवात्मनोवृत्तिं परिकल्पयन्ति, तथा सुशीलाः सुव्रताः सुप्रत्यानन्दाः सुसाधवः सर्वस्मात्प्राणातिपाताद्विरता एवं यावत्परिग्रहाद्विरता इति / तथा ये चान्ये तथाप्रकाराः सावद्या आरम्भा यावदबोधिकारिणस्तेभ्यः सर्वेभ्योऽपि विरता इति / पुनरन्येन प्रकारेण साधुगुणान् दर्शयितुमाह- तद्यथा नाम केचनोत्तमसंहननधृतिबलोपेता अनगारा भगवन्तो भवन्तीति, ते पञ्चभिः समितिभिः समिताः एव मित्युपप्रदर्शने औपपातिकमाचाराङ्गसम्बन्धि प्रथममुपाङ्गं तत्र च साधुगुणाः प्रबन्धेन व्यावर्ण्यन्ते तदिहापि तेनैव क्रमेण द्रष्टव्यमित्यतिदेशः यावद्भूतं- अपनीतं केशश्मश्रुलोमनखादिकं यैस्ते तथा, सर्वगात्रपरिकर्मविप्रमुक्ता निष्प्रतिकर्मशरीरास्तिष्ठन्तीति // ते चोग्रविहारिणः प्रव्रज्यापर्यायमनुपाल्य, अबाधारूपे रोगातङ्केसमुत्पन्नेऽनुत्पन्ने वा भक्तप्रत्याख्यानं विदधति, किंबहुनोक्तेन! यत्कृतेऽयमयोगोलकवन्निरास्वादः करवालधारामार्ग© तत्र साधु० (मु०)। // 612 // Page #147 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 613 // वदुरध्यवसाय: श्रमणभावोऽनुपाल्यते तमर्थं-सम्यग्दर्शनज्ञानचारित्राख्यमाराध्य अव्याहतमेकमनन्तरं मोक्षकारणं केवलज्ञान श्रुतस्कन्ध:२ माप्नुवन्ति, केवलज्ञानावाप्तेरुर्ध्वं सर्वदुःखविमोक्षलक्षणं मोक्षमवाप्नुवन्तीति // एके पुनरेकयाऽर्चया- एकेन शरीरेणैकस्माद्वान द्वितीयमध्ययन क्रियास्थानम्, भवात्सिद्धिगतिंगन्तारोभवन्ति, अपरे पुनस्तथाविधपूर्वकर्मावशेषे सति तत्कर्मवशगाः कालं कृत्वा अन्यतमेषु वैमानिकेषु देवेषूत्पद्यन्ते तत्रेन्द्रसामानिकत्रायस्त्रिंशलोकपालपार्षदात्मरक्षप्रकीर्णेषु नानाविधसमृद्धिषु भवन्तीति, न(ग्रन्था० १००००)त्वाभियोगिक (673) आनारम्भादिकिल्बिषिकादिष्विति / एतदेवाह- तंजहे त्यादि, तद्यथा महादिषु देवलोकेषूत्पद्यन्ते। देवास्त्वेवंभूता भवन्तीति दर्शयति गुणाः तेणं तत्थ देवा इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महादिगुणोपेता भवन्तीत्यादिकः सामान्यगुणवर्णकः, सूत्रम् 39 ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः, पुनरतिशयापादनार्थं दिव्यरूपादिप्रतिपादनं चिकीर्षुराह- दिवेणं (674) अल्पेच्छादि रूवेण मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिव्यया द्रव्यलेश्ययोपपेता दशापि दिशः समुद्योतयन्तः, तथा गुणाः प्रभासयन्तः अलंकुर्वन्तो गत्या देवलोकरूपया कल्याणाः- शोभना गत्या वा- शीघ्ररूपया प्रशस्तविहायोगतिरूपया वा कल्याणा:,तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति,तथाऽऽगामिनि काले भद्रकाः शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारश्च भवन्तीति // 38 // 673 // तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्विति एतद्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः॥ ____ अहावरे तच्चस्स ठाणस्स मीसगस्स विभंगे एवमाहिज्जइ- इह खलु पाईणं वा 4 संतेगतिया मणुस्सा भवंति, तंजहा- अप्पिच्छा // 613 // अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव धम्मेणं चेव वित्तिं कप्पेमाणा विहरंति सुसीला सुव्वया सुपडियाणंदा साहू (r) मनन्तं मोक्ष० (मु०)। 0 सुसाध्वितीत्येत० (मु०)। Page #148 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 614 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 39 (674) अल्पेच्छादि गुणा: एगच्चाओ पाणाइवायाओपडिविरता जावजीवाए एगच्चाओ अप्पडिविरया जाव जे यावण्णे तहप्पगारा सावजा अबोहिया कम्मंता परपाणपरितावणकरा कजंति ततोवि एगच्चाओ अप्पडिविरया // से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलद्धपुण्णपावा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेजदेवासुरनागसुवण्णजक्खरक्खसकिन्नरकिंपुरिसगरुलगंधव्वमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिज्जा इणमेव निग्गंथे पावयणे णिस्संकिया णिक्वंखिया निव्वितिगिच्छा लद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अभिगयट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो! निग्गंथे पावयणे अढे अयं परमढेसेसे अणटे उसियफलिहा अवंगुयदुवारा अचियत्तंतेउरपरघरपवेसा चाउद्दसट्ठमुद्दिठ्ठपुण्णिमासिणीसुपडिपुन्नं पोसह सम्म अणुपालेमाणा समणे निग्गंथे फासुएसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलपायपुंछणेणं ओसहभेसजेणं पीठफलगसेज्जासंथारएणं पडिलाभेमाणा बहूहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिं अहापरिग्गहिएहिं तवोकम्मेहिं अप्पाणं भावेमाणा विहरंति // ते णं एयारूवेणं विहारेणं विहरमाणा बहूई वासाइं समणोवासगपरियागं पाउणंति पाउणित्ता आबाहंसि उप्पन्नंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पच्चक्खायंति बहूई भत्ताई पच्चक्खाएत्ता बहूई भत्ताइं अणसणाए छेदेन्ति बहूई भत्ताई अणसणाए छेइत्ता आलोइयपडिक्वंता समाहिपत्ता कालमासे कालं किच्चा अन्नयरेसुदेवलोएसुदेवत्ताए उववत्तारो भवंति, तंजहा- महड्डिएसु महज्जुइएसुजाव महासुक्खेसु सेसं तहेव जाव एस ठाणे आयरिए जाव एगंतसम्मे साहू। तच्चस्स ठाणस्स मिस्सगस्स विभंगे एवं आहिए।अविरइं पडुच्च बाले आहिज्जइ, विरइं पडुच्च पंडिए आहिज्जइ, विरयाविरइं पडुच्च बालपंडिए आहिज्जइ, तत्थ णंजा सा सव्वतो अविरई एस ठाणे आरंभट्ठाणे अणारिए जाव असव्वदुक्खप्पहीणमग्गे एगंतमिच्छे असाहू, तत्थ णं जा सा सव्वतो विरई एस ठाणे अणारंभट्ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्मे साहू, तत्थ णं जा सा सव्वओ Page #149 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 615 // विरयाविरई एस ठाणे आरंभणोआरंभट्ठाणे एस ठाणे आरिए जाव सव्वदुक्खप्पहीणमग्गे एगंतसम्म साहू।सूत्रम् 39 // // 674 // ) श्रुतस्कन्ध:२ * अथापरस्य तृतीयस्य स्थानस्य मिश्रकाख्यस्य विभङ्गः समाख्यायते- एतच्च यद्यपि मिश्रुत्वाद्धर्माधर्माभ्यामुपपेतं तथापि द्वितीयमध्ययनं क्रियास्थानम्, धर्मभूयिष्ठत्वाद्धार्मिकपक्ष एवावतरति, तद्यथा-बहुषु गुणेषु मध्यपतितो दोषो नात्मानं लभते, कलङ्कइव चन्द्रिकायाः,तथा सूत्रम् 39 बहूदकमध्यपतितो मृच्छकलावयवो नोदकं कलुषयितुमलम्, एवमधर्मोऽपि धर्ममिति स्थितं धार्मिकपक्ष एवायम् / इह (674) अल्पेच्छादि अस्मिन् जगति प्राच्यादिषु दिक्षु एके केचन शुभकर्माणो मनुष्या भवन्तीति, तद्यथा- अल्पा- स्तोका परिग्रहारम्भेष्विच्छा गुणाः अन्तःकरणप्रवृत्तिर्येषां ते तथा एवंभूता धार्मिकवृत्तयः प्रायः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधवो भवन्तीति / ते चैकस्मात्स्थूलात्संकल्पकृतात् प्रतिनिवृत्ता एकस्माच्च सूक्ष्मादारम्भजादप्रतिनिवृत्ता एवं शेषाण्यपिव्रतानि संयोज्यानीति। एवमन्यस्मादपि सामान्येन निवृत्ता इत्यतिदिशन्नाह-जे यावण्णे इत्यादि, ये चान्ये सावद्या नरकादिगमनहेतवः कर्मसमारम्भास्तेभ्य एकस्माद्यन्त्रपीलननिर्लाञ्छनकृषीवलादेर्निवृत्ता एकस्माच्च क्रयविक्रयादेरनिवृत्ता इति // तांश्च विशेषतो दर्शयितुमाह-विशिष्टोपदेशार्थं श्रमणानुपासते- सेवन्त इति श्रमणोपासकाः, ते च श्रमणोपासनतोऽभिगतजीवाजीवस्वभावाः तथोपलब्धमपुण्यपापाः / इह च. प्रायः सूत्रादर्शेषु नानाविधानि सूत्राणि दृश्यन्तेन च टीकासंवाद्येकोऽप्यस्माभिरादर्शः समुपलब्धोऽत एकमादर्शमङ्गीकृत्यास्माभिर्विवरणं क्रियते इत्येतदवगम्य सूत्रविसंवाददर्शनाच्चित्तव्यामोहोन विधेय इति। ते श्रावकाः परिज्ञातबन्धमोक्षस्वरूपाः सन्तो न धर्माच्च्याव्यन्ते मेरुरिव निष्प्रकम्पा दृढमाईते दर्शनेऽनुरक्ताः। अत्र चार्थे सुखप्रतिपत्त्यर्थं दृष्टान्तभूतं कथानकम्, // 615 // / तच्चेदं- तद्यथा- राजगृहे नगरे कश्चिदेकः परिव्राट् विद्यामन्त्रौषधिलब्धसामर्थ्यः परिवसति, स च विद्यादिबलेन पत्तने (r) तथैकस्मात् (मु०)। (c) एतस्मादपि (मु०)। 0 ०पीडन० (मु०)। Page #150 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 616 // सूत्रम् 39 (674) गुणा: पर्यटन् यां यामभिरूपतरामङ्गनां पश्यति तां तामपहरति, ततः सर्वनागरै राज्ञे निवेदितं- यथा देव! प्रत्यहं पत्तनं मुष्यते / श्रुतस्कन्धः२ केनापि, नीयते सर्वसारमङ्गनाजनोऽपि, यस्तस्यानभिमतः सोऽत्र केवलमास्ते, तदेवं (द्देव!) क्रियतां प्रसादस्तदन्वेषणेनेति। द्वितीयमध्ययनं क्रियास्थानम्, राज्ञाऽभिहितं-गच्छत यूयं विश्रब्धा भवत अवश्यमहं तंदुरात्मानंलप्स्ये, किंच-यदि पञ्चषैरहोभिर्न लभे चौरं विमर्शयुक्तोऽपि च त्यक्ष्याम्यात्मानमहं ज्वालामालाकुले वह्नौ, तदेवं कृतप्रतिज्ञं राजानं प्रणम्य निर्गता नागरिकाः, राज्ञा च सविशेष अल्पेच्छादि नियुक्ता आरक्षकाः। आत्मनाऽप्येकाकीखगखेटकसमेतोऽन्वेष्टुमारब्धः,न चोपलभ्यते चौरः, ततो राज्ञा निपुणतरमन्वेषयता पञ्चमेऽहनि भोजनताम्बूलगन्धमाल्यादिकं गृह्णन् रात्रौ स्वतो निर्गतेनोपलब्धः स परिव्राट्, तत्पृष्ठगामिना नगरोद्यान-2 वृक्षकोटरप्रवेशेन गुहाभ्यन्तरं प्रविश्य व्यापादितः, तदनन्तरं समर्पितं यद्यस्य सत्कमङ्गनाजनोऽपीति / तत्र चैका सीमन्तिनी अत्यन्तमौषधिभिर्भाविता नेच्छत्यात्मीयमपि भर्तारम्, ततस्तद्विद्भिरभिहितं- यथाऽस्याः परिव्राट्सत्कान्यस्थीनि दुग्धेन सह संघृष्य यदि दीयन्ते तदेयं तदाग्रहं मुञ्चति, ततस्तत्स्वजनैरेवमेव कृतम्, यथा यथा चासौ तदस्थ्यभ्यवहारं विधत्ते तथा / तथा तत्स्नेहानुबन्धोऽपैति, सर्वास्थिपाने चापगतः प्रेमानुबन्धः, तदनुरक्ता निजे भर्तरि / तेदवं यथाऽसावत्यन्तंभाविता तेन / परिव्राजानेच्छत्यपरंएवं श्रावकजनोऽपि नितरांभावितात्मा मौनीन्द्रशासेन न शक्यते अन्यथाकर्तुम्, अत्यन्तंसम्यक्त्वौषधेन। वासितत्वादिति। पुनरपि श्रावका विशिनष्टि- जाव उसियफलिहा इत्यादि, उच्छ्रितानि स्फटिकानीव स्फटिकानि-अन्त:करणानि येषां ते तथा, एतदुक्तं भवति-सद्दर्शनलाभे न कस्यचिद् बिभ्यति, शोभनमार्गपरिग्रहेणोद्घाटितशिरसो विश्रब्धं (r) नागरकाः (प्र०)। 0 सने न (मु०)। 0 मौनीन्द्रदर्शनावाप्तौ सत्यां परितुष्टमानसा इति, तथा अप्रावृतानि द्वाराणि यैस्ते तथा, उद्घाटितगृहद्वारास्तिष्ठन्ति अचियत्तः (मु०)। // 616 // Page #151 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 / / 617 // | श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 39 (674) | अल्पेच्छादि गुणाः तिष्ठन्तीति / अचियत्तः- अनभिमतोऽन्तः पुरप्रवेशवत्परगृहद्वारप्रवेशोऽन्यतीर्थिकप्रवेशो येषां ते तथा,अनवरतं श्रमणानुद्युक्तविहारिणो निर्ग्रन्थान् प्रासुकेनैषणीयेनाशनादिना तथा पीठफलकशय्यासंस्तारकादिना च प्रतिलाभयन्तस्तथा बहूनि वर्षाणि शीलव्रतगुणव्रतप्रत्याख्यानपौषधोपवासैरात्मानं भावयन्तस्तिष्ठन्ति / तदेवं ते परमश्रावकाः प्रभूतकालमणुव्रतगुणव्रतशिक्षा व्रतानुष्ठायिनः साधूनामौषधवस्त्रपात्रादिनोपकारिणः सन्तो यथोक्तं यथाशक्ति सदनुष्ठानं विधायोत्पन्ने वा कारणेऽनुत्पन्ने वा भक्तं प्रत्याख्यायालोचितप्रतिक्रान्ताः समाधिप्राप्ताः सन्तः कालमासे कालं कृत्वाऽन्यतरेषु देवेषूत्पद्यन्त इति / एतानिचाभिगतजीवाजीवादिकानि पदानि हेतुहेतुमद्भावेन नेतव्यानि, तद्यथा- यस्मादभिगतजीवाजीवास्तस्मादुपलब्धपुण्यपापाः, यस्मादुपलब्धपुण्यपापास्तस्मादुच्छ्रितमनसः, एवमुत्तरत्रापि एकैकं पदं त्यजद्भिरेकैकं चोत्तरं गृह्णद्भिर्वाच्यम्, ते च परेण पृष्टा अपृष्टा वा एतदूचुः, तद्यथा- अयमेव मौनीन्द्रोक्तो मार्गः सदर्थः शेषस्त्वनर्थो, यस्मादेवं प्रतिपद्यन्ते तस्मात्ते समुच्छ्रितमनसः सन्तः साधुधर्म श्रावकधर्म च प्रकाशयन्तो विशेषेणैकादशोपासकप्रतिमाः स्पृशन्तो विहरन्तोऽष्टमीचतुर्दश्यादिषु पौषधोपवासादौ साधून प्रासुकेन प्रतिलाभयन्ति, पाश्चात्ये च काले संलिखितकायाः संस्तारकश्रमणभावं प्रतिपद्य भक्तं प्रत्याख्यायायुषः क्षये देवेषूत्पद्यन्ते। ततोऽपिच्युताः सुमानुषभावं प्रतिपद्य तेनैव भवेनोत्कृष्टतः सप्तस्वष्टसुवा भवेषु सिध्यन्तीति। तदेतत्स्थानं कल्याणपरम्परया सुखविपाकमितिकृत्वाऽऽर्यमिति / अयं विभङ्गस्तृतीयस्य स्थानस्य मिश्रकाख्यस्याख्यात इति // उक्ता धार्मिकाः, अधार्मिकास्तदुभयरूपाश्चाभिहिताः, साम्प्रतमेतदेवस्थानत्रिकमुपसंहारद्वारेणसंक्षेपतो बिभणिषुराह-येयमविरतिःअसंयमरूपा सम्यक्त्वाभावान्मिथ्यादृष्टेर्द्रव्यतो विरतिरप्यविरतिरेव तांप्रतीत्य-आश्रित्य बालवद्वाल:-अज्ञः सदसद्विवेकOर्मिकाश्च तदु (प्र०)। Page #152 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 618 // 363 पाखण्डिनः विकलत्वात् इत्येवं आधीयते व्यवस्थाप्यते आख्यायते वा, तथा विरतिं च प्रतीत्य आश्रित्य पापाड्डीनः पण्डितः परमार्थज्ञो श्रुतस्कन्धः२ वेत्येवमाधीयते आख्यायते वा, तथा विरताविरतिं चाश्रित्य बालपण्डित इत्येतत्प्राग्वदायोज्यमिति / किमित्यविरति द्वितीयमध्ययन क्रियास्थानम्, विरत्याश्रयेण (बाल)बालपाण्डित्यपाण्डित्यापत्तिरित्याशङ्कयाह- तत्थ ण मित्यादि, तत्र पूर्वोक्तेषु स्थानेषु येयं सर्वात्मना सूत्रम् 40 सर्वस्मात् अविरतिः विरतिपरिणामाभावः एतत्स्थानं सावद्यारम्भस्थानमाश्रय एतदाश्रित्य सर्वाण्यप्यकार्याणि क्रियन्ते, यत (675) एवमत एतदनार्यं स्थानं निःशूकतया यत्किञ्चनकारित्वाद्यावदसर्वदुःखप्रक्षीणमार्गोऽयं तथैकान्तमिथ्यारूपोऽसाधुरिति / तत्र च येयं विरतिः सम्यक्त्वपूर्विका सावद्यारम्भान्निवृत्तिः सा स्थगितद्वारत्वात् पापानुपादानरूपेति, एतदेवाह- तदेतत्स्थान अनारम्भस्थानं- सावधानुष्ठानरहितत्वात्संयमस्थानम्, तथा चैतत्स्थानमार्यस्थानम्, आराद्यातं सर्वहेयधर्मेभ्य इत्यार्यं तथा / सर्वदुःखप्रक्षीणमार्गः- अशेषकर्मक्षयपथ इति, तथैकान्तसम्यग्भूतः, एतदेवाह- साधु रिति, साधुभूतानुष्ठानात्साधुरिति / तत्र च येयं विरताविरतिरभिधीयते सैषा मिश्रस्थानभूता, तदेतदारम्भानारम्भरूपं स्थानम्, एतदपि कथञ्चिदार्यमेव, पारम्पर्येण सर्वदुःखप्रक्षीणमार्गः, तथैकान्तसम्यग्भूतः साधुश्चेति / तदेवमनेकविधोऽयमधर्मपक्षो धर्मपक्षस्तथा मिश्रपक्षश्चेति संक्षेपेणाभिहितः पक्षत्रयसमाश्रयेण // 39 // 674 ॥साम्प्रतमसावपि मिश्रपक्षो धर्माधर्मपक्षसमाश्रयेण अनयोरेवान्तर्वर्ती भवतीति दर्शयति___ एवमेव समणुगम्ममाणा इमेहिंचेव दोहिं ठाणेहिंसमोअरंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते चेव अणुवसंते चेव, तत्थ णं // 618 // जे से पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए, तत्थ णं इमाइं तिन्नि तेवट्ठाइं पावादुयसयाई भवंतीति मक्खायाई (यं), (r) सर्वाण्यकार्याणि (मु०)। 0 रूपस्थानम् (मु०)। 0 माश्रयणेन (मु०)। 0 ०धर्मसमाश्रयणेनानयोरन्तवर्ती (मु०)। Page #153 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 619 // 363 तंजहा-किरियावाईणं अकिरियावाईणं अन्नाणियवाईणं वेणइयवाईणं, तेऽवि परिनिव्वाणमाहंसु, तेऽवि मोक्खमाहंसुतेऽविलवंति, 8 श्रुतस्कन्धः२ सावगा! तेऽवि लवंति सावइत्तारो॥ सूत्रम् 40 // // 675 // ) द्वितीयमध्ययनं क्रियास्थानम्, एवमेव संक्षेपेण समनुगम्यमाना व्याख्यायमानाः सम्यगनुगृह्यमाणाः अनयोरेव धर्माधर्मस्थानयोरनुपतन्ति / किमिति?, यतो सूत्रम् 40 यदुपशान्तस्थानंतद्धर्मपक्षस्थानमनुपशान्तं चाधर्मपक्षस्थानमिति। तत्र च यदधर्मपाक्षिकं प्रथमस्थानंतत्रामूनि त्रीणि त्रिषष्ट्यधिकानि (675) प्रावादुकशतान्यन्तर्भवन्तीत्येवमाख्यातं पूर्वाचार्यैरिति / एतानि च सामान्येन दर्शयितुमाह-तंजहे त्यादि, तद्यथेत्युपदर्शनार्थः क्रियां-ज्ञानादिरहितामेकामेव स्वर्गापवर्गसाधनत्वेन वदितुंशीलं येषां ते क्रियावादिनः, तेच दीक्षात एव मोक्षंवदन्तीत्येवमादयो द्रष्टव्या इति, तेषां च बहवो भेदाः, तथा अक्रियां परलोकसाधनत्वेन वदितुं शीलं येषां ते तथा तेषामिति, तथा अज्ञानमेव श्रेयः इत्येवं वदितुं शीलं येषां ते भवन्त्यज्ञानवादिनस्तेषाम्, तथा विनय एव परलोकसाधने प्रधानं कारणं येषां ते तथा तेषामिति / अत्र च सर्वत्र षष्ठीबहुवचनेनेदमाह, तद्यथा-क्रियावादिनामशीत्युत्तरंशतं अक्रियावादिनाचतुरशीतिरज्ञानिकानां सप्तषष्टिवैनयिकानांद्वात्रिंशदिति / तत्र च सर्वेऽप्येते मौलास्तच्छिष्याश्च प्रवदनशीलत्वात्प्रावादुकाः, तेषां च भेदसंख्यापरि-2 ज्ञानोपाय आचार एवाभिहित इति नेह प्रतन्यते। ते सर्वेऽप्यार्हताइव परिनिर्वाण-अशेषद्वन्द्वोपरमरूपमवर्णगन्धरसस्पर्शस्वभाव-8 मनुपचरितपरमार्थस्थानं ब्रह्मपदाख्यमबाधात्मकं परमानन्दसुखस्वरूपमाहुः- उक्तवन्तः, तथा तेऽपि प्रावादुकाः संसारबन्धनान्मोचनात्मकं मोक्षमाहुः, पूर्वेण निरुपाधिकं कार्यमेव निर्वाणाख्यमुक्तम्, अनेन तु तदेव कारणोपाधिकमित्ययं विशेषः। तत्र येषामप्यात्मा नास्ति ज्ञानसन्ततिवादिनां तेषामपि कर्मसंततेः संसारनिबन्धनभूताया विच्छेदान्मोक्षभावाविरोधः, तेषांक O सम्यगनु० (मु०)। 0 शान्तस्थानमधर्मपक्षस्थान० (मु०)। 0 मिति, अज्ञान० (मु०)। // 619 // Page #154 -------------------------------------------------------------------------- ________________ // 620 // श्रीसूत्रकृताङ्ग चोपादानक्षयादनागतानुत्पत्तेः संततिविच्छेद एव मोक्षः, प्रदीपस्येव तैलवयंभावे निर्वाणमिति, तथा चाहुः-न तस्य श्रुतस्कन्धः नियुक्तिकिश्चिद्भवति, न भवत्येव केवलं मिति / एतच्च तेषां महामोहविजृम्भितम्, यतः-कर्मचास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् / / द्वितीयमध्ययन श्रीशीला क्रियास्थानम्, वृत्तियुतम् संसारमोक्षवादित्वमहो ध्यान्ध्यविजृम्भितम् // 1 // इति / येषां चात्माऽस्ति सांख्यादीनां तेषां प्रकृतिविकारवियोगो मोक्षः, सूत्रम् 40 श्रुतस्कन्ध:२ क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानैः प्रधानविकारैर्विमोचनंमोक्ष इति, तेषामप्येकान्तनित्यवादितया मोक्षाभावः। 363 एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपिन मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद्, इत्यभ्यूह्याह पाखण्डिनः यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह- तेऽपि तीर्थका लपन्ति ब्रुवते, मोक्षं प्रति धर्मदेशनां विदधति, शृण्वन्तीति श्रावकाः हे श्रावका! एवं गृह्णीत यूयं यथाऽहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं लपन्ति / भाषन्ते यथाऽनेनोपायेन स्वर्गमोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्यदायिनां विपर्यस्तमतय इवेति / तदेवमादितीर्थिकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति, तेऽपि च तेषां प्रतीयन्ति, आहकथमेते प्रावादुका मिथ्यावादिनो भवन्तीति?, अत्रोच्यते, यतस्तेऽप्यहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति, कथं?, सांख्यानां तावज्ज्ञानादेव धर्मो न तेषामहिंसा प्राधान्येन व्यवस्थिता, किंतु पञ्च यमा इत्यादिको विशेष इति / तथा शाक्यानामपि दश कुशला धर्मपथा अहिंसापि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनत्वेन तैराश्रिता। वैशेषिकाणामपि अभिसेचनोपवासब्रह्मचर्यगुरुकुलवास(वान) प्रस्थदानयज्ञादिनक्षत्रमन्त्रकालनियमा दृष्टाः' तेषु चाभिषेI Oसंततिच्छेद (मु०)। ॐ ज्ञानसंतानस्य क्षणपरम्परकस्य वा। 0 ज्ञानं सन्तानान्त्यभागरूपं / 0 हेतुत्वापेक्षया तृतीया, हेतुत्वं च मोक्षस्य तदविनाभावित्वात् / 80 प्रस्थान० प्रस्थादन। // 620 // Page #155 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 621 // श्रुतस्कन्ध:२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 41 (676) अहिंसा प्रतिपादनम् चनादिषु पर्यालोच्यमानेषु हिंसैव संपद्यते। वैदिकानांच हिंसैव गरीयसी धर्मसाधनम्, यज्ञोपदेशात्, तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तंच-ध्रुवः प्राणिवधो यज्ञे०॥४०॥६७५॥ तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसांन प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह तेसव्वे पावाउया आदिकरा धम्माणंणाणापन्नाणाणाछंदाणाणासीलाणाणादिट्ठीणाणारुईणाणारंभाणाणाझवसाणसंजुत्ता एगंमहं मंडलिबंध किच्चा सव्वे एगओ चिट्ठति // पुरिसे य सागणियाणं इंगालाणं पाइंबहुपडिपुन्नं अओमएणं संडासएणं गहाय ते सव्वे पावाउए आइगरे धम्माणंणाणापन्ने जाव णाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावाउया! आइगरा धम्माणंणाणापन्ना जावणाणाअज्झवसाणसंजुत्ता! इमंताव तुम्भे सागणियाणं इंगालाणं पाइंबहुपडिपुन्नं गहाय मुहत्तयं मुहत्तगं पाणिणाधरेह, णो बहुसंडासगं संसारियं कुज्जा णो बहुअग्गिथंभणियं कुजा णो बहु साहम्मियवेयावडियं कुजा णो बहुपरधम्मियवेयावडियं कुजा उजुया णियागपडिवन्ना अमायं कुव्वमाणा पाणिं पसारेह, इति वुच्चा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई बहुपडिपुन्नं अओमएणं संडासएणं गहाय पाणिंसु णिसिरति, तएणं ते पावादुया आइगरा धम्माणंणाणापन्ना जाव णाणाज्झवसाणसंजुत्ता पाणिं पडिसाहरंति, तएणं से पुरिसे ते सव्वे पावाउए आदिगरे धम्माणंजावणाणाज्झवसाणसंजुत्ते एवं वयासी-हंभो पावादुया! आइगरा धम्माणंणाणापन्ना जाव आणाझवसाणसंजुत्ता! कम्हाणं तुब्भे पाणिं पडिसाहरह?, पाणिंनोडहिज्जा, दद्दे किं भविस्सइ?, दुक्खं दुक्खंति मन्नमाणा पडिसाहरह, एस तुला एस पमाणे एस समोसरणे, पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे, तत्थणंजेते समणा माहणा एवमातिक्खंति जाव परूवेंति-सव्वे पाणा जावसव्वे सत्ता हंतव्वा अज्जावेयव्वा परिघेतव्वा परितावेयव्वा किलामेतव्वा उद्दवेतव्वा, ते आगंतुछेयाए ते आगंतुभेयाए जाव ते आंगतुजाइजरामरणजोणिजम्मणसंसारपुणब्भव // 621 // Page #156 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 622 // श्रुतस्कन्धः२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 41 (676) अहिंसा प्रतिपादनम् गब्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते बहूणं दंडणाणं बहूणं मुंडणाणंतजणाणंतालणाणं अंदुबंधणाणंजाव घोलणाणं माइमरणाणं पिइमरणाणं भाइमरणाणं भगिणीमरणाणं भज्जापुत्तधूतसुण्हामरणाणं दारिद्दाणं दोहग्गाणं अप्पियसंवासाणं पियविप्पओगाणं बहूणं दुक्खदोम्मणस्साणं आभागिणो भविस्संति, अणादियं च णं अणवयग्गं दीहमद्धं चाउरंतसंसारकतारं भुजो भुजो अणुपरियट्टिस्संति, तेणो सिझिस्संति णो बुझिस्संति जाव णो सव्वदुक्खाणं अंतं करिस्संति, एस तुला एस पमाणे एस समोसरणे पत्तेयं तुला पत्तेयं पमाणे पत्तेयं समोसरणे // तत्थणजे ते समणा माहणा एवमाइक्खंति जाव परूवेंति-सव्वे पाणा सवे भूया सव्वे जीवा सव्वे सत्ता ण हंतव्वा ण अज्जावेयव्वाण परिघेतव्वा ण उद्दवेयव्वा ते णो आगंतुछेयाए ते णो आगंतुभेयाए जाव जाइजरामरणजोणिजम्मणसंसारपुणब्भवगम्भवासभवपवंचकलंकलीभागिणो भविस्संति, ते णो बहूणं दंडणाणंजावणो बहूणं मुंडणाणं जाव बहूणं दुक्खदोम्मणस्साणं णो भागिणो भविस्संति, अणादियं च णं अणवयग्गंदीहमद्धं चाउरंतसंसारकंतारं भुजो भुजो णो अणुपरियट्टिस्संति, ते सिज्झिस्संति जाव सव्वदुक्खाणं अंतं करिस्संति // सूत्रम् 41 // ( // 676 // ) प्रवदनशीलाः प्रावादुकाः सर्वेऽपि ते त्रिषष्ट्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथास्वं धर्माणाम्, येऽपि च तच्छिष्यास्तेऽपि सर्वे नाना-भिन्ना प्रज्ञा- ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह- स्वरुचिविरचितास्ते न त्वनादिप्रवाहायाताः, ननु चाहतानामपि आदित्वविशेषणमस्त्येव, सत्यमस्ति, किन्तु अनादिर्हेतुपरम्परेत्यनादित्वमेव, तेषांचसर्वज्ञप्रणीतागमानाश्रयणान्निबन्धनाभावः तदभावाच्च भिन्नं परिज्ञानम्, अत एव नानाछन्दाः, छन्दः- अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि- उत्पादव्ययध्रौव्यात्मके वस्तुनि सांख्यैरकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थं सत्यत्वेनाश्रित्य नित्यपक्षसमाश्रिताः, तथा शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरा Page #157 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 623 // परोत्पत्तिविप्रलब्धानां भवतीत्येतत्पक्षसमाश्रयणादनित्यपक्षसमाश्रिता इति / तथा नैयायिकवैशेषिकाः केषाञ्चिदाकाश- श्रुतस्कन्धः२ परमाण्वात्मादीनामेकान्तेन नित्यत्वमेव कार्यद्रव्याणांच घटपटादीनामेकान्तेनानित्यत्वमेवाश्रिताः। एवमनया दिशाऽन्येऽपि द्वितीयमध्ययनं क्रियास्थानम्, मीमांसकतापसादयोऽभ्यूह्या इति / तथा ते तीर्थका नानाशीलं येषां ते तथा,शीलं-व्रतविशेषः, सच भिन्नस्तेषामनुभवसिद्ध सूत्रम् 41 एव / तथा नाना दृष्टिः-दर्शनं येषां ते तथा, तथा नाना रुचिर्येषां ते नानारुचयः, तथा नानारूपमध्यवसानं- अन्तःकरण प्रवृत्तिर्येषांक (676) अहिंसा ते तथा, इदमुक्तं भवति-अहिंसाऽत्र प्रधानं धर्माङ्गम्, सा च तेषां नानाभिप्रायत्वादविकलत्वेन न व्यवस्थिता / तस्या एव प्रतिपादनम् सूत्रकारः प्राधान्यं दर्शयितुमाह- ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिबन्धमाधाय तिष्ठन्ति, तेषांक चैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवित्त्यर्थं ज्वलतामङ्गाराणां प्रतिपूर्णां पात्रीं- अयोमयं भाजनमयोमयेनैव संदंशकेन गृहीत्वा तेषां ढौकितवान्, उवाच च तान् यथा- भोः प्रावादुकाः! पूर्वोक्तविशेषणविशिष्टा इदमगारभृतं भाजनमेकैकं मुहूर्त प्रत्येकं बिभृत यूयम्, न चेदं (ह) संदंशकं सांसारिक नापि चाग्निस्तम्भनं विधत्त नापि च साधर्मिकाऽन्यधार्मिकाणामग्निदाहो-8 पशमनादिनोपकारं कुरुतेति, ऋजवो मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुर्युः, ततोऽसौ पुरुषः तद्भाजनं पाणी समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच- किमिति पाणिं प्रतिसंहरत यूयं?, एवमभिहितास्ते / ऊचुः- दाहभयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कश्चिदग्न्यभिमुखं पाणिं ददातीत्येतत्परोऽयं दृष्टान्तः / पाणिना दग्धेनापि किं भवतां भविष्यतीति?, दुःखमिति चेद्यद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, तदेवं सति सर्वेऽपि // 623 // जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवं आत्मतुलया आत्मौपम्येन यथा मम नाभिमतंदुःखमेवंसर्वजन्तूनामित्यवगम्या0 विदध्युः (मु०)। 0 कुर्युरिति (मु०)। 0 दुःखमित्येवं (मु०)। Page #158 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 624 // द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 41 (676) अहिंसा प्रतिपादनम् हिंसैव प्राधान्येनाश्रयणीया, तदेतत्प्रमाणं सैषा युक्ति: 'आत्मवत्सर्वभूतानि, यः पश्यति स पश्यति / तदेतत् समवसरणं-स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनाविदितपरमार्थाः श्रमणब्राह्मणादयः एवं वक्ष्यमाणमाचक्षते परेषामात्मदाढ्र्योत्पादनायैवंभाषन्ते तथैवमेव धर्म प्रज्ञापयन्ति व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म प्ररूपयन्ति व्याचक्षते, तद्यथा- सर्वे प्राणा इत्यादि, यावद्धन्तव्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादौ रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं बस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषांभाषन्ते (ते) आगामिनि कालेऽनेकेशो बहुशः स्वशरीरच्छेदाय भेदाय च भाषन्ते, तथा ते सावधभाषिणो भविष्यति काले जातिजरामरणानि बहूनि प्राप्नुवन्ति / योन्यां जन्म योनिजन्म तदनेकशो गर्भव्युत्क्रान्तजावस्थायां प्राप्नुवन्ति, तथा संसारप्रपञ्चान्तर्गतास्तेजोवायुषूच्चैर्गोत्रोद्वलनेन कलङ्कलीभावभाजो भवन्ति बहुशो भविष्यन्ति च, तथा ते बहूनां दण्डादीनां शारीराणां दुःखानामात्मानं भाजनं कुर्वन्ति, तथा ते निर्विवेका मातृवधादीनां मानसानां दुःखानां तथाऽन्येषामप्रियसंप्रयोगार्थनाशादिभिर्दुःखदौर्मनस्यानामाभागिनो भविष्यन्तीति / किं बहनोक्तेन?, उपसंहारव्याजेन गुरुतरमनर्थसम्बन्धं दर्शयितुमाह-अणादियं इत्यादि, नास्यादिरस्तीत्यनादिः- संसारः,8 तदनेनेदमुक्तं भवति- यत्कैश्चिदभिहितं यथाऽयमण्डकादिक्रमेणोत्पादित इत्येतदपास्तम्, न विद्यतेऽवदग्रं- पर्यन्तो यस्य सोऽयमनवदग्रोऽपर्यन्त इत्यर्थः, तदनेनेदमुक्तं भवति- यदुक्तं कैश्चिद्यथा प्रलयकालेऽशेषसागरजलप्लावनं द्वादशादित्योद्गमेन चात्यन्तदाह इत्यादिकं सर्वं मिथ्येति, दीर्घ मित्यनन्तपुद्गलपरावर्तरूपकालावस्थानम्, तथा चत्वारोऽन्ता- गतयो यस्य स तथा, चातुर्गतिक इत्यर्थः, तत्संसार एव कान्तारः संसारकान्तारो, निर्जलः सभयस्त्राणरहितोऽरण्यप्रदेशः कान्तार इति। // 624 // Page #159 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 625 // श्रुतस्कन्धः 2 द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 41 तदेवंभूतं भूयो भूयः पौनः पुन्येनानुपरिवर्तिष्यन्ते- अरहट्टघटीन्यायेन तत्रैव भ्रमन्तः स्थास्यन्तीति, अत एवाह- यतस्ते प्राणिनां हन्तारः, कुत एतदिति चेत्सावधोपदेशाद्, एतदपि कथमिति चेदन्ततः औद्देशिकादिपरिभोगानुज्ञयेत्येवमवगन्तव्यमित्यतस्ते कुप्रावचनिका नैव सेत्स्यन्ति- नैव ते लोकाग्रस्थानमाक्रमिष्यन्ति, तथा न ते सर्वपदार्थान् केवलज्ञानावाप्त्या भोत्स्यन्ते, अनेन ज्ञानातिशयाभावमाह, तथा न तेऽष्टप्रकारेण कर्मणा मोक्ष्यन्ते, अनेनाप्यसिद्धेरकैवल्यावाप्तेश्च कारणमाह, तथा परिनिर्वृतिः परिनिर्वाणं- आनन्दसुखावाप्तिस्तां ते नैव प्राप्स्यन्ते, अनेनापि सुखातिशयाभावः प्रदर्शितो भवतीति, तथा नैते शारीरमानसानां दुःखानामात्यन्तिकमन्तं करिष्यन्तीत्यनेनाप्यपायाँतिशयाभावः प्रदर्शितो भवति / एषा तुला तदेतदुपमान यथा सावद्यानुष्ठानपरायणाः सावधभाषिणश्च कुप्रावचनिका न सिध्यन्त्येवं स्वयूथ्या अप्यौद्देशिकादिपरिभोगिनो न सिध्यन्तीति। तदेतत्प्रमाणं प्रत्यक्षानुमानादिकम्, तथाहि- प्रत्यक्षेणैव जीवपीडाकारी चौरादिर्बन्धनान्न मुच्यते, एवमन्येऽपीति, अनुमानादिकमप्यायोज्यम् / तथा तदेतत्समवसरणं- आगमविचाररूपमिति, प्रत्येकं च प्रतिप्राणि प्रतिप्रावादुकमेतत्तुलादिकं द्रष्टव्यमिति // ये पुनर्विदिततत्त्वा आत्मौपम्येन- आत्मतुलया सर्वजीवेष्वहिंसां कुर्वाणा एवमाचक्षते, तद्यथासर्वेऽपि जीवा दुःखद्विषः सुखलिप्सवस्ते न हन्तव्या इत्यादि। तदेवं पूर्वोक्तं दण्डनादिकं सप्रतिषेधं भणनीयं यावत्संसारकान्तारमचिरेणैव ते व्यतिक्रमिष्यन्तीति // 41 // 676 // भणितानि क्रियास्थानानि, साम्प्रतमुपसंजिघृक्षुरेतदेव पूर्वोक्तं समासेन बिभणिषुराह__ इच्चेतेहिं बारसहिं किरियाठाणेहिं वट्टमाणा जीवाणो सिज्झिंसुणो बुद्धिंसुणो मुचिंसुणो परिणिव्वाइंसुजावणो सव्वदुक्खाणं रुपगमा० क्वचित् क्वचिच्च० नाप्यायाति०1 0 आत्यन्तिकदुःखनाशाभाव इति / (676) अहिंसा प्रतिपादनम् सूत्रम् 42 (677) आत्मार्थवादि गुणो भिक्षुः // 625 // Page #160 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ द्वितीयमध्ययनं क्रियास्थानम्, सूत्रम् 42 (677) आत्मार्थवादि श्रीसूत्रकृताङ्ग 8 अंतं करेंसुवाणो करेंति वाणो करिस्संतिवा॥एयंसि चेव तेरसमे किरियाठाणे वट्टमाणाजीवा सिद्धिंसुबुद्धिंसु मुश्चिंसुपरिणिव्वाइंसु नियुक्ति जाव सव्वदुक्खाणं अंतं करेसुंवा करंति वा करिस्संति वा / एवं से भिक्खु आयट्ठी आयहिते आयगुत्ते आयजोगे आयपरक्कमे श्रीशीला वृत्तियुतम् आयरक्खिए आयाणुकंपए आयनिप्फेडए आयाणमेव पडिसाहरेज्जासि त्तिबेमि // सूत्रम् 42 // 677 // इति बीयसुयक्रोधस्स श्रुतस्कन्धः२ किरियाठाणं नाम बीयमज्झयणं समत्तं // // 626 // इत्येतेषु द्वादशसु क्रियास्थानेष्वधर्मपक्षोऽनुपशमरूपः समवतार्यते, अत एतेषु वर्तमाना जीवा नातीते काले सिद्धान वर्तमाने सिध्यन्ति न भविष्यति सेत्स्यन्ति, तथा न बुबुधिरे न बुध्यन्ते न च भोत्स्यन्ते, तथा न मुमुचुर्न मुञ्चन्ति न च मोक्ष्यन्ते, तथा न निर्वृता इन निर्वान्ति न च निर्वास्यन्ति, तथा न दुःखानामन्तं ययुर्न पुनर्यान्ति न च यास्यन्तीति // साम्प्रतं त्रयोदशं क्रियास्थानं धर्मपक्षाश्रित दर्शयितुमाह- एतस्मिंस्त्रयोदशे क्रियास्थाने वर्तमाना जीवाः सिद्धाः सिध्यन्ति सेत्स्यन्तीति यावत्सर्वदुःखानामन्तं करिष्यन्तीति स्थितम् / तदेवं स भिक्षुर्यः पौण्डरीकाध्ययनेऽभिहितो द्वादशक्रियास्थानवर्जकः अधर्मपक्षानुपशमपरित्यागी धर्मपक्षे स्थित उपशान्त आत्मना आत्मनो वाऽर्थः आत्मार्थः स विद्यते यस्य स तथा, यो ह्यन्यमपायेभ्यो रक्षतिस आत्मार्थ्यात्मवानित्युच्यते, अहिताचाराश्च चौरादयो नात्मवन्तोऽयं त्वात्महित ऐहिकामुष्मिकापायभीरुत्वात्, तथाऽऽत्मा गुप्तो यस्य स तथा, एतदुक्तं भवति-स्वयमेवासौ संयमानुष्ठाने पराक्रमते, तथाऽऽत्मयोगी आत्मनो योगः- कुशलमनःप्रवृत्तिरूप आत्मयोगः स यस्यास्ति स तथा, सदा धर्मध्यानावस्थित इत्यर्थः, तथाऽऽत्मा पापेभ्यो दुर्गतिगमनादिभ्यो रक्षितो येन स तथा, दुर्गतिगमनहेतुनिबन्धनस्य सावधानुष्ठानस्य निवृत्तत्त्वादितिभावः, तथाऽऽत्मानमेवानर्थपरिहारद्वारेणानुकम्पते शुभानुष्ठानेन सद्गतिगामिनं विधत्त इति, 0 कर्त्तरिप्रयोगे आद्यद्वये कर्मण इत्यध्याहारः। // 626 // Page #161 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 627 // तथाऽऽत्मानं सम्यग्दर्शनादिकेनानुष्ठानेन संसारचारकान्निःसारयतीति, तथाऽऽत्मानमनर्थभूतेभ्यो द्वादशभ्यः क्रियास्थानेभ्यः प्रतिसंहरेत, यदिवोपदेशः- आत्मानं सर्वापायेभ्यः प्रतिसंह्रियात्-सर्वानर्थेभ्यो निवर्तयेदित्येतस्मिन्महापुरुषे संभाव्यत इति॥ ४२॥६७७॥इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत् ।नयाः पूर्ववव्याख्येयाः।समाप्त क्रियास्थानाख्यं द्वितीयमध्ययनमिति॥ श्रुतस्कन्ध:२ द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 42 (677) आत्मार्थवादि गुणो भिक्षुः // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां / श्रीसूत्रकृताङ्गवृत्तौ द्वितीयमध्ययनं क्रियास्थानाख्यं समाप्तमिति॥ // 627 // Page #162 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग ॥अथ तृतीयमध्ययनं आहारपरिज्ञाख्यम् // श्रुतस्कन्धः 2 नियुक्ति द्वितीयाध्ययनानन्तरं तृतीयमारभ्यते, अस्य चायमभिसम्बन्धः-कर्मक्षपणार्थमुद्यतेन भिक्षुणा द्वादशक्रियास्थानरहिते- तृतीयमध्ययन श्रीशीला० आहारपरिज्ञा, वृत्तियुतम् नान्त्यक्रियास्थानसेविना सदाऽऽहारगुप्तेन भवितव्यम्, धर्माधारभूतस्य शरीरस्याधारो भवत्याहारः, सच मुमुक्षुणोद्देशकादि- नियुक्तिः श्रुतस्कन्धः 2 दोषरहितो ग्राह्यः, तेन च प्रायः प्रतिदिनं कार्यमित्यनेन सम्बन्धेनाहारपरिज्ञाध्ययनमायातम्, अस्य चत्वार्यनुयोगद्वाराण्यु 169-178 // 628 // आहारादिपक्रमादीनि भवन्ति, तत्रेदमध्ययनं पूर्वानुपूर्व्या तृतीयं पश्चानुपूर्व्या पश्चममनानुपूर्व्या त्वनियतमिति, अर्थाधिकारः पुनर |निक्षेपाः त्राहारःशुद्धाशुद्धभेदेन निरूप्यते। निक्षेपस्त्रिविध:- ओघादि, तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने तु आहारपरिक्षेति द्विपदं नाम, तत्राहारपदनिक्षेपार्थमाह नियुक्तिकारः नि०- नामंठवणादविए खेत्ते भावे यहोति बोद्धव्वो। एसोखलु आहारे निक्खेवो होइ पंचविहो / / 169 // नि०- दव्वे सच्चित्तादी खेत्ते नगरस्स जणवओ होइ। भावाहारो तिविहो ओए लोमे य पक्खेवे // 17 // नि०- सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायव्वो॥१७१॥ नि०- ओयाहारा जीवा सव्वे अप्पजत्तगा मुणेयव्वा / पञ्जत्तगाय लोमे पक्खेवे होइ (होंति) नायव्वा / / 172 // नि०-एगिदियदेवाणं नेरइयाणंच नत्थि पक्खेवो।सेसाणं पक्खेवो संसारत्थाण जीवाणं // 173 // नि०- एक्कं च दो व समए तिन्निवसमए मुहुत्तमद्धं वा। सादीयमनिहणं पुण कालमणाहारगा जीवा // 174 // नि०- एक्कं च दो वसमए केवलिपरिवजिया अणाहारा / मथंमि दोण्णि लोए य पूरिए तिन्नि समया उ॥१७५ / / नि०- अंतोमुत्तमद्धं सेलेसीए भवे अणाहारा / सादीयमनिहणं पुण सिद्धा यऽणहारगा होंति // 176 // // 628 // Page #163 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 नि०- जोएण कम्मएणं आहारेई अणंतरं जीवो। तेण परं मीसेणंजाव सरीरस्स निप्फत्ती // 177 / / श्रुतस्कन्धः 2 नि०-णामं ठवणपरिन्ना दव्वे भावे य होइ नायव्वा / दव्वपरिन्ना तिविहा भावपरिन्ना भवे दुविहा // 178 // तृतीयमध्ययनं आहारपरिज्ञा, नामस्थापनाद्रव्यक्षेत्रभावरूपः पञ्चप्रकारोभवति निक्षेप आहारपदाश्रय इति,तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपादयितु- नियुक्तिः माह- द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविधो भवति, तद्यथा- सचित्तोऽचित्तो मिश्रश्च, तत्रापि सचित्तः षड्डिधः 169-178 आहारादिपृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापन्नस्याहारो द्रष्टव्यः, तथाऽप्कायादेरपीति, एवं मिश्रो निक्षेपाः चित्तश्च योज्यः, नवरमनिकायमचित्तं प्रायशों मनुष्या आहारयन्ति, ओदनादेस्तद्रूपत्वादिति ॥१६९॥क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते वा, यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा-मथुरायाः समासन्नो देशः परिभोग्यो मथुराहारो मोढेरकाहारः खेडाहार इत्यादि॥ १७०॥भावाहारस्त्वयं- क्षुधोदयाद्भक्ष्यपर्यायापन्नं वस्तु यदाहारयति स भावाहार इति // 171 // तत्रापि प्रायश आहारस्य जिह्वेन्द्रियविषयत्वात्तिक्तकटुकषायाम्ललवणमधुररसा गृह्यन्ते, तथा चोक्तं-राईभत्ते भावओ तित्ते वा जाव मधुरे त्यादि, अन्यदपिप्रसङ्गेन गृह्यते, तद्यथा-खरविशदमभ्यवहार्य भक्ष्यम्, तत्रापिबाष्पाढ्य ओदनः प्रशस्यते न शीतः, उदकंतु शीतमेव, तथा चोक्तं- शैत्यमपां प्रधानो गुणः एवं तावदभ्यवहार्य छ द्रव्यमाश्रित्य भावाहारः प्रतिपादितः, साम्प्रतमाहारकमाश्रित्य भावाहारं नियुक्तिकृदाह-भावाहारस्त्रिविधः- त्रिप्रकारो भवति, आहारकस्य जन्तोस्त्रिभिः प्रकारैराहारोपादानादिति, प्रकारानाह-ओए त्ति तैजसेन शरीरेण तत्सहचरितेन च // 629 // Oपोलिकादौ सचित्ताग्निकणिकास्वादनं यद्वा चकोरादयोऽग्नेर्भक्षका इति किंवदन्ती। (r) ओदनादीनामग्निनिष्पन्नत्वेनाचित्ताग्निरूपाणां भस्मादीनां च तद्रूपतया परिणामादधुनाऽचित्ताग्निकायता, भगवतीवृत्तौ अग्निपरिणामव्याख्यानमप्योदनादीनामौष्ण्ययोगादेव / 0 रात्रिभक्तं भावतस्तिक्तं वा यावन्मधुरं वा। Page #164 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 630 // कार्मणेनाभ्यां द्वाभ्यामप्याहारयति यावदपरमौदारिकादिकं शरीरं न निष्पद्यते, तथा चोक्तं- तेएण कम्मएणं आहारेइ अणंतरं / श्रुतस्कन्धः२ जीवो। तेण परं मिस्सेणं जाव सरीरस्स निप्फत्ती॥१॥ तथा- ओआहारा जीवा सव्वे आहारगा अपज्जत्ता। लोमाहारस्तु तृतीयमध्ययनं आहारपरिज्ञा, शरीरपर्याप्त्युत्तरकालं बाह्यया त्वचा, लोमभिराहारोलोमाहारः, तथा प्रक्षेपेण कवलादेराहारः प्रक्षेपाहारः, सच वेदनीयोदयेन नियुक्तिः चतुर्भिः स्थानैराहारसंज्ञासद्भावाद्भवति, तथा चोक्तं-चउहिं ठाणेहिं आहारसण्णा समुप्पज्जइ, तंजहा-ओमकोट्ठयाए 1 छुहावेयणिज्जस्स 169-178 आहारादिकम्मस्स उदएणं 2 मईए 3 तयट्ठोवओगेणं ति। साम्प्रतमेतेषां त्रयाणामप्येकयैव गाथया व्याख्यानं कर्तुमाह- तैजसेन कार्मणेन निक्षेपाः चशरीरेणौदारिकादिशरीरनिष्पत्तेर्मिश्रेण च य आहारः स सर्वोऽप्योजाहार इति, केचिद्व्याचक्षते- औदारिकादिशरीरपर्याप्त्या पर्याप्तकोऽपीन्द्रियानापानभाषामनःपर्याप्तिभिरपर्याप्तकः शरीरेणाहारयन् ओजाहार इति गृह्यते, तदुत्तरकालं तु त्वचास्पर्शेन्द्रियेण य आहारः सलोमाहार इति, प्रक्षेपाहारस्तु कावलिकः कवलप्रक्षेपनिष्पादित इति ज्ञातव्यो भवति / पुनरप्येषामेव स्वामिविशेषेण विशेषमाविर्भावयन्नाह- यः प्रागुक्तः शरीरेणौजसाऽऽहारस्तेनाहारेणाहारका जीवाः सर्वेऽप्यपर्याप्तका ज्ञातव्याः, सर्वाभिः पर्याप्तिभिरपर्याप्तास्ते वेदितव्याः, तत्र प्रथमोत्पत्तौ जीवः पूर्वशरीरपरित्यागे विग्रहेणाविग्रहेण वोत्पत्तिदेशे तैजसेन कार्मणेन च शरीरेण तप्तस्नेहपतितसंपानकवत्तत्प्रदेशस्थानात् (स्थान्) पुद्गलानादत्ते, तदुत्तरकालमपि यावदपर्याप्तकावस्था / तावदोजआहार इति, पर्याप्तकास्त्विन्द्रियादिभिः पर्याप्तिभिः पर्याप्ताः केषांचिन्मतेन शरीरपर्याप्तका वा गृह्यन्ते, तदेवं ते लोमाहारा भवन्ति, तत्र स्पर्शेन्द्रियेणोष्मादिना तप्तश्छायया शीतवायुनोदकेन वा प्रीयते प्राणी गर्भस्थोऽपि, पर्याप्त्युत्तरकालं // 630 // Oतैजसेन कार्मणेन चाहारयत्यनन्तरं जीवस्ततः परं मिश्रेण यावच्छरीरस्य निष्पत्तिः॥ 1 // ७ओजआहारा जीवाः सर्वे आहारका अपर्याप्ताः॥१॥ 0 चतुर्भिः स्थानैराहारसंज्ञा समुत्पद्यते तद्यथा-वामकोष्ठतया क्षुधावेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन / / 1 / / Page #165 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 631 // लोमाहार एवेति, प्रक्षेपाहारे तुभजनीयाः, यदैव प्रक्षेपं कुर्वन्ति तदैव प्रक्षेपाहारा नान्यदा, लोमाहारता तु वाय्वादिस्पर्शात्सर्व- श्रुतस्कन्धः२ दैवेति, सच लोमाहारश्चक्षुष्मतां- अर्वाग्दर्शिनांन दृष्टिपथमवतरति, अतोऽसौ प्रतिसमयवर्ती प्रायशः, प्रक्षेपाहारस्तूपलभ्यते तृतीयमध्ययनं आहारपरिज्ञा, प्रायः, स च नियतकालीयः, तद्यथा- देवकुरूत्तरकुरु(दि) प्रभवा अष्टमभक्ता(द्या)हाराः, संख्येयवर्षायुषामनियत- नियुक्तिः कालीयः प्रक्षेपाहार इति ॥१७२॥साम्प्रतंप्रक्षेपाहारस्वामिविभागेन दर्शयितुमाह-एकमेव स्पर्शेन्द्रियं येषां ते भवन्त्येकेन्द्रियाः- |169-178 आहारादिपृथिवीकायादयस्तेषां देवनारकाणां च नास्ति प्रक्षेपः, ते हि पर्याप्त्युत्तरकालं स्पर्शेन्द्रियेणैवाहारयन्तीतिकृत्वा लोमाहाराः,THANE तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेन परिणमन्ति नारकाणां त्वशुभा इति, शेषास्त्वौदारिकशरीरा द्वीन्द्रियादयस्तिर्यमनुष्याश्च तेषां प्रक्षेपाहार इति, तेषां संसारस्थितानां कायस्थितेरेवाभावात्प्रक्षेपमन्तरेण, कावलिक आहारो जिह्वेन्द्रियस्य सद्भावादिति, अन्ये त्वाचार्या अन्यथा व्याचक्षते-तत्र यो जिह्वेन्द्रियेण स्थूलः शरीरे प्रक्षिप्यते स प्रक्षेपाहारः, यस्तु घ्राणदर्शनश्रवणैरुपलभ्यते धातुभावेन परिणमति स ओजाहारः, यः पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातुभावेन(च) प्रयाति सलोमाहार इति ॥१७३॥साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगइमावन्ना केवलिणो समुहया अयोगी य। सिद्धा य अणाहारा सेसा आहारगा जीवा // 1 // ' अस्या लेशतोऽयमर्थः- उत्पत्तिकाले विग्रहगतौ / वक्रगतावापन्नाः केवलिनो लोकपूरणकाले समुद्धातावस्थिता अयोगिनः- शैलेश्यवस्थाः सिद्धाश्चानाहारकाः, शेषास्तु जीवा आहारका इत्यवगन्तव्यम्, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदाऽनाहारको न लभ्यते, यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये त्ववक्रसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्तौ 7 अर्वाग्दृष्टिमतां (मु०)। 7 वायुस्पर्शाल्लोमाहारस्य सार्वदिक्त्वात्, विग्रहादौ व्यभिचारवारणाय प्रायश इति। (c) उपलक्षणात्पूर्णतासंहरणयोः। // 63 Page #166 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 632 // श्रुतस्कन्धः। तृतीयमध्ययन आहारपरिज्ञा, नियुक्तिः 169-178 आहारादिनिक्षेपाः मध्यमसमयेऽनाहारक इति इतरयोस्त्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयोत्पत्तिश्चैवं भवति-सनाड्या बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशोवा दिशियदोत्पद्यते तदालभ्यते, तत्रैकेन समयेन त्रसनाडिप्रवेशो द्वितीयेनोपर्यधो वागमनम्, तृतीयेन च बहिनिःसरणम्, चतुर्थेन तु विदिश्रुत्पत्तिदेशे प्राप्तिरिति / पञ्चसमया तुत्रसनाड्या बहिरेव विदिशो विदिश्युत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु)अनाहारक इत्यवगन्तव्यम्, आद्यन्तसमययोस्त्वाहारकइति // 174 ॥केवलिसमुद्धातेऽपिकार्मणशरीरवर्तित्वात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः / शेषेषु तु औदारिकतन्मिश्रशरीरवर्तित्वादाहारक इति // 175 // मुहुत्तमद्धं च त्ति अन्तर्मुहूर्तं गृह्यते, तच्च केवली स्वायुषः क्षये सर्वयोगनिरोधे सति ह्रस्वपञ्चाक्षरोद्रिणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यम् / सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपिकालमनाहारका इति ॥साम्प्रतमेतदेव स्वामिविशेषविशेषिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति। ते च द्विविग्रहत्रिविग्रहोत्पत्तौ त्रिचतुःसामयिकायां द्रष्टव्याः, चतुर्विग्रहपञ्चसमयोत्पत्तिस्तु स्वल्पसत्त्वाश्रितेति न साक्षादुपात्ता, तथा चान्यत्राप्यभिहितं- एकं द्वौ वाऽनाहारकः (तत्त्वा० अ० 2 सू०३१), वाशब्दात् त्रीन्वा, आनुपूर्व्या अप्युदय उत्कृष्टतो विग्रहगतौ चतुरः समयानागमेऽभिहितः, तेच पञ्चसमयोत्पत्ती लभ्यन्ते नान्यत्रेति / भवस्थकेवलिनस्तु समुद्धाते मन्थे तत्करणोपसंहारावसरे तृतीयपञ्चमसमयौ द्वौ लोकपूरणाच्चतुर्थसमयेन सहितास्त्रयः समया भवन्तीति / / 175 // पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकत्वं दर्शयितुमाह- शैलेश्यवस्थाया आरभ्य सर्वदाऽनाहारकः सिद्धावस्थाप्राप्तावनन्तमपि कालं यावदिति, पूर्वं तु कावलिकव्यतिरेकेण प्रतिसमय 0 विदिक्षुत्पत्तौ (मु०)। 0 ततोऽर्वाक् , सामीप्ये च सप्तमी।® अन्तराणि संहृत्य मन्थीभवनसमयः। // 632 // Page #167 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 माहारकः कावलिकेन तु कादाचित्क इति / ननु केवलिनो घातिकर्मक्षयेऽनन्तवीर्यत्वान्न भवत्येव कावलिक आहारः, श्रुतस्कन्धः 2 तथाहि-आहारादाने यानि वेदनादीनि षट् कारणान्यभिहितानि तेषां मध्ये एकमपि न विद्यते केवलिनि तत्कथमसावाहार | तृतीयमध्ययन आहारपरिज्ञा, बहुदोषदुष्टं गृह्णीयात्?, तत्र न तावत्तस्य वेदनोत्पद्यते, तदनीयस्य दग्धरज्जुस्थानिकत्वात्, सत्यामपिन तस्य तत्कृता पीडा, नियुक्तिः अनन्तवीर्यत्वात्, वैयावृत्यकारणं तु भगवति सुरासुरनराधिपतिपूज्ये न संभाव्यत एवेति, ईर्यापथः पुनः केवलज्ञानावरण- 169-178 आहारादिपरिक्षयात्सम्यगवलोकयत्येवासी, संयमस्तु तस्य यथाख्यातचारित्रिणो निष्ठितत्वादनन्तवीर्यत्वान्नाहारग्रहणायकारणीभवति, निक्षेपाः प्राणवृत्तिस्तु तस्यानपवर्तित्वात् आयुषोऽनन्तवीर्यत्वाच्चान्यथा सिद्धैव, धर्मचिन्तावसरस्त्वपगतो निष्ठितार्थत्वात्, तदेवं केवलिनः कावलिकाहारो बह्वपायत्वान्न कथञ्चिद् घटत इति स्थितम्, अत्रोच्यते, तत्र यत्तावदुक्तं घातिकर्मक्षये केवल-2 ज्ञानोत्पत्तावनन्तवीर्यत्वान्न केवलिनो भुक्ति रिति, तदागमानभिज्ञस्य तत्त्वविचाररहितस्य युक्तिहृदयमजानतो वचनम्, तथाहियदाहारनिमित्तं वेदनीयं कर्म तत्तस्य तथैवाऽऽस्ते, किमिति सा शारीरी स्थितिः, प्राक्तनी न भवति?, प्रमाणं च- अस्ति केवलिनो भुक्तिः, समग्रसामग्रीकत्वात्पूर्वभुक्तिवत्, सामग्री चेयं प्रक्षेपाहारस्य, तद्यथा- पर्याप्तत्वं 1 वेदनीयोदयः 2 आहारपक्तिनिमित्तं तैजसशरीरं 3 दीर्घायुष्कत्वं 4 चेति, तानि च समस्तान्यपि केवलिनि सन्ति, यदपि दग्धरज्जुसंस्थानिकत्वमुच्यते वेदनीयस्य तदप्यनागमिकमयुक्तिसंगतंच, आगमे ह्यत्यन्तोदयः सातस्य केवलिन्यभिधीयते, युक्तिरपि-यदि घातिकर्मक्षयाज्ज्ञानादयस्तस्याभूवन् वेदनीयोद्भवायाः क्षुधः किमायातं? येनासौन भवति, नतयोश्छायातपयोरिव सहानवस्थान // 633 // लक्षणो नापि भावाभावयोरिव परस्परपरिहारलक्षणः कश्चिद्विरोधोऽस्तीति, सातासातयोश्चान्तर्मुहूर्तपरिवर्तमानतया यथा निष्ठितार्थत्वान्नाहार० (मु०)10 सति कारणताज्ञापनाय।। Page #168 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 634 सातोदय एवमसातोदयोऽपीत्यनन्तवीर्यत्वे सत्यपि शरीरबलापचयः क्षुद्वेदनीयोद्भवा पीडा च भवत्येव, न चाहारग्रहणे तस्य श्रुतस्कन्धः२ चित् श्रूयते, केवलमाहोपुरुषिकामात्रमेवेति / यदप्युच्यते- वेदनीयस्योदीरणाया अभावात्प्रभूततरपुद्गलोदयाभावस्तद तृतीयमध्ययन आहारपरिज्ञा, भावाच्चात्यन्तं वेदनीयपीडाऽभाव इति वाङ्मात्रम्, तथाहि- अविरतसम्यग्दृष्ट्यादिष्वेकादशसु स्थानकेषु वेदनीयस्य नियुक्तिः गुणश्रेणीसद्भावात्प्रभूतपुद्गलोदयसद्भावस्ततः किं तेषु प्राक्तनेभ्योऽधिकपीडासद्भाव इति, अपिच-यो जिने सातोदयस्तीव्रः 169-178 आहारादिकिमसौ प्रचुरपुद्गलोदये नेति?, अतो यत्किञ्चिदेतदिति / तदेवं सातोदयवदसातोदयोऽपि केवलिन्यनिवारित इति, निक्षेपाः तयोरन्तर्मुहूर्तकालेन परिवर्तमानत्वात् यदपिक्वचित्कैश्चिदभिधीयते विपच्यमानतीर्थकरनाम्नो देवस्य च्यवनकालेषण्मासकालं यावदत्यन्तं सातोदय एवेत्यसावपि यदि स्यान्न नो बाधायै, केवलिनां भुक्तेरनिवारितत्वात् / यदप्युच्यते- आहारविषयाकासारूपा क्षुद्भवति, अभिकाङ्का चाहारपरिग्रहबुद्धिः, सा च मोहनीयविकारः, तस्य चापगतत्वात्केवलिनो न भुक्तिरिति, एतदप्यसमीचीनम्, यतो मोहनीयविपाका क्षुन्न भवति, तद्विपाकस्य प्रतिपक्षभावनया प्रतिसंख्यानेन निवर्त्यमानत्वात्, तथाहि- कषायाः प्रतिकूलभावनया निवर्त्यन्ते, तथा चोक्तं- उवसमेण हणे कोहं, माणं मद्दवया जिणे। मायं चऽज्जवभावेण, लोभं संतुट्ठिए जिणे॥१॥ मिथ्यात्वसम्यक्त्वयोश्च परस्परनिवृत्तिर्भावनाकृता प्रतीतैव, वेदोदयोऽपि विपरीतभावनया निवर्तते, तदुक्तं- काम! जानामि ते मूलं, संकल्पात्किल जायसे। ततस्तं न करिष्यामि, ततो मे न भविष्यसि // 1 // हास्यादिषट्कमपि चेतोविकाररूपतया प्रतिसंख्यानेन निवर्तते, क्षुद्वेदनीयं तु रोगशीतोष्मादिवजीवपुद्गलविपाकितया न प्रतीपवासनामात्रेण क्षीयते (मु०)। आत्मशक्त्याविष्करणमात्रम् / ॐ पूर्वोक्तवादिभिः, षण्मासाधिकायुषामपि केवलाद्वेति। उपशमेन हन्यात् क्रोधं मानं माईवतया जयेत्। मायां चार्जवभावेन लोभं सन्तोषतो जयेत्॥१॥ // 634 // Page #169 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 635 // निवर्ततेऽतो न मोहविपाकस्वभावा क्षुदिति / तदेवं व्यवस्थिते यत्कैश्चिदाग्रहगृहीतैरभिधीयते, यथा-अपवर्त्यतेऽकृतार्थं / श्रुतस्कन्धः२ नायुर्ज्ञानादयो न हीयन्ते। जगदुपकृतावनन्तं वीर्यं किंगततृषो भुक्तिः?॥१॥तदेतत् प्लवते, यतश्छद्मस्थावस्थायामप्येतदस्तीति तृतीयमध्ययन आहारपरिज्ञा, तत्रापि किमिति भुङ्क्ते?, तत्र समस्तवीर्यान्तरायक्षयाभावान्भुक्तिसद्भाव इति चेत्, तदयुक्तम्, यतः किं तत्रायुषोऽपवर्तनं नियुक्तिः स्यात् किं वा चतुर्णां ज्ञानानां काचिद्धानिः स्याद्येन भुक्तिरिति, तस्माद्यथा दीर्घकालस्थितेरायुष्कं कारणमेवमाहारोऽपि। 169-178 आहारादियथा सिद्धिगते[परतक्रियस्य ध्यानस्य चरमक्षण: कारणमेवं सम्यक्त्वादिकमपीति / अनन्तवीर्यतापि तस्याहारग्रहणे सति निक्षेपाः न विरुध्यते, यथा तस्य देवच्छन्दादीनि विश्रामकारणानि गमननिषीदनानि च भवन्त्येवमाहारक्रियापि, विरोधाभावात्, नह्यत्र बलवत्तरवीर्यवतोऽल्पीयसी क्षुदिति, एवं च स्थिते यत्किञ्चिदेतत् / अपि च- एकादश परीषहा वेदनीयकृता जिने प्रादुष्ष्यन्ति, अपरे तु एकादश ज्ञानावरणीयादिकृतास्तत्क्षयेऽपगता इतीयमप्युपपत्तिः केवलिनि भुक्तिं साधयति तथाहिक्षुत्पिपासाशीतोष्णदंशमशकनाग्नारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाधालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थौ प्रज्ञाज्ञानाख्यौ, दर्शनमोहनीयसंभवो दर्शनपरिषहः, अन्तरायोत्थोऽलाभपरिषहः, चारित्रमोहनीयसंभूतास्त्वमी- नाग्न्यारतिस्त्रीनिषद्याAssक्रोशयाञ्चासत्कारपुरस्काराः, एते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात्, न हि कारणाभावे क्वचित्कार्योपपत्तिः, शेषास्त्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात्, ते चामी %8 // 635 // क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलाख्याः, एते च वेदनीयप्रभवाः, तच्च केवलिनि विद्यते, न च 0 मोहरहितस्य, आकाङ्क्षाया मोहरूपत्वात्। 0 विद्यन्ते (मु०)। Page #170 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान श्रुतस्कन्धः२ विह्वलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडामधिसहते, न च शक्यते वक्तुं- एवंभूतमेव तस्य भगवतः शरीरं तृतीयमध्ययन आहारपरिज्ञा, यदुत क्षुत्पीडा न बाधते आहारमन्तरेण च वर्तते, यथा स्वभावेनैव प्रस्वेदादिरहितमेवं प्रक्षेपाहाररहितमित्येतच्चाप्रमाण नियुक्तिः कत्वादपकर्णनीयम्। अपिच-केवलोत्पत्तेः प्राग भुक्तरभ्युपगमात्केवलोत्पत्तावपि तदेवौदारिकं शरीरमाहाराद्युपसंस्कार्यम्, 169-178 आहारादिअथान्यथाभावः कैश्चिदुच्यते असावपि युक्तिरहितत्वादभ्युपगममात्र एवेति / तदेवं देशोनपूर्वकोटिकालस्य केवलिस्थिते निक्षेपाः संभवादौदारिकशरीरस्थितेश्च यथाऽऽयुष्कं कारणमेवं प्रक्षेपाहारोऽपि, तथाहि-तैजसशरीरेण मृदूकृतस्याभ्यवहृतस्य द्रव्यस्य स्वपर्याप्त्या परिणामितस्योत्तरोत्तर परिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण क्षुदुद्भवो भवति / वेदनीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तत्किमर्थमसौन भुङ्क्ते?, न च घातिचतुष्टयस्य सहकारिकारणभावोऽस्ति / येन तदभावात्तदभाव इत्युच्यते / तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्धातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां त्वन्तर्मुहर्तम्, सिद्धास्तु सादिकमपर्यन्तं कालमनाहारका इति स्थितम्: // 177 // साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तद्देशयति- ज्योतिः- तेजस्तदेव तत्र वा भवं तैजसं तेन कार्मणेन चाहारयति, तैजसकार्मणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वायावच्छरीरं निष्पद्यते तावदाहारयन्ति,शरीरनिष्पत्तौ त्वौदारिकेण वैक्रियेण वाऽऽहारयन्तीति // 636 // स्थितम्। साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनाद्रव्यभावभेदात्परिज्ञा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वादनादृत्य (r) दीर्घकालस्थितिदर्शनाय / ॐ विशेषणार्थः। 0 शरीरादिरूपः / Page #171 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 637 // श्रुतस्कन्धः 2 तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः द्रव्यपरिज्ञा प्रतिपादयन् गाथापश्चार्द्धमाह-द्रव्यपरिज्ञे ति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, साच परिच्छेद्यद्रव्यप्राधान्यात्तस्य चसचित्ताचित्तमिश्रभेदेन त्रैविध्यात्रिविधेति ।भावपरिज्ञाऽपिज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधेति, शेषस्त्वागमनोआगमज्ञशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शस्त्रपरिज्ञावद्दष्टव्यः॥ 178 // गता निक्षेपनियुक्तिः,अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं- इह खलु आहारपरिणाणामज्झयणे, तस्सणं अयम?- इह खलु पाईणं वा 4 सव्वतो सव्वावंति चणंलोगंसिचत्तारि बीयकाया एवमाहिज्जंति, तंजहा-अग्गबीया मूलबीया पोरबीया खंधबीया, तेसिंचणं अहाबीएणं अहावगासेणं इहेगतिया सत्ता पुढवीजोणिया पुढवीसंभवा पुढवीवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थवुक्कमा णाणाविहजोणियासुपुढवीसुरुक्खत्ताए विउटुंति // ते जीवा तेसिंणाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउसरीरंतेउसरीरंवाउसरीरंवणस्सइसरीरं॥णाणाविहाण तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणयं सारूवियकडं संतं // अवरेऽवि यणं तेसिं पुढविजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधा णाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउव्विता ते जीवा कम्मोववन्नगा भवंतित्तिमक्खायं ॥सूत्रम् 43 // ( // 678 // ) ___ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुकमा पुढवीजोणिएहिरुक्खेहरुक्खत्ताए विउटृति, ते जीवा तेसिं पुढवीजोणियाणंरुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरंणाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं Page #172 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 638 // श्रुतस्कन्धः२ तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः सरीरं पुव्वाहारियं तयाहारियं विप्परिणामियं सारूविकडं संतं अवरेवि य ण तेसिं रुक्खजोणियाणं रुक्खाणं सरीरा णाणावण्णा णाणागंधाणाणारसा णाणाफासा णाणासंठाणसंठिया णाणाविहसरीरपुग्गलविउव्विया तेजीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥सूत्रम् 44 / / ( // 679 // ) ___ अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमा रुक्खजोणिएसु रुक्खत्ताए विउटृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइसरीरं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति, परिविद्धत्थं तं सरीरं पुव्वाहारियं तयाहारियं विपरिणामियं सारूविकडं संतं अवरेऽवि यणं तेसिं रुक्खजोणियाणंरुक्खाणं सरीराणाणावन्ना जाव ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं ॥सूत्रम् 45 // // 680 // ) ___ अहावरं पुरक्खायं इहेगइया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसुरुक्खेसु मूलत्ताए कंदत्ताए खंधत्ताए तयत्ताए सालत्ताए पवालत्ताए पत्तत्ताए पुप्फत्ताए फलत्ताए बीयत्ताए विउटुंति, ते जीवा तेसिंरुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं आउतेउवाउवणस्सइ० णाणाविहाणं तसथावराणं पाणाणं सरीरं अचित्तं कुव्वंति परिविद्धत्थं तं सरीरगंजाव सारूविकडं संतं, अवरेऽवि यणं तेसिं रुक्खजोणियाणं मूलाणं कंदाणं खंधाणं तयाणं सालाणं पवालाणं जाव बीयाणं सरीरा णाणावण्णा णाणागंधा जाव णाणाविहसरीरपुग्गलविउव्विया ते जीवा कम्मोववन्नगा भवंतीतिमक्खायं। सूत्रम् 46 // // 681 // ) अहावरं पुरक्खायं इहेगतिया सत्ता रुक्खजोणिया रुक्खसंभवा रुक्खवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोववन्नगा // 638 // Page #173 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 639 / / श्रुतस्कन्धः 2 तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएहिं रुक्खेहिं अज्झारोहत्ताए विउद्भृति, ते जीवा तेसिं रुक्खजोणियाणं रुक्खाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरंजाव सारूविकडंसंतं, अवरेवियणं तेसिंरुक्खजोणियाणं अज्झारुहाणं सरीराणाणावना जावमक्खायं।सूत्रम् 47 // ( // 682 // ) __ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा रुक्खजोणिएसु अज्झारोहेसु अज्झारोहत्ताए विउटुंति, ते जीवा तेसिं रुक्खजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा पुढवीसरीरं जाव सारूविकडंसंतं, अवरेवि यणं तेसिं अज्झारोहजोणियाणं अज्झारोहाणंसरीराणाणावना जावमक्खायं ॥सूत्रम् 48 // ( // 683 // ) __ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा अज्झारोहजोणिएसु अज्झारोहत्ताए विउटुंति, ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति, ते जीवा आहारंति पुढविसरीरं आउसरीरं जाव सारूविकडं संतं, अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सरीरा णाणावन्ना जावमक्खायं // सूत्रम् 49 / / ( // 684 // ) ___ अहावरं पुरक्खायं इहेगतिया सत्ता अज्झारोहजोणिया अज्झारोहसंभवा जाव कम्मनियाणेणं तत्थवुकमा अज्झारोहजोणिएसु अज्झारोहेसु मूलत्ताए जाव बीयत्ताए विउद्धृति ते जीवा तेसिं अज्झारोहजोणियाणं अज्झारोहाणं सिणेहमाहारेंति जाव अवरेऽवि य णं तेसिं अज्झारोहजोणियाणं मूलाणं जाव बीयाणं सरीराणाणावन्ना जावमक्खायं / / सूत्रम् 50 // // 685 // ) __ अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जावणाणाविहजोणियासु पुढवीसुतणत्ताए विउटुंति, ते जीवा तेसिंणाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति जाव ते जीवा कम्मोववन्ना भवंतीतिमक्खायं ॥सूत्रम् 51 // ( // 686 // ) 808080 Page #174 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 640 // श्रुतस्कन्धः 2 तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः एवं पुढविजोणिएसुतणेसुतणत्ताए विउटुंति जावमक्खायं // सूत्रम् 52 // ( // 687 // ) एवं तणजोणिएसुतणेसुतणत्ताए विउटुंति, तणजोणियंतणसरीरंच आहारेंति जावमक्खायं // एवं तणजोणिएसुतणेसुमूलत्ताए जाव बीयत्ताए विउटुंति ते जीवा जाव एवमक्खायं ॥एवं ओसहीणवि चत्तारि आलावगा॥ एवं हरियाणवि चत्तारि आलावगा॥ सूत्रम् 53 // ( // 688 // ) अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहजोणियासुपुढवीसु आयत्ताए वायत्ताए कायत्ताए कूहणत्ताए कंदुकत्ताए उव्वेहणियत्ताए निव्वेहणियत्ताए सछत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउद्भृति, ते जीवा तेसिंणाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति, तेवि जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवियणं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा णाणावण्णा जावमक्खायं, एगो चेव आलावगो सेसा तिण्णि णत्थि। अहावरंपुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थवुकमाणाणाविहजोणिएसु उदएसुरुक्खत्ताए विउटुंति, ते जीवा तेसिंणाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरं जाव संतं, अवरेऽवि यणं तेसिं उदगजोणियाणं रुक्खाणं सरीराणाणावण्णा जावमक्खायं / जहा पुढविजोणियाणं रुक्खाणं चत्तारिगमा अज्झारुहाणवि तहेव, तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भाणियव्वा एक्कक्के ।अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवुकम्मा णाणाविहजोणिएसु उदएसु उदगत्ताए अवगत्ताए पणगत्ताए सेवालत्ताए कलंवुगत्ताए हडताए कसेरुगत्ताए कच्छभाणियत्ताए उप्पलत्ताए पउमत्ताए कुमुयत्ताए नलिणत्ताए सुभगत्ताए सोगंधियत्ताए पोंडरियमहापोंडरियत्ताए सयपत्तत्ताए सहस्सपत्तत्ताए एवं कल्हारकोंकणयत्ताए अरविंदत्ताए तामरसत्ताए भिसभिसमुणालपुक्खलत्ताए पुक्खलच्छि // 640 // Page #175 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 641 // श्रुतस्कन्धः२ 8 तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः भगत्ताए विउटुंति, ते जीवा तेसिंणाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरंजावसंतं, अवरेऽवि यणं तेसिं उदगजोणियाणं उदगाणं जाव पुक्खलच्छिभगाणं सरीरा णाणावण्णा जावमक्खायं, एगो चेव आलावगो। सूत्रम् 54 // ( // 689 // ) ___ अहावरं पुरक्खायं इहेगतिया सत्ता तेसिं चेव पुढवीजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्खजोणिएहिं अज्झारोहेहिं अज्झारोहजोणिएहिं अज्झारुहेहिं अज्झारोहजोणिएहिं मूलेहिं जाव बीएहिं पुढविजोणिएहिं तणेहिं तणजोणिएहिं तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं एवं ओसहीहिवि तिन्नि आलावगा, एवं हरिएहिवि तिन्नि आलावगा, पुढविजोणिएहिवि आएहिं काएहिं जाव कूरेहिं उदगजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं एवं अज्झारूहेहिवि तिणि तणेहिपि तिण्णि आलावगा, ओसहीहिंपि तिण्णि, हरिएहिपि तिण्णि, उदगजोणिएहिं उदएहिं अवएहिं जाव पुक्खलच्छिभएहिं तसपाणत्ताए विउद्देति // तेजीवा तेसिं पुढवीजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्झारुहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव कुरवा (कूरा) णं उदगाणं अवगाणं जाव पुक्खलच्छिभगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढवीसरीरं जाव संतं, अवरेऽवि यणं तेसिं रुक्खजोणियाणं अज्झारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कंदजोणियाणंजाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कूरजोणियाणं उदगजोणियाणं अवगजोणियाणंजाव पुक्खलच्छिभगजोणियाणं तसपाणाणं सरीराणाणावमा जायसखायं ॥सूत्रम् 55 // // 690 Page #176 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 642 // सुधर्मस्वामी जम्बूस्वामिनमुद्दिश्येदमाह- तद्यथा- श्रुतं मयाऽऽयुष्मता तु भगवतेदमाख्यातम्, तद्यथा-आहारपरिज्ञेदमध्ययनम्, श्रुतस्कन्ध:२ तस्य चायमर्थः- प्राच्यादिषु दिक्षु सर्वत इत्यूर्वाधो विदिक्षु च सव्वावंति त्ति सर्वस्मिन्नपि लोके क्षेत्रे प्रज्ञापकभावदिगाधार- तृतीयमध्ययनं आहारपरिज्ञा, भूतेऽस्मिन् लोके चत्वारो बीजकाया बीजमेव कायो येषां ते तथा, बीजं वक्ष्यमाणम्, चत्वारो बीजप्रकाराः समुत्पत्तिभेदा सूत्रम् 43-55 भवन्ति, तद्यथा- अग्रे बीजं येषामुत्पद्यते ते तलतालीसहकारादयः शाल्यादयो वा, यदिवाऽग्राण्येवोत्पत्तौ कारणतांप्रतिपद्यन्ते / (678-690) बीजकाय येषांकोरण्टादीनां ते अग्रबीजाः, तथा मूलबीजा आर्द्रकादयः, पर्वबीजास्त्विक्ष्वादयः,स्कन्धबीजाः सल्लक्यादयः, नागार्जुनीया चतुष्टयादिः स्तु पठन्ति- वणस्सइकाइयाण पंचविहा बीजवक्कंती एवमाहिज्जइ- तंजहा- अग्गमूलपोरुक्खंधबीयरुहा छट्ठावि एगेंदिया संमुच्छिमा / बीया जायते यथा दवदग्धस्थलीषु नानाविधानि हरितान्युद्भवन्ति पद्मिन्यो वाऽभिनवतडागादाविति / तेषांच चतुर्विधानामपि वनस्पतिकायानां यद्यस्य बीजं- उत्पत्तिकारणं तद्यथाबीजं तेन यथाबीजेनेति, इदमुक्तं भवति-शाल्यङ्करस्य शालिबीजमुत्पत्तिकारणम्, एवमन्यदपि द्रष्टव्यम्, यथावकाशेने ति यो यस्यावकाशः- यद्यस्योत्पत्तिस्थानमथवा भूम्यम्बुकालाकाशबीजसंयोगा यथावकाशो गृह्यते तेनेति, तदेवं यथाबीजं यथावकाशेन च इह अस्मिन् जगत्येके केचन सत्त्वा ये तथाविधकर्मोदयाद्वनस्पतित्पित्सवः, ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनिका भवन्ति, यथा तेषां वनस्पतिबीजं कारणमेवमाधारमन्तरेणोत्पत्तेरभावात्पृथिव्यपि शैवालजम्बालादेरुदकवदिति, तथा पृथिव्यां संभवः- सदा भवनं येषां वनस्पतीनां ते तथा, इदमुक्तं भवति- न केवलं ते तद्योनिकाः तस्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्- प्राबल्येन क्रमः- क्रमणं // 642 // येषां ते पृथिव्युत्क्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेषामूर्ध्वंक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तद्योनिकास्तत्संभवास्तव्युत्क्रमा (c) दग्धवनस्थलीषु (मु०)। ७०वकाशे गृहयन्ते (मु०)। Page #177 -------------------------------------------------------------------------- ________________ // 643 // श्रीसूत्रकृताङ्गं / इत्येतदनूद्यापरं विधातुकाम आह- कम्मोवगा इति, ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव श्रुतस्कन्धः२ नियुक्ति वनस्पतिषूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव तृतीयमध्ययनं श्रीशीला० आहारपरिज्ञा, वृत्तियुतम् पुनरपि वनस्पतिषूत्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च-कुसुमपुरोप्ते बीजे मथुरायां नाङ्करः समुद्भवति / यत्रैवल सूत्रम् 43-55 श्रुतस्कन्धः 2 तस्य बीजं तत्रैवोत्पद्यते प्रसवः॥१॥तथा ते जीवाः कर्मनिदानेन- कारणेन समाकृष्यमाणास्तत्र- पृथिव्यां वनस्पतिकाये वा (678-690) बीजकाय व्युत्क्रमाः समागताः सन्तोनानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासुसचित्ताचित्तमिश्रासु चतुष्टयादिः वा श्वेतकृष्णादिवर्णतिक्तादिरससुरभ्यादिगन्धमृदुकर्कशादिस्पर्शादिकैर्विकल्पैर्बहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्त्तन्ते, ते च तत्रोत्पन्नास्तासां पृथिवीनांस्नेहं स्निग्धभावमाददते, स एव च तेषामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः पृथिव्याः पीडामुत्पादयन्ति // एवमप्कायतेजोवायुवनस्पतीनामप्यायोज्यम्, अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथाअण्डोद्भवाद्या जीवा मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयन्तोनातीव पीडामुत्पादयन्ति, एवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसदृशवर्णरसाधुपेतत्वात् / बाधां विदध्यादपीति / एवमप्कायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भस्मादिकं शरीरमाददति, एवं वाय्वादेरपीति द्रष्टव्यम्, किंबहुनोक्तेन?, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमानाः अचित्त मिति स्वकायेनावष्टभ्य प्रासुकीकुर्वन्ति, यदिवा परिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्प्रासुकं किञ्चित्परितापितं कुर्वन्ति, ते / वनस्पतिजीवा एतेषां पृथिवीकायादीनां तच्छरीरं पूर्वमाहारित मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्स्वकायत्वेन परिणामितमासीत्, तदधुनाऽपि वनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा त्वचा- स्पर्शेनाहारयति, आहार्य च // 643 Page #178 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 644 / / श्रुतस्कन्धः 2 तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः स्वकायत्वेन विपरिणामयति, विपरिणामितं च तच्छरीरं स्वकायेन सह स्वरूपतां नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानांवृक्षाणां नानावर्णानि, तथाहि-स्कन्धस्यान्यथाभूतो वर्णो मूलस्य चान्यादृश इति, एवं यावन्नानाविधशरीरपुद्गलविकुर्वितास्ते भवन्तीति, तथाहि- नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः, तथा दृढाल्पसंहननाः कृशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितम् / केषांचिच्छाक्यादीनांवनस्पत्याद्याः स्थावरा जीवा एव न भवन्तीत्यतस्तत्प्रतिषेधार्थमाह-ते जीवा इत्यादि, ते वनस्पतिषूत्पन्ना जीवा नाजीवाः, उपयोगलक्षणत्वानीवानाम्, तथाहि-तेषामप्याश्रयोसर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापचयाभ्यां शरीरोपचयापचयसद्धावादर्भकवत् जीवाः / स्थावराः तथा छिन्नप्ररोहणात्स्वापात्सर्वत्वगपहरणे मरणादित्येवमादयो हेतवोऽत्र द्रष्टव्याः, यदत्र कैश्चित्स्पष्टेऽपि वनस्पतीनां चैतन्येऽसिद्धानैकान्तिकत्वादिकमुक्तं स्वदर्शनानुरागात् तदपकर्णनीयम्, नहि सम्यगार्हतमताभिज्ञोऽसिद्धविरुद्धानैकान्तिकोपन्यासेन व्यामोह्यते, सर्वस्य कथञ्चिदभ्युपगतत्वात्प्रतिषिद्धत्वाच्चेति / तेचजीवास्तत्र वनस्पतिषु तथाविधेन कर्मणा उपपन्नगाः, तच्चेदं- एकेन्द्रियजातिस्थावरनामवनस्पतियोग्यायुष्कादिकमिति, तत्कर्मोदयेन तत्रोत्पन्ना इत्युच्यन्तेन पुनः कालेश्वरादिना तत्रोत्पाद्यन्तेइत्येवमाख्यातंतीर्थकरादिभिरिति।एवंतावत्पृथिवीयोनिका वृक्षा अभिहिताः॥४३॥६७८॥साम्प्रतंतद्योनिकेष्वेव वनस्पतिषु अपरे समुत्पद्यन्त इत्येतदर्शयितुमाह-सुधर्मस्वामी शिष्योद्देशेनेदमाह- अथापरमेतदाख्यातं पुरातीर्थकरेण यदिवा तस्यैव वनस्पतेः पुनरपरंवक्ष्यमाणमाख्यातम्, तद्यथा- इह अस्मिन् जगत्येके केचन तथाविधकर्मोदयवर्तिनः सत्त्वाः प्राणिनो वृक्षा एव योनिः- उत्पत्तिस्थानमाश्रयो येषांते वृक्षयोनिकाः, इह च यत्पृथिवीयोनिकेषुवृक्षेष्वभिहितं तदेतेष्वपिवृक्षयोनिकेषु // 644 // Page #179 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 645 // बीजकाय वनस्पतिषु तदुपचयकर्तृसर्वमायोज्यं यावदाख्यातमिति॥४४॥६७९॥साम्प्रतं वनस्पत्यवयवानधिकृत्याऽऽह-अथापरमेतदा- श्रुतस्कन्धः२ ख्यातं (यदाख्यातं) तद्दर्शयति- इह अस्मिन् जगत्येके न सर्वे तथाविधकर्मोदयवर्तिनो वृक्षयोनिकाः सत्त्वा भवन्ति तदवयवा तृतीयमध्ययन आहारपरिज्ञा, श्रिताश्चापरे वनस्पतिरूपा एव प्राणिनो भवन्ति, तथा यो ह्येको वनस्पतिजीवः सर्ववृक्षावयवव्यापी भवति, तस्य चापरे कामवात, तस्य चापर सूत्रम् 43-55 दवयवेषु मूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभूतेषु दशषुस्थानेषु जीवाः समुत्पद्यन्ते, तेच तत्रोत्पद्यमाना वृक्षयोनिका (678-690) वृक्षोद्भवा वृक्षव्युत्क्रमाश्चोच्यन्ते इति,शेषं पूर्ववत्, इह च प्राक्चतुर्विधार्थप्रतिपादकानि सूत्राण्यभिहितानि, तद्यथा-वनस्पतयः चतुष्टयादिः पृथिव्याश्रिता भवन्तीत्येकं 1, तच्छरीरं अप्कायादिशरीरं वाऽऽहारयन्तीति द्वितीयं 2, तथा विवृद्धास्तदाहारितं शरीरमचित्तं विध्वस्तं च कृत्वाऽऽत्मसात्कुर्वन्तीति तृतीयं 3, अन्यान्यपि तेषां पृथिवीयोनिकानांवनस्पतीनांशरीराणि मूलकन्दस्कन्धादीनि नानावर्णानि भवन्तीति चतुर्थं 4, एवमत्रापि वनस्पतियोनिकानांवनस्पतीनामेवंविधार्थप्रतिपादकानिचतुःप्रकाराणि सूत्राणि द्रष्टव्यानीति यावत्ते जीवा वनस्पत्यवयवमूलकन्दस्कन्धादिरूपाः कर्मोपपन्नगा भवन्त्येवमाख्यातम्॥४५॥६८०॥साम्प्रतं वृक्षोपर्युत्पन्नान् वृक्षानाश्रित्याह- अथापरमेतत्पुराऽऽख्यातं यद्वक्ष्यमाणमिहैके सत्त्वा वृक्षयोनिका भवन्ति, तत्र येते पृथिवीयोनिका वृक्षास्तेष्वेव प्रतिप्रदेशतया येऽपरेसमुत्पद्यन्ते तस्यैकस्य वनस्पतेर्मूलारम्भकस्योपचयकारिणस्ते वृक्षयोनिका इत्यभिधीयन्ते, यदिवा येते मूलकन्दस्कन्धशाखाप्रशाखादिकाः पूर्वोक्तदशस्थानवर्तिनस्त एवमभिधीयन्ते, तेच वृक्षयोनिकेषु वृक्षेषुकर्मोपादाननिष्पादितेषु उपर्युपरि अध्यारोहन्तीत्यध्यारुहाः- वृक्षोपरिजाता वृक्षा इत्यभिधीयन्ते, तेच वल्लीवृक्षाभिधानाः कामवृक्षाभिधाना वा द्रष्टव्याः, तद्भावे चापरे वनस्पतिकायाः समुत्पद्यन्ते वृक्षयोनिकेषु वनस्पतिष्विति, इहापि प्राग्वञ्चत्वारि सूत्राणि O०ताश्च परे (मु०)। 0 तथाहि (प्र०)। // 645 // Page #180 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 646 // द्रष्टव्यानि, तद्यथा-वृक्षयोनिकेषु वृक्षेष्वपरेऽध्यारुहाः समुत्पद्यन्ते, ते च तत्रोत्पन्नाः स्वयोनिभूतं वनस्पतिशरीरमाहारयन्ति, श्रुतस्कन्धः 2 तथा पृथिव्यप्तेजोवाय्वादीनां च शरीरकमाहारयन्ति, तथा तच्छरीरमाहारितं सदचित्तं विध्वस्तं विपरिणामितमात्मसात्कृतं तृतीयमध्ययनं स्वकायावयवतया व्यवस्थापयन्ति, अपराणि च तेषामध्यारुहाणां नानाविधरूपरसगन्धस्पर्शोपेतानि नानासंस्थानानि आहारपरिज्ञा, सूत्रम् 43-55 शरीराणि भवन्ति, ते जीवास्तत्र स्वकृतकर्मोपपन्ना भवन्तीत्येतदाख्यातमिति प्रथमंसूत्रम्, द्वितीयं त्विदं- अथापरं पुराऽऽख्यातं (678-690) बीजकाय ये ते प्राग्वृक्षयोनिकेषु वृक्षेषु अध्यारुहाः प्रतिपादितास्तेष्वेवोपरि प्रतिप्रदेशोपचयकर्तारोऽध्यारुहवनस्पतित्वेनोपपद्यन्ते, ते च / चतुष्टयादिः जीवा अध्यारुहप्रदेशेषूत्पन्ना अध्यारुहजीवास्तेषांस्वयोनिभूतानि शरीराण्याहारयन्ति, तत्रापराण्यपि पृथिव्यादीनि शरीराणिक आहारयन्ति अपराणि चाध्यारुहसंभवानामध्यारुहजीवानां नानावर्णकादिकानि शरीराणि भवन्तीत्येवमाख्यातम्, तृतीय त्विदं-अथापरं पुराख्यातम्, तद्यथा- इहैके सत्त्वा अध्यारुहसंभवेष्वध्यारुहेष्वध्यारुहत्वेनोत्पद्यन्ते, ये चैवमुत्पद्यन्ते तेऽध्यारुहयोनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनिकानामध्यारुहाणां यानि शरीराणि तान्यपरे। अध्यारुहजीवा आहारयन्ति, तृतीये त्वध्यारुहयोनिकानामध्यारुहजीवानांशरीराणि द्रष्टव्यानीति विशेषः, इदंतु चतुर्थकम्, तद्यथा- अथापरमिदमाख्यातम्, तद्यथा- इहैके सत्त्वा अध्यारुहयोनिकेष्वध्यारुहेषुमूलकन्दस्कन्धत्वक्शाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति, शेषं तदेवेति // 46-50 // 681-685 // साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्पति (ग्रन्थाग्रं १०५००)कायमाश्रित्याह- अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा- इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषु चत्वार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः, ते (r) नानाविधवर्ण० (मु०)। // 649 Page #181 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 647 // चामी- नानाविधासु पृथिवीयोनिषु तृणत्वेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति // 51 // ६८६॥द्वितीयं तु पृथिवीयोनिकेषु / / श्रुतस्कन्धः 2 तृणेषूत्पद्यन्ते पृथिवीयोनिकतृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेषूत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति तृतीयमध्ययनं आहारपरिज्ञा, // 52 // 687 // चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषूत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति / सूत्रम् 43-55 एवमौषध्याश्रया-श्चत्वार आलापका भणनीयाः, नवरमौषधिग्रहणं कर्तव्यम् / एवं हरिताश्रयाश्चत्वार आलापका वाच्याः॥५३॥ (678-690) बीजकाय 688 // कुहणेषु त्वेक एवालापको दृष्टव्यः, तद्योनिकानामपरेषामभावादिति भावः। इह चामी वनस्पतिविशेषा लोक चतुष्टयादिः व्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाऽवसेया इति / अत्र च सर्वेषामेव पृथिवीयोनिकत्वात्पृथिवीसमाश्रयत्वेनाभिहिताः। इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक् प्रदर्शितं चैतन्यम्, साम्प्रतमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह-अथानन्तरमेतद्वक्ष्यमाणमाख्यातम्, तद्यथा- इहैके सत्त्वास्तथाविधकर्मोदयादुदकं योनिः- उत्पत्तिस्थान: येषां ते तथा, तथोदके संभवो येषां ते तथा, यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवन्तीति / ते च तत्कर्मवशगा नानाविधयोनिषूदकेषु वृक्षत्वेन व्युत्क्रामन्ति- उत्पद्यन्ते। ये च जीवा उदकयोनिका वृक्षत्वेनोत्पन्नास्ते तच्छरीरं-उदकशरीरमाहारयन्ति, न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयन्तीति / शेषं पूर्ववत् नेयम् / यथा पृथिवीयोनिकानां वृक्षाणां चत्वार आलापका एवमुदकयोनिकानामपि वृक्षाणां भवन्तीत्येवं द्रष्टव्यम्, तदुत्पन्नानांत्वपरविकल्पाभावादेक एवालापको भवति, एतेषां हि उदकाकृतीनां वनस्पतिकायानां तथा अवकपनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्पस्याभावादिति / एते च उदकाश्रया वनस्पतिविशेषाः कलम्बुकाहडादयो लोकव्यवहारतोऽवसेया इति // साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रय (r) उत्पद्यन्ते तृणशरीरं (मु०)। 0 भजनीयाः (मु०)। // 64 // Page #182 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 648 // मालापकत्रयं दर्शयितुमाह- तद्यथा- पृथिवीयोनिकैर्वृक्षवृक्षयोनिकैर्वृक्षस्तथा वृक्षयोनिकैर्मूलादिभिरिति, एवं वृक्षयोनिकैरध्यारुहैस्तथाऽध्यारुहयोनिकैरध्यारुहैस्तथाध्यारुहयोनिकैर्मूलादिभिरिति / एवमन्येऽपितृणादयो द्रष्टव्याः। एवमुदकयोनिकेष्वपि वृक्षेषु योजनीयम् / तदेवं पृथिवीयोनिकवनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाधुना तदनुवादेनोपसंजिघृक्षुराह- ते जीवा इत्यादि, ते वनस्पतिषूत्पन्ना जीवाः पृथिवीयोनिकानां तथोदकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणांयावत्स्नेहमाहारयन्तीत्येतदाख्यातमिति, तथा सानांप्राणिनांशरीरमाहारयन्त्येतदवसाने द्रष्टव्यमिति / तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानांस्वरूपमभिहितम्,शेषाः पृथ्वीकायादयश्चत्वार एकेन्द्रिया उत्तरत्र प्रतिपादयिष्यन्ते, साम्प्रतं 8 सकायस्यावसरः, स च नारकतिर्यङ्गनुष्यदेवभेदभिन्नः, तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्याः-(तथाहि) दुष्कृतकर्मफलभुजः केचन सन्तीत्येवं ते ग्राह्याः। तदाहारोऽप्येकान्तेनाशुभपुद्गलनिर्वर्तित ओजसाँन प्रक्षेपेणेति / देवा अप्यधुना बाहुल्येनानुमानगम्या एव, तेषामप्याहारःशुभ एकान्तेनौजोनिवर्तितो न प्रक्षेपकृत इति, सचाभोगनिवर्तितोऽनाभोगकृतश्च, तत्रानाभोगकृतः प्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्थभक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति // ५४-५५॥६८९-६९०॥शेषास्तु तिर्यमनुष्याः, तेषां च मध्ये मनुष्याणामभ्यर्हितत्वात्तानेव प्राग्दर्शयितुमाह___अहावरं पुरक्खायंणाणाविहाणं मणुस्साणं तंजहा- कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खुयाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडाए जोणिए एत्थ णं मेहुणवत्तियाए (व) णामं संजोगे समुप्पज्जइ, एवमन्येष्वपि तृणादियोनिकेष्वपि वृक्षेषु योजनीयम्, तदेवं प्र०। 0 तथोदकानां वृक्षा 0 प्र०10 सर्वेष्वादशॆष्वस्ति पाठ एषः, तथापि टीप्पणीतोऽन्तःप्रविष्ट 8 इति ज्ञायते। लोमाहारोऽप्यत्रौजस्तया विवक्षितस्तेन केवलः प्रक्षेपः प्रतिषिद्धः। श्रुतस्कन्धः 2 तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 43-55 (678-690) बीजकाय चतुष्टयादिः सूत्रम् 56 (691) कर्मभूमिजा मनुष्याः // 648 Page #183 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 649 // श्रुतस्कन्धः२ तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 56 (691) कर्मभूमिजा मनुष्याः ते दुहओवि सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउद्देति, ते जीवा माओउयं पिउसुक्नं तं तदुभयं संसर्टकलुस किविसंतं पढमत्ताए आहारमाहारेंति, ततोपच्छा जंसे माया णाणाविहाओरसविहीओआहारमाहारेति ततो एगदेसेणं ओयमाहारेंति, आणुपुव्वेण वुड्डा पलिपागमणुपवन्ना ततो कायातो अभिनिवट्टमाणा इत्थिं वेगया जणयंति पुरिसंवेगया जणयंति णपुंसगं वेगया जणयंति, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति, आणुपुव्वेणं वुड्डा ओयणं कुम्मासं तसथावरे य पाणे, ते जीवा आहरेंति पुढविसरीरंजाव सारूविकडं संतं, अवरेऽवियणंतेसिंणाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरद्दीवगाणं आरियाणं मिलक्खूणं सरीराणाणावण्णा भवंतीतिमक्खायं // सूत्रम् 56 // 691 // अथानन्तरमेतत् पुरा पूर्वमाख्यातम्, तद्यथा- आर्याणामनार्याणां च कर्मभूमिजाकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातम्, तेषां च स्त्रीपुंनपुंसकभेदभिन्नानां यथाबीजेने ति यद्यस्य बीजम्, तत्र स्त्रियाः सम्बन्धि शोणितं पुरुषस्य शुक्रं एतदुभयमप्यविध्वस्तम्, शुक्राधिकं सत्पुरुषस्य शोणिताधिकं स्त्रियास्तत्समता नपुंसकस्य कारणतां प्रतिपद्यते, तथा यथावकाशेने ति यो यस्यावकाशो मातुरुदरकुक्ष्यादिकः, तत्रापि किल वामा स्त्रियो दक्षिणा कुक्षिः पुरुषस्योभयाश्रितः षण्ढ इति / अत्र चाविध्वस्ता योनिरविध्वस्तं बीजमिति चत्वारो भङ्गाः, तत्राप्याद्य एव भङ्गक उत्पत्तेरवकाशो न शेषेषु त्रिष्विति / अत्र च स्त्रीपुंसयोर्वेदोदये सति पूर्वकर्मनिर्वर्तितायां योनौ मैथुनप्रत्ययिको रताभिलाषोदयजनितोऽग्निकारणयोररणिकाष्ठयोरिव संयोगः समुत्पद्यते, तत्संयोगेच तच्छुक्रशोणिते समुपादाय तत्रोत्पित्सवोजन्तवस्तैजसकार्मणाभ्यां शरीराभ्यां कर्मरज्जुसंदानितास्तत्रोत्पद्यन्ते / ते च प्रथममुभयोरपि स्नेहमाचिन्वन्त्यविध्वस्तायां योनौ सत्यामिति, विध्वस्यते तु योनिः पञ्चपञ्चाशिका (यदा) नारी सप्तसप्ततिकः पुमान् इति, तथा द्वादश मुहूर्तानि यावच्छुक्रशोणिते अविध्वस्तयोनिके // 649 // Page #184 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 650 // मनुष्याः भवतः तत ऊर्ध्वं ध्वंसमुपगच्छत इति। तत्र च जीवा उभयोरपि स्नेहमाहार्य स्वकर्मविपाकेन यथास्वं स्त्रीपुनपुंसकभावेन श्रुतस्कन्धः२ विउटृति त्ति विवर्तन्ते समुत्पद्यन्त इतियावत्, तदुत्तरकालं च स्त्रीकुक्षौ प्रविष्टाः सन्तः स्त्रियाऽऽहारितस्याहारस्य निर्यासं तृतीयमध्ययन आहारपरिज्ञा, स्नेहमाददति, तत्स्नेहेन च तेषां जन्तूनां क्रमोपचयाद् अनेन क्रमेण निष्पत्तिरुपजायते-'सत्ताहं कललं होइ, सत्ताहं होइ सूत्रम् 56 बुब्बुयं' इत्यादि।तदेवमनेन क्रमेण तदेकदेशेन वा मातुराहारमोजसा मिश्रेण वालोमभिर्वाऽऽनुपूर्येणाहारयन्ति यथाक्रमं आनुपूर्येण (691) कर्मभूमिजा वृद्धिमुपागताः सन्तो गर्भपरिपाकंगर्भनिष्पत्तिमनुप्रपन्नास्ततोमातुः कायादभिनिवर्तमाना:- पृथग्भवन्तः सन्तस्तद्योनेर्निर्गच्छन्ति। ते च तथाविधकर्मोदयादात्मनः स्त्रीभावमप्येकदा जनयन्ति उत्पादयन्त्यपरे केचन पुंभावं नपुंसकभावं च, इदमुक्तं भवतिस्त्रीपुंनपुंसकभावः प्राणिनां स्वकृतकर्मनिवर्तितो भवति, न पुनर्यो यादृगिह भवे सोऽमुष्मिन्नपि ताहगेवेति, ते च तदहर्जातबालकाः सन्तः पूर्वभवाभ्यासादाहाराभिलाषिणो मातुः स्तनस्तन्यमाहारयन्ति, तदाहारेण चानुपूर्येण च वृद्धास्तदुत्तरकालं नवनीतदध्योदनादिकं यावत्कुल्माषान् भुञ्जते, तथाऽऽहारत्वेनोपगतांस्त्रसान् स्थावरांश्च प्राणिनस्ते जीवा आहारयन्ति, तथा नानाविधपृथिवीशरीरं लवणादिकंसचेतनमचेतनं वाऽऽहारयन्ति, तच्चाहारितमात्मसात्कृतंसारूप्यमापादितं सत् 'रसासृनांसमेदोऽस्थिमज्जाशुक्राणि धातव' इति सप्तधा व्यवस्थापयन्ति, अपराण्यपितेषां नानाविधमनुष्याणांशरीराणि नानावर्णान्याविर्भवन्ति, तेच तद्योनिकत्वात्तदाधारभूतानि नानावर्णानि शरीराण्याहारयन्तीत्येवमाख्यातमिति एवं तावद्गर्भव्युक्रान्तिजमनुष्याः प्रतिपादिताः, तदनन्तरं संमूर्छनजानामवसरः, तांश्चोत्तरत्र प्रतिपादयिष्यामि // 56 // 691 // , साम्प्रतं , // 650 // तिर्यग्योनिकांस्तत्रापि जलचरानुद्दिश्याह 7 वर्तन्ते (मु०)। 7 प्रविष्टाः सन्तः (प्र०)। 0 अनुपूर्वेण (प्र०)। 0 निर्वर्तमानाः (प्र०)। 0 योनिकाः, तत्रापि जल० (मु०)। Page #185 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 651 // श्रुतस्कन्धः२ तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 57 (692) जलचरादि स्वरूपः अहावरं पुरक्खायणाणाविहाणंजलचराणं पंचिंदियतिरिक्खजोणियाणं, तंजहा-मच्छाणं जाव सुसुमाराणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य कम्मकडा तहेव जाव ततो एगदेसेणं ओयमाहारेंति, आणुपुव्वेणं वुड्डा पलिपागमणुपवन्ना ततो कायाओ अभिनिवट्टमाणा अंडं वेगया जणयंति पोयं वेगया जणयंति, से अंडे उब्भिजमाणे इत्थिं वेगया जणयंति पुरिसंवेगया जणयंति नपुंसगंवेगया जणयंति, ते जीवा डहरा समाणा आउसिणेहमाहारेंति आणुपुव्वेणं वुड्डा वणस्सतिकायंतसथावरे य पाणे, तेजीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवियणं तेसिंणाणाविहाणंजलचरपंचिंदियतिरिक्खजोणियाणं मच्छाणं सुसुमाराणं सरीराणाणावण्णा जावमक्खायं ॥अहावरं पुरक्खायंणाणाविहाणंचउप्पयथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा- एगखुराणं दुखुराणं गंडीपदाणं सणप्फयाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थिपुरिसस्स य कम्म जाव मेहुणवत्तिए णामं संजोगे समुप्पज्जइ, ते दुहओ सिणेहं संचिणंति, तत्थ णं जीवा इत्थित्ताए पुरिसत्ताए जाव विउटुंति, ते जीवा माओउयं पिउसुक्कं एवं जहा मणुस्साणं इत्थिंपि वेगया जणयंति पुरिसंपि नपुंसगंपि, ते जीवा डहरा समाणा माउक्खीरं सप्पिं आहारेंति आणुपुव्वेणं वुड्डा वणस्सइकायंतसथावरेय पाणे, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिंणाणाविहाणंचउप्पयथलयरपंचेंदियतिरिक्खजोणियाणं एगखुराणंजाव सणण्फयाणं सरीराणाणावण्णाजावमक्खायं ॥अहावरं पुरक्खायंणाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, तंजहा- अहीणं अयगराणं आसालियाणं महोरगाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिस जाव एत्थ णं मेहुणे एवं तं चेव, नाणत्तं अंडं वेगइया जणयंति पोयं वेगइया जणयंति, से अंडे उब्भिज्जमाणे इत्थिं वेगइया जणयंति पुरिसंपिणपुंसगंपि, ते जीवा डहरा समाणा वाउकायमाहरेंति आणुपुव्वेणं वुड्डा वणस्सइकायं तसथावरपाणे, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिंणाणाविहाणं उरपरिसप्पथलयरपंचिंदियतिरिक्ख० अहीणंजाव महोरगाणं 888888888888888888888888888888888 // 651 // Page #186 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 652 // स्वरूप: सरीराणाणावण्णा णाणागंधा जावमक्खायं // अहावरं पुरक्खायणाणाविहाणं भुयपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं, श्रुतस्कन्धः२ तंजहा-गोहाणं नउलाणं सिहाणं सरडाणं सल्लाणं सरवाणं खराणं घरकोइलियाणं विस्संभराणं मुसगाणं मंगुसाणं पयलाइयाणं तृतीयमध्ययन आहारपरिज्ञा, बिरालियाणं जोहाणं चउप्पाइयाणं, तेसिंचणं अहाबीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियव्वं सूत्रम् 57 जाव सारूविकडं संतं, अवरेऽवि यणं तेसिं णाणाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं० गोहाणं जावमक्खायं / / (692) जलचरादि अहावरं पुरक्खायं णाणाविहाणं जलचरपंचिंदियतिरिक्खजोणियाणं, तंजहा- चम्मपक्खीणं लोमपक्खीणं समुग्गपक्खीणं विततपक्खीणं तेसिंच णं अहाबीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं, नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आणुपुव्वेणं वुड्डा वणस्सतिकार्य तसथावरे य पाणे, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिंणाणाविहाणंखहचरपंचिंदियतिरिक्खजोणियाणंचम्मपक्खीणं जावमक्खायं / / सूत्रम् 57 // 692 // अथानन्तरमेतद्वक्ष्यमाणं पूर्वमाख्यातम्, तद्यथा- नानाविधजलचरपञ्चेन्द्रियतिर्यग्योनिकानां सम्बन्धिनः कांश्चित्स्वनामग्राहमाह, तद्यथा- मच्छाणं जाव सुंसुमाराण मित्यादि, तेषां मत्स्यकच्छपमकरग्राहसुसुमारादीनां यथाबीजेन- यस्य यथा यद्वीजं यथाबीजं तेन तथा यथावकाशेन-यो यस्योदरादाववकाशस्तेन स्त्रियाः पुरुषस्य चस्वकर्मनिर्वर्तितायां योनावुत्पद्यन्ते / ते च तत्राभिव्यक्ता मातुराहारेण वृद्धिमुपगताः स्त्रीपुंनपुंसकानामन्यतमत्वेनोत्पद्यन्ते, तेच जीवा जलचरा गर्भाव्युत्क्रान्ताः सन्तस्तदनन्तरं यावद् डहर त्ति लघवस्तावदप्स्नेहं- अप्कायमेवाहारयन्ति आनुपूर्येण च वृद्धाः सन्तो वनस्पतिकायं तथाऽपरांश्च त्रसान् स्थावरांश्चाहारयन्ति / // 652 // यावत्पञ्चेद्रियानप्याहारयन्ति, तथा चोक्तं- अस्ति मत्स्यस्तिमिर्नाम, दशयोजनविस्तरः / तिमिङ्गिलगिलोऽप्यस्ति, तगिलोऽप्यस्ति 0 शतयोजन (मु०)। Page #187 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 653 // भारत!॥१॥तथा ते जीवाः पृथिवीशरीरं-कर्दमस्वरूपंक्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तच्चाहारितं सत्समानरूपी- श्रुतस्कन्धः२ कृतमात्मसात्परिणामयन्ति, शेषं सुगमम्, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् // साम्प्रतं स्थलचरानुद्दिश्याह-अहावर तृतीयमध्ययनं आहारपरिज्ञा, मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानाम्, तद्यथा- एकखुराणामित्यश्वगौरखुरादीनां तथा द्विखुराणां-गोम- सूत्रम् 57 हिष्यादीनांतथा गण्डीपदानां-हस्तिगण्डकादीनां तथा सनखपदानां-सिंहव्याघ्रादीनां यथाबीजेन यथावकाशेन च सकलपर्याप्ति- (692) जलचरादि मवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताःसन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कर्मोपगाँ भवन्तीति॥साम्प्रतमुरःपरिसर्पानुद्दिश्याह- नानाविधानां बहुप्रकाराणामुरसा ये प्रसर्पन्ति / तेषां, तद्यथा- अहीनामजगराणामाशालिकानां महोरगाणां यथाबीजेन यथावकाशेन चोत्पत्त्याऽण्डजत्वेन पोतजत्वेन वा गर्भान्निर्गच्छन्तीति / ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति, तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेष सुगमम्, यावदाख्यातमिति ॥साम्प्रतं भुजपरिसर्पानुदद्दिश्याह- नानाविधानां भुजाभ्यां ये परिसर्पन्ति तेषाम्, तद्यथा- गोधान-8 कुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजत्वेन पोतजत्वेन चोत्पन्नास्तदनन्तरं मातुरूष्मणा वायुना चाऽऽहारितेन वृद्धिमुपयान्ति,शेषं सुगमम्, यावदाख्यातमिति॥साम्प्रतंखचरानुद्दिश्याह-नानाविधानांखेचराणामुत्पत्ति-2 रेवं द्रष्टव्या-तद्यथा- चर्मपक्षिणां-चर्मकीटवल्गुलीप्रभृतीनांतथा लोमपक्षिणां-सारसराजहंसकाकबकादीनां तथा समुद्गपक्षिविततपक्षिणांबहिर्दीपवर्तिनामेतेषां यथाबीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी तदण्डकं // 653 // (r) राघव! (मु०)। (c) ०मित्यश्वखरा (मु०)। 0 काशेन सकल (मु०)। 0 ०पगता० (मु०)। 7 ०बजीत्वेन (मु०)। 0 स्वकर्मोपपात्तेन (मु०)। Page #188 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग स्वपक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदण्डकं तदूष्मणाहारितेन वृद्धिमुपगतंसत् कललावस्थां परित्यज्य चञ्चादिकानवयवान् / श्रुतस्कन्धः 2 नियुक्तिपरिसमापय्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति, शेषं प्राग्वत्॥व्याख्याताः पञ्चेन्द्रिया मनुष्या तृतीयमध्ययन श्रीशीला आहारपरिज्ञा, वृत्तियुतम् स्तिर्यञ्चश्व, तेषांचाहारो द्वेधा-आभोगनिर्वर्तितोऽनाभोगनिर्वर्तितश्च, तत्रानाभोगनिर्वर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु सूत्रम् 58 श्रुतस्कन्धः२ यथास्वं क्षुद्वेदनीयोदयभावीति // 57 // 692 / / साम्प्रतं विकलेन्द्रियानुद्दिश्याह (693) // 654 // विकलेन्द्रियः अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुक्कमा तज्जोणिया तस्संभवा तदुवक्कमा कम्मोवगा कम्मणियाणेणं तत्थवुकमाणाणाविहाणं तसथावराणं पोग्गलाणं सरीरेसु वा सचित्तेसुवा अचित्तेसु वा अणुसूयत्ताए विउटुंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽविय णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीराणाणावण्णा जावमक्खायं // एवं दुरूवसंभवत्ताए॥एवं खुरदुगत्ताए॥सूत्रम् 58 // ( // 693 // ) अथानन्तरमेतदाख्यातं इह अस्मिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः सत्त्वाःप्राणिनो नानाविधयोनिकाः कर्मनिदानेनस्वकृतकर्मणोपादानभूतेन तत्रोत्पत्तिस्थाने उपक्रम्य आगत्य नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु वा अणुसूयत्ताए त्ति अपरशरीराश्रिततया परनिश्रया विवर्तन्तेसमुत्पद्यन्ते इतियावत्, तेचजीवा विकलेन्द्रियाः सचित्तेषु मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यन्ते, तथा तत्परिभुज्यमानेषुमञ्चकादिष्वचित्तेषुमत्कुणत्वेनाविर्भवन्ति, तथाऽचित्तीभूतेषु मनुष्यादिशरीरेषु // 654 // विकलेन्द्रियशरीरेषु वा ते जीवा अनुस्यूतत्वेन- परनिश्रया कृम्यादित्वेनोत्पद्यन्ते, अपरेतु सचित्ते तेजःकायादौ मूषिकादित्वे Oरीरकेषु (मु०)। Page #189 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 655 // सूत्रम् 59 (694) नोत्पद्यन्ते, यत्र चाग्निस्तत्र वायुरित्यतस्तदुद्भवा अपि द्रष्टव्याः, तथा पृथिवीमनुश्रित्य कुन्थुपिपीलिकादयो वर्षादावूष्मणा श्रुतस्कन्धः२ संस्वेदजा जायन्ते, तथोदके पूतरकाडोल्लणकभ्रमरिकाछेदनकादयः समुत्पद्यन्ते, तथा वनस्पतिकाये पनकभ्रमरादयो जायन्ते। तृतीयमध्ययन आहारपरिज्ञा, तदेवं तेजीवास्तानि स्वयोनिशरीराण्याहारयन्ति इत्येवमाख्यातमिति॥साम्प्रतं पञ्चेन्द्रियमूत्रपुरीषोद्भवानसुमतः प्रतिपादयितु- सूत्रम् 58 माह-एव मिति पूर्वोक्तपरामर्शः, यथा सचित्ताचित्तशरीरनिश्रया विकलेन्द्रियाः समुत्पद्यन्ते तथा तत्संभवेषु मूत्रपुरीषवान्तादिषु / (693) विकलेन्द्रियः अपरेजन्तवो दुष्टं-विरूपं रूपं येषां कृम्यादीनां ते दुरूपास्तत्संभवत्वेन-तद्भावनोत्पद्यन्ते, तेच तत्र विष्ठादौ देहान्निर्गतेऽनिर्गते वा समुत्पद्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोनिभूतमाहारयन्ति, शेषं प्राग्वत्॥ साम्प्रतं सचित्तशरीराश्रयान् जन्तून् / अप्कायोत्पत्तिः प्रतिपादयितुमाह- एव मिति, यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यक्शरीरेषु खुरुदुगत्ताए त्ति चर्मकीटतया समुत्पद्यन्ते, इदमुक्तं भवति- जीवतामेव गोमहिष्यादीनां चर्मणोऽन्तः प्राणिनः संमूर्च्यन्ते, ते च तन्मांसचर्मणी भक्षयन्ति, भक्षयन्तश्चर्मणो विवराणि विदधति, गलच्छोणितेषु विवरेषु तिष्ठन्तस्तदेव शोणितमाहारयन्ति, तथा अचित्तगवादिशरीरेऽपि, तथा सचित्ताचित्तवनस्पतिशरीरेऽपिघुणकीटकाःसंमूर्च्यन्ते, तेच तत्र संमूर्च्छन्तस्तच्छरीरमाहारयन्तीति ॥५८॥६९३॥साम्प्रतमप्कायं / प्रतिपिपादयिषुस्तत्कारणभूतवातप्रतिपादनपूर्वकं प्रतिपादयतीत्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुक्कमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसुवा अचित्तेसु वा तं सरीरगंवायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उडवाएसुउद्दभागी भवति अहेवाएसु // 655 // अहेभागी भवति तिरियवाएसु तिरियभागी भवति, तंजहा- ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं (r) खुरदुग० (मु०)। Page #190 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 656 // श्रुतस्कन्धः२ तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 59 (694) अप्कायोत्पत्तिः णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, तेजीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं ओसाणंजाव सुद्धोदगाणं सरीराणाणावण्णा जावमक्खायं // अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मणियाणेणंतत्थवुकमा तसथावरजोणिएसु उदएसु उदगत्ताए विउटुंति, ते जीवा तेसिंतसथावरजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं उदगाणंसरीराणाणावण्णा जावमक्खायं। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणंजाव कम्मनियाणेणं तत्थवुकमा उदगजोणिएसु उदएसुउदगत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजावसंतं, अवरेऽवियणं तेसिं उदगजोणियाणं उदगाणं सरीराणाणावन्ना जावमक्खायं / आहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुक्कमा उदगजोणिएसु उदएसुतसपाणत्ताए विउटुंति, ते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारेति पुढविसरीरं जाव संतं, अवरेवि यणं तेसिं उदगजोणियाणं तसपाणाणं सरीराणाणावण्णा जावमक्खायं ॥सूत्रम् 59 // 694 // अथानन्तरमेतद्वक्ष्यमाणं पुरा पूर्वमाख्यातम्, इह अस्मिन् जगत्येके सत्त्वास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तो यावत्कर्मनिदानेन तत्र तस्मिन्वातयोनिकेऽप्काये व्युत्क्रम्य आगत्य नानाविधानां बहुप्रकाराणांत्रसानां दर्दुरप्रभृतीनां स्थावराणां च हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकत्वादप्कायस्य वायुनोपादानकारणभूतेन सम्यक् संसिद्धं निष्पादितं तथा वातेनैव सम्यग् गृहीतमभ्रकपटलान्तर्निर्वृत्तं तथा वातेनान्योऽन्यानुगतत्वात्परिगतं तथोक्गतेषु वातेषूखंभागी भवत्यप्कायो, गगनगतवातवशादिवि संमूर्च्छते जलम्, तथाऽधस्ताद्गतेषु वातेषु तद्वशाद्भवत्यधोभागी अप्कायः, 0 पटलान्तर्विवृत्तं (प्र०)। // 656 // Page #191 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् / श्रुतस्कन्धः२ / / 657 // एवं तिर्यगतेषु वातेषु तिरंभागी भवत्यप्कायः, इदमुक्तं भवति-वातयोनिकत्वादप्कायस्य यत्र यत्रासौतथाविधपरिणामपरिणतो श्रुतस्कन्धः२ भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदंदर्शयितुमाह- तद्यथा-ओस त्ति अवश्यायः हिमये / तृतीयमध्ययनं आहारपरिज्ञा, त्ति शिशिरादौ वातेरिता हिमकणा महिकाः- धूमिकाः करका:- प्रतीताः हरतणुय त्ति तृणाग्रव्यवस्थिता जलबिन्दवःशुद्धोदकं सूत्रम् 59 प्रतीतमिति / इह अस्मिन्नुदकप्रस्तावे एके सत्त्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते जीवास्तेषां नानाविधानां त्रसस्था- (694) अप्कायोत्पत्तिः वराणां स्वोत्पत्त्याधारभूतानांस्नेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारकान भवन्तीत्यर्थः,शेषं सुगमंयावदेतदा-8 ख्यातमिति // तदेवं वातयोनिकमप्कायं प्रदाधुनाप्कायसंभवमेवाप्कायं दर्शयितुमाह- अथापरमाख्यातं इह अस्मिन् / जगति उदकाधिकारे वा एके सत्त्वास्तथाविधकर्मोदयाद्वातवशोत्पन्नत्रसस्थावरशरीराधारमुदकं योनिः- उत्पत्तिस्थानं येषां ते तथा, तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेषूदकेष्वपरोदकतया विवर्तन्ते समुत्पद्यन्ते, ते चोदकजीवास्तेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयन्ति अन्यान्यपि पृथिव्यादिशरीराण्याहारयन्ति, तच्च पृथिव्यादिशरीरमाहारितं सत् सारूप्यमानीयात्मसात्कुर्वन्त्यपराण्यपि तत्र त्रसस्थावरशरीराणि विवर्तन्ते, तेषां चोदकयोनिकानामुदकानां नानाविधानिक शरीराणि विवर्तन्ते इत्येतदाख्यातम् / तदेवं त्रसस्थावरशरीरसंभवमुदकं योनित्वेन प्रदाधुना निर्विशेषणमप्कायसंभवमेवाकायं दर्शयितुमाह-अथापरमेतदाख्यातं इह अस्मिन् जगत्युदकाधिकारे वा एके सत्त्वाः स्वकृतकर्मोदयादुदकयोनिषूदकेषूत्पद्यन्ते, तेच तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानांशरीरमाहारयन्ति,शेषं सुगमंयावदाख्यातमिति ॥साम्प्रतमुदकाधारान् // 657 // परान् पूतरकादिकांस्त्रसान् दर्शयितुमाह- अथापरमेतदाख्यातमिहैके सत्त्वा उदकेषु उदकयोनिषु चोदकेषु त्रसप्राणितया (r) सात्प्रकुर्व० (मु०)। Page #192 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 658 // श्रुतस्कन्धः 2 तृतीयमध्ययन आहारपरिज्ञा, सूत्रम६० (695) तजस्कायः पूतरकादित्वेन विवर्तन्ते समुत्पद्यन्ते, ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनिकानामुदकानां स्नेहमाहारयन्ति, शेषं सुगम यावदाख्यातमिति // 59 // 694 ॥साम्प्रतं तेजःकायमुद्दिश्याह अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसुसचित्तेसु वा अचित्तेसुवा अगणिकायत्ताए विउटुंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवि यणंतेसिं तसथावरजोणियाणं अगणीणं सरीराणाणावण्णा जावमक्खायं, सेसा तिन्नि आलावगा जहा उदगाणं // अहावरं पुरक्खायं इहेगतिया सत्ताणाणाविहजोणियाणंजाव कम्मनियाणेणंतत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेसुसचित्तेसुवा अचित्तेसुवा वाउक्वायत्ताए विउटुंति, जहा अगणीणं तहा भाणियव्वा, चत्तारि गमा ।सूत्रम् 60 // 695 // अथैतदपरमाख्यातं इह अस्मिन् संसारे एके केचन सत्त्वाः प्राणिनस्तथाविधकर्मोदयवर्त्तिनो नानाविधयोनयः प्राक् सन्तः पूर्वजन्मनि तथाविधं कर्मोपादाय तत्कर्मनिदानेन नानाविधानां त्रसस्थावराणां प्राणिनां शरीरेषु सचित्तेष्वचित्तेषु चाग्नित्वेन विवर्तन्ते प्रादुर्भवन्ति, तथाहि- पञ्चेन्द्रियतिरश्चां दन्तिमहिषादीनां परस्परं युद्धावसरे विषाणसंघर्ष सति अग्निरुत्तिष्ठते, एवमचित्तेष्वपि तदस्थिसंघर्षादग्नैरुत्थानम्, तथा द्वीन्द्रियादिशरीरेष्वपि यथासंभवमायोजनीयम्, तथा स्थावरेष्वपि वनस्पत्युपलादिषु सचित्ताचित्तेष्वग्निजीवाः समुत्पद्यन्ते, ते चाग्निजीवास्तत्रोत्पन्नास्तेषां नानाविधानां त्रसस्थावराणां स्नेहमाहारयन्ति, 0 दन्तशृडयोः परिग्रहापेक्षया सचित्तांशयुक्तत्वापेक्षया वा अचित्तभेदभिन्नता। // 658 // Page #193 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | / / 659 // शेषं सुगमं यावद्भवन्तीत्येवमाख्यातम् / अपरे त्रयोऽप्यालापकाः प्राग्वद् द्रष्टव्या इति ॥साम्प्रतं वायुकायमुद्दिश्याह-अहावर श्रुतस्कन्धः 2 मित्यादि, अथापरमेतदाख्यातमित्याद्यग्निकायगमेन व्याख्येयम् ॥६०॥६९५॥साम्प्रतमशेषजीवाधारं पृथिवीकायमधिकृत्याह तृतीयमध्ययनं आहारपरिज्ञा, अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सूत्रम् 61 सरीरेसु सचित्तेसु वा अचित्तेसु वा पुढवित्ताए सक्करत्ताए वालुयत्ताए इमाओ गाहाओ अणुगंतव्वाओ- पुढवी य सक्करा वालुया य (696) पृथिवीकायः उवले सिला य लोणूसे / अय तउय तंब सीसग रुप्प सुवण्णे य वइरे य॥१॥ हरियाले हिंगुलए मणोसिला सासगंजणपवाले। अब्भपडलब्भवालुय बायरकाए मणिविहाणा॥२॥गोमेजए यरुयए अंके फलिहे य लोहियक्खे य / मरगयमसारगल्ले भुयमोयग इंदणीले य॥३॥ चंदण गेरुय हंसगब्भ पुलए सोगंधिए य बोद्धव्वे / चंदप्पभवेरुलिए जलकंते सूरकंते य // 4 // एयाओ एएसु भाणियव्वाओ गाहाओ जाव सूरकंतत्ताए विउटुंति, ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति, ते जीवा आहारेंति पुढविसरीरंजाव संतं, अवरेऽवियणंतेसिंतसथावरजोणियाणं पुढवीणंजाव सूरकंताणं सरीराणाणावण्णा जावमक्खायं, सेसा तिण्णि आलावगा जहा उदगाणं॥सूत्रम् 61 // ( // 696 // ) अथापरमेतत्पूर्वमाख्यातं इहैके सत्त्वाः पूर्वं नानाविधयोनिकाः स्वकृतकर्मवशा नानाविधत्रसस्थावराणां शरीरेषु सचित्तेषु अचित्तेषु / वा पृथिवीत्वेनोत्पद्यन्ते, तद्यथा- सपेशिरःसु मणयः करिदन्तेषु मौक्तिकानि विकलेन्द्रियेष्वपि शुक्त्यादिषु मौक्तिकानि स्थावरेष्वपि वेण्वादिषु तान्येवेति, एवमचित्तेषूषरादिषु लवणभावेनोत्पद्यन्ते, तदेवं पृथिवीकायिका नानाविधासु पृथिवीषु // 659 // शर्करावालुकोपलशिलालवणादिभावेन तथा गोमेदकादिरत्नभावेन च बादरमणिविधानतया समुत्पद्यन्ते, शेषं सुगम यावच्चत्वारोऽ-2 (r) त्रयोत्पत्तियुक्ताः। Page #194 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 660 // श्रुतस्कन्धः२ तृतीयमध्ययनं आहारपरिज्ञा, सूत्रम् 62 (697) सवजीवाः प्यालापका उदकगमेन नेतव्या इति॥६१॥६९६॥साम्प्रतं सर्वोपसंहारद्वारेण सर्वजीवान् सामान्यतो विभणिषुराह अहावरं पुरक्खायं सव्वे पाणा सव्वे भूता सव्वे जीवा सव्वे सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुक्कमा सरीरजोणिया सरीरसंभवा सरीरवुक्कमा सरीराहारा कम्मोवगा कम्मनियाणा कम्मगतीया कम्मठिइया कम्मणा चेव विप्परियासमुति॥से एवमायाणह से एवमायाणित्ता आहारगुत्ते सहिए समिए सया जए त्तिबेमि / / सूत्रम् 62 // 697 // बियसुयक्खंधस्स आहारपरिणाणाम तईयमज्झयणं समत्तं // अथापरमेतदाख्यातम्, तद्यथा-सर्वे प्राणाः प्राणिनोऽत्र च प्राणिभूतजीवसत्त्वशब्दाः पर्यायत्वेन द्रष्टव्याः, कथञ्चिद्भेदंवाऽऽश्रित्य व्याख्येयाः, ते च नानाविधयोनिका नानाविधासु योनिषूत्पद्यन्ते, नारकतिर्यङ्नरामराणां परस्परगमनसंभवात्, ते च यत्र यत्रोत्पद्यन्ते तत्तच्छरीराहारिणो भवन्ति,तदाहारवन्तश्च तत्रागुप्तास्तवरायातकर्मवशगा नारकतिर्यङ्नरामरगतिषु जघन्यमध्यमोत्कृष्टस्थितयो भवन्ति, अनेनेदमुक्तं भवति- यो यादृगिह भवे स ताहगेवामुत्रापि भवतीत्येतन्निरस्तं भवति, अपितु कर्मोपगाः कर्मनिदानाः कर्मायत्तगतयो भवन्ति, तथा तेनैव कर्मणा सुखलिप्सवोऽपि तद्विपर्यासं- दुःखमुपगच्छन्तीति // 62 // 697 // साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह- यदेतन्मयाऽऽदितः प्रभृत्युक्तम्, तद्यथा- यो यत्रोत्पद्यते स तच्छरीराहारको भवति आहारागुप्तश्च कर्मादत्ते कर्मणा च नानाविधासु योनिषु अरहट्टयटीन्यायेन पौनःपुन्येन पर्यटतीत्येवमाजानीत यूयम्, एतद्विपर्यास दुःखमुपगच्छन्तीति / एतत्परिज्ञाय च सदसद्विवेक्याहारगुप्तः पञ्चभिः समितिभिः समितो यदिवा सम्यग्ज्ञानादिके ®च्छरीराण्याहारयन्ति (मु०)। ®व्याततत्कर्म (मु०)। 0 विपर्यासे (मु०)। // 660 // Page #195 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गमार्गे इतो- गतः समितः तथा सह हितेन वर्तत इति सहितः सन् सदा- सर्वकालं यावदुच्छ्रासं तावद्यतेत- सत्संयमानुष्ठाने नियुक्तिश्रीशीला० प्रयत्नवान् भवेदिति / इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् / गतोऽनुगमः / साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्याः॥ वृत्तियुतम् समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् // 3 // श्रुतस्कन्धः 2 श्रुतस्कन्ध:२ तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 62 (697) सवजीवा: / / 661 / / ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां / श्रीसूत्रकृताङ्गवृत्तौ तृतीयमध्ययनं आहारपरिज्ञाख्यं समाप्तमिति // // 66 0वर्तते सहितः (मु०)। Page #196 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 662 // 179-180 ॥अथ चतुर्थमध्ययनं प्रत्याख्यानाख्यम् / श्रुतस्कन्धः२ तृतीयाध्ययनानन्तरं चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः- इहानन्तराध्ययने आहारागुप्तस्य कर्मबन्धोऽभिहितोऽतोऽत्र चतुर्थमध्ययन प्रत्याख्यान, तत्प्रत्याख्यानं प्रतिपाद्यते, यदिवोत्तरगुणसंपादनार्थं शुद्धतराहारविवेकार्थमाहारपरिज्ञोक्ता, सा चोत्तरगुणरूपा प्रत्याख्यान- नियुक्तिः क्रियासमन्वितस्य भवतीत्यत आहारपरिज्ञानन्तरं प्रत्याख्यानक्रियाध्यनयनमारभ्यते इत्यनेन सम्बन्धेनायातस्यास्याध्य प्रत्याख्यान यनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा- इह कर्मोपादानभूतस्याशुभस्य निक्षेपादिः प्रत्याख्यानं प्रतिपाद्यत इति / साम्प्रतं निक्षेपः, तत्राप्योघनिष्पन्नेऽध्ययनं नामनिष्पन्ने प्रत्याख्यानक्रियेति द्विपदं नाम, तत्र प्रत्याख्यानपदनिक्षेपार्थं नियुक्तिकृदाह नि०- णामंठवणादविए अइच्छ पडिसेहए य भावे य / एसो पच्चक्खाणस्स छव्विहो होइ निक्खेवो // 179 / / नि०- मूलगुणेसु य पगयं पच्चक्खाणे इहं अधीगारो। होज्ज हु तप्पच्चइया अप्पच्चक्खाणकिरिया उ॥१८॥ नामस्थापनाद्रव्यादित्साप्रतिषेधभावरूपः प्रत्याख्यानस्यायं षोढा निक्षेपः, तत्रापि नामस्थापने सुगमे, द्रव्यप्रत्याख्यानं तु द्रव्यस्य द्रव्येण द्रव्याद् द्रव्ये द्रव्यभूतस्य वा प्रत्याख्यानं द्रव्यप्रत्याख्यानम्, तत्र सचित्ताचित्तमिश्रभेदस्य द्रव्यस्य प्रत्याख्यानं द्रव्यप्रत्याख्यानम्, द्रव्यनिमित्तं वा प्रत्याख्यानं यथा धम्मिल्लस्य, एवमपराण्यपि कारकाणि स्वधिया योजनीयानि, तथा : दातुमिच्छा दित्सा न दित्सा अदित्सा तया प्रत्याख्यानमदित्साप्रत्याख्यानं- सत्यपि देये सति च संप्रदानकारके केवलं // 662 // दातुर्दातुमिच्छा नास्तीत्यतोऽदित्साप्रत्याख्यानम्, तथा प्रतिषेधप्रत्याख्यानमिदम्, तद्यथा-विवक्षितद्रव्याभावाद्विशिष्टसंप्रदान-1 कारकाभावाद्वा सत्यामपि दित्सायां यः प्रतिषेधस्तत्प्रतिषेधप्रत्याख्यानम्, भावप्रत्याख्यानं तु द्विधा-अन्तःकरणशुद्धस्य साधोः Page #197 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 663 // श्रुतस्कन्धः चतुर्थमध्ययनं प्रत्याख्यान, सूत्रम् 63 (698) अप्रत्याख्यानित्वादिः श्रावकस्य वामूलगुणप्रत्याख्यानमुत्तरगुणप्रत्याख्यानं चेति, चशब्दादेत द्विविधमपि नोआगमतो भावप्रत्याख्यानं द्रष्टव्यम्, नान्यदिति, साम्प्रतं क्रियापदं निक्षेप्तव्यम्, तच्च क्रियास्थानाध्ययने निक्षिप्तमिति न पुनर्निक्षिप्यते। इह पुनर्भावप्रत्याख्यानेनाधिकार इति दर्शयितुमाह- मूलगुणाः-प्राणातिपातविरमणादयस्तेषु प्रकृतं-अधिकारः प्राणातिपातादेः प्रत्याख्यानं कर्तव्यमितियावत् इह प्रत्याख्यानक्रियाध्ययनेऽर्थाधिकारो, यदि मूलगुणप्रत्याख्यानंन क्रियते ततोऽपायंदर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यत्किञ्चनकारितया तत्प्रत्ययिका- तन्निमित्ता भवेद्- उत्पद्येत अप्रत्याख्यानक्रिया- सावधानुष्ठानक्रिया तत्प्रत्ययिकश्च कर्मबन्धः तन्निमित्तश्च संसार इत्यतः प्रत्याख्यानक्रिया मुमुक्षुणा विधेयेति ॥१७९-१८०॥गतो नामनिष्पन्नो निक्षेपः, अधुना सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं सुयं मे आउसंतेणं भगवया एवमक्खायं- इह खलु पच्चक्खाणकिरियाणामज्झयणे, तस्सणं अयमढे पण्णत्ते- आया अपच्चक्खाणी यावि भवति आया अकिरियाकुसले यावि भवति आया मिच्छासंठिए यावि भवति आया एगंतदंडे यावि भवति आया एगंतबाले याविभवति आया एगंतसुत्ते यावि भवति आया अवियारमणवयणकायवक्केयाविभवति आया अप्पडिहयअपच्चक्खायपावकम्मे यावि भवति, एस खलु भगवता अक्खाए असंजते अविरते अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते, से बाले अवियारमणवयणकायवक्के सुविणमविण पस्सति, पावे यसे कम्मे कज्जइ / / सूत्रम् 63 // ( // 698 // ) अस्य चानन्तरपरम्परसूत्रैः सह सम्बन्धो वक्तव्यः, स चायं- इहानन्तराध्ययनपरिसमाप्ताविदं सूत्रं 'आहारगुप्तः समितः सहितः सदा यतेते' ति एतन्मया श्रुतमायुष्मता भगवतेदमाख्यातम्, एवमनया दिशा परम्परसूत्रैरपि सम्बन्धोऽभ्यूह्यः, इह अस्मिन् प्रवचने सूत्रकृताङ्गे वा खल्वि ति वाक्यालङ्कारे प्रत्याख्यानक्रियानामाध्ययनं तस्यायमर्थो- वक्ष्यमाणलक्षणः, अततीत्यात्मा // 663 // Page #198 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ || 664 / / श्रुतस्कन्धः 2 चतुर्थमध्ययनं प्रत्याख्यान, सूत्रम् 63 (698) अप्रत्याख्यानित्वादिः जीवः प्राणी, सचानादिमिथ्यात्वाविरतिप्रमादकषाययोगानुगततया स्वभावत एवाप्रत्याख्यान्यपि भवति, अपिशब्दात्स एव कुतश्चिन्निमित्तात्प्रत्याख्यान्यपि, तत्रात्मग्रहणमपरदर्शनव्युदासार्थम्, तथाहि- साङ्ख्यानामप्रच्युतानुत्पन्नस्थिरैकस्वभाव आत्मा, सच तृणकुब्जीकरणेऽप्यसमर्थतयाऽकिञ्चित्करत्वान्न प्रत्याख्यानक्रियायांभवितुमर्हति, बौद्धानामप्यात्मनोऽभावात् ज्ञानस्य च क्षणिकतया स्थितेरभावात् कुतः प्रत्याख्यानक्रियेति, एवमन्यत्रापि प्रत्याख्यानक्रियाया अभावो वाच्यः, तथा सदनुष्ठानं क्रिया तस्यां कुशलः क्रियाकुशलस्तत्प्रतिषेधादक्रियाकुशलोऽप्यात्मा भवति, तथाऽऽत्मा मिथ्यात्वोदयसंस्थितोऽपि भवति, तथैकान्तेनापरान् प्राणिनो दण्डयतीति दण्डस्तदेवंभूतश्चात्मा भवति, तथाऽसारतापादनाद्रागद्वेषाकुलितत्वाद्बालवद्वाल आत्मा भवति, तथा सुप्तवत्सुप्तः, यथा हि द्रव्यसुप्तः शब्दादीन् विषयान् न जानाति हिताहितप्राप्तिपरिहारविकलश्च तथा भावसुप्तोऽप्यात्मैवंभूत एव भवतीति, एवमविचारणीयानि- अशोभनतयाऽनिरूपणीयान्यपर्यालोचनीयानि मनोवाक्कायवाक्यानि यस्य स तथा, तत्र मनः- अन्तःकरणं वाग्- वाणी कायो-देहः अर्थप्रतिपादकं पदसमूहात्मकं वाक्यमेकतिङ् सुबन्तं वा, तत्र वाग्ग्रहणेनैव वाक्यस्य गतार्थत्वाद्यत्पुनर्वाक्यग्रहणं करोति तदेवं ज्ञापयति- इह वाग्व्यापारस्य प्रचुरतया प्राधान्यम्, प्रायशस्तत्प्रवृत्त्यैव प्रतिषेधविधानयोरन्येषां प्रवर्त्तनं भवति, तदेवमप्रत्याख्यानाक्रियः सन् आत्माऽविचारितमनोवाक्कायवाक्यश्चापि भवतीति, तथा प्रतिहतं- प्रतिस्खलितं प्रत्याख्यातं- निराकृतं विरतिप्रतिपत्त्या पापकर्म- सदनुष्ठानं येन स प्रतिहतप्रत्याख्यातपापकर्मा तत्प्रतिषेधादसदनुष्ठानपरश्वात्मा भवतीति। तदेवमेष-पूर्वोक्तोऽसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा सक्रियः ससावद्यानुष्ठानः, तथाभूतश्चासंवृत्तो मनोवाक्कायैरगुप्तोऽगुप्तत्वाच्चात्मनः परेषां च दण्डहेतुत्वाद्दण्डः, तदेवंभूतश्च (c) ०मेकतिङ्भूतम्, तत्र वाग्ग्रहणेनैव वाक्यार्थस्य गतत्वाद् यद् पुन० (प्र०)। (r) कर्मा सत्त्व: ससावद्या (प्र०)। // 664 // Page #199 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ चतुर्थमध्ययनं प्रत्याख्यान, सूत्रम् 64 (699) दण्डसिद्धिः श्रीसूत्रकृताङ्गं सन् एकान्तेन बालवद्वालः सुप्तवदेकान्तेन सुप्तः, तदेवंभूतश्च बालसुप्ततयाऽविचाराणि- अविचारितरमणीयानि परमार्थविचारणया नियुक्तिश्रीशीला० युक्त्या वा विघटमानानि मनोवाक्कायवाक्यानि यस्य स तथा, यदिवा परसम्बन्ध्यविचारितमनोवाक्कायवाक्यः सन् क्रियासु वृत्तियुतम् प्रवर्त्तते, तदेवंभूतो निर्विवेकतया पटुविज्ञानरहितः स्वप्नमपि न पश्यति, तस्य चाव्यक्तविज्ञानस्य स्वप्नमप्यपश्यतः पापं कर्म श्रुतस्कन्ध:२४ बध्यते, तेनैवंभूतेनाव्यक्तविज्ञानेनापि पापं कर्म क्रियत इति भावः॥६३॥६९८॥ तत्र चैवं व्यवस्थिते चोदकः प्रज्ञापकमेवम॥६६५ // वादीत्- अत्र चाचार्याभिप्रायं चोदकोऽनूद्य प्रतिषेधयति___तत्थ चोयए पन्नवगं एवं वयासि- असंतएणं मणेणं पावएणं असंतियाए वतीए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयकायवक्कस्स सुविणमवि अपस्सओ पावकम्मे णो कज्जइ, कस्स णं तं हे?, चोयए एवं बवीतिअन्नयरेणंमणेणं पावएणं मणवत्तिए पावे कम्मे कज्जइ, अन्नयरीए वतिए पावियाए वतिवत्तिए पावे कम्मे कज्जइ, अन्नयरेणं काएणं पावएणं कायवत्तिए पावे कम्मे कज्जइ, हणंतस्स समणक्खस्स सवियारमणवयकायवक्कस्स सुविणमविपासओ एवंगुणजातीयस्स पावे कम्मे कजइ। पुणरवि चोयए एवं बवीति- तत्थ णं जे ते एवमाहंसु-असंतएणं मणेणं पावएणं असंतीयाए वतिए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस सुविणमवि अपस्सओ पावे कम्मे कज्जड़, तत्थणंजे ते एवमाहंसु मिच्छा ते एवमाहंसु॥ तत्थ पन्नवए चोयगंएवं वयासी-तं सम्मंजंमए पुव्वं वुत्तं, असंतएणं मणेणं पावएणं असंतियाए वतिए पावियाए असंतएणं काएणं पावएणं अहणंतस्स अमणक्खस्स अवियारमणवयणकायवक्कस्स सुविणमवि अपस्सओपावे कम्मे कजति, तंसम्म, कस्सणं तं हेउं?, आचार्य आह- तत्थ खलु भगवया छजीवणिकायहेऊ पण्णत्ता, तंजहा®तिद्धाए प्र०। // 665 // Page #200 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| / / 666 // श्रुतस्कन्धः 2 चतुर्थमध्ययन प्रत्याख्यान, सूत्रम् 64 (699) दण्डसिद्धिः पुढविकाइया जाव तसकाइया, इच्चेएहिं छहिं जीवणिकाएहिं आया अप्पडिहयपच्चक्खायपावकम्मे निच्चं पसढविउवातचित्तदंडे, तंजहा- पाणातिवाए जाव परिग्गहे कोहे जाव मिच्छादसणसल्ले॥ आचार्य आह- तत्थ खलु भगवया वहए दिटुंते पण्णत्ते, से जहाणामए वहए सिया गाहावइस्स वा गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लभ्रूणं वहिस्सामि पहारेमाणे से किंनु हु नाम से वहए तस्स गाहावइस्स वा गाहावइपुत्तस्स वा रणो वा रायपुरिसस्स वा खणं निद्दाय पविसिस्सामि खणं लभृणं वहिस्सामि पहारेमाणे दिया वाराओवासुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे भवति?, एवं वियागरेमाणे समियाए वियागरे चोयए-हंता भवति // आचार्य आह-जहा से वहए तस्स गाहावइस्स वा तस्स गाहावइपुत्तस्स वारण्णो वा रायपुरिसस्स वाखणं निद्दाय पविसिस्सामिखणं लभ्रूणं वहिस्सामित्ति पहारेमाणे दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे, एवमेव बालेवि सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वाराओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे, तं०- पाणातिवाए जाव मिच्छादसणसल्ले, एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते याविभवइ, से बाले अवियारमणवयणकायवक्के सुविणमविण पस्सइ पावे य से कम्मे कज्जइ।जहा से वहए तस्स वा गाहावइस्स जाव तस्स वा रायपुरिसस्स पत्तेयं पत्तेयं चित्तसमादाए दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूए मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे भवइ, एवमेव बाले सव्वेसिं पाणाणंजाव सवेसिं सत्ताणं पत्तेयं पत्तेयं चित्तसमादाए दिया वाराओवा सुत्ते वा जागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चंपसढविउवायचित्तदंडे भवइ॥सूत्रम् 64 // ( // 699 // ) 0 किण्हु। 7 पुत्तस्स (टीका)। // 666 // Page #201 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् // 667 // असंतएण मणेण मित्यादि अविद्यमानेन असता मनसाऽप्रवृत्तेनाशोभनेन तथा वाचा कायेन च पापेनासतातथा सत्त्वानघ्नतः श्रुतस्कन्धः२ तथाऽमनस्कस्याविचारमनोवाक्कायवाक्यस्य स्वप्नमप्यपश्यतः स्वप्नान्तिकं च कर्म नोपचयं यातीत्येवमव्यक्तविज्ञानस्य पापं चतुर्थमध्ययनं प्रत्याख्यान, कर्म न बध्यते, एवंभूतविज्ञानेन पापं कर्म न क्रियत इतियावत्। कस्य हेतोः? केन हेतुना केन कारणेन तत्पापं कर्म बध्यते?, सूत्रम् 64 नात्र कश्चिदव्यक्तविज्ञानत्वात्पापकर्मबन्धहेतुरिति भावः। तदेवं चोदक एव स्वाभिप्रायेण पापकर्मबन्धहेतुमाह-अन्नयरेण (699) दण्डसिद्धिः मित्यादि, कर्माश्रवद्वारभूतैर्मनोवाक्कायकर्मभिः कर्म बध्यत इति दर्शयति-अन्यतरेण क्लिष्टेन प्राणातिपातादिप्रवृत्त्या मनसा वाचा कायेन च तत्प्रत्यधिकं कर्म बध्यत इति, इदमेव स्पष्टतरमाह-घ्नतस्सत्त्वान्समनस्कस्य सविचारमनोवाक्कायवाक्यस्य स्वप्नमपि पश्यतः प्रस्पष्टविज्ञानस्यैतद्गुणजातीयस्य पापं कर्म बध्यते, न पुनरेकेन्द्रियविकलेन्द्रियादेः पापकर्मसंभव इति, तेषां घातकस्य मनोवाक्कायव्यापारस्याभावात्, अथैतव्यापारमन्तरेणापि कर्मबन्ध इष्यते एवं च सति मुक्तानामपि कर्मबन्धः स्यात्, न व्यते, तस्मान्नैवमस्वप्नान्तिकमविज्ञोपचितंच कर्म बध्यत इति, तत्र यदेवंभूतैरेवं मनोवाक्कायव्यापारैः कर्मबन्धोऽभ्यु-3 पगम्यते / तदेवं व्यवस्थिते सति ये ते एवमुक्तवन्तः- तद्यथा- अविद्यमानैरेवाशुभैर्योगैः पापं कर्म क्रियते, मिथ्या त एवमुक्तवन्त / इति स्थितम् / तदेवं चोदकेनाचार्यपक्षं दूषयित्वा स्वपक्षेव्यवस्थापिते सत्याचार्य आह-तत्राचार्यः स्वमतमनूद्य तत्सोपपत्तिकं साधयितुमाह- तंसम्ममित्यादि, यदेतन्मयोक्तं प्राग यथाऽस्पष्टाव्यक्तयोगानामपि कर्म बध्यते तत्सम्यक्-शोभनं युक्तिसंगतमिति, एवमुक्ते पर आह- कस्य हेतोः? केन कारणेन तत्सम्यगिति चेदाह- तत्थ खलु इत्यादि, तत्रेति वाक्योपन्यासार्थं खलुशब्दो Oमनसाऽसतप्रवृ० (त्प्रवृ०) (प्र०)। 0 नोदकस्यैव वाक्यं प्रज्ञापकं प्रति। 0 नोदकपक्षे / 0 यद्येवं० प्र० तस्मादित्यादिवाक्यस्यायं हेतुभूतः स्यात्। 08 स्पष्टविज्ञानयुक्तैः। 0 आचार्यवाक्यमिदं पूर्वपक्षे हेतुदर्शनाय / do // 667 // B Page #202 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 668 // वाक्यालङ्कारे भगवता वीरवर्द्धमानस्वामिना षड्जीवनिकायाः कर्मबन्धहेतुत्वेनोपन्यस्ताः, तद्यथा- पृथिवीकायिका इत्यादि श्रुतस्कन्धः२ यावत्रसकायिका इति / कथमेते षड्जीवनिकायाः कर्मबन्धस्य कारणमित्याह- इच्चेएहि मित्यादि, इत्येतेषु पृथिव्यादिषु चतुर्थमध्ययनं प्रत्याख्यान, षड्जीवनिकायेषु प्रतिहतं-विनितं प्रत्याख्यातं-नियमितं पापं कर्म येन स तथा, पुनर्नसमासेनाप्रतिहतप्रत्याख्यातपापकर्मा सूत्रम् 64 य आत्मा- जन्तुस्तथा तद्भावत्वादेव नित्यं- सर्वकालं प्रकर्षेण शठः प्रशठस्तथा व्यतिपाते- प्राणव्यपरोपणे चित्तं यस्य स (699) दण्डसिद्धिः व्यतिपातचित्तः स्वपरदण्डहेतुत्वाद्दण्डः प्रशठश्चासौ व्यतिपातचित्तदण्डश्चेति कर्मधारय इति, एतदेव प्रत्येकं दर्शयितुमाह-तं जहे त्यादि, तद्यथा प्राणातिपाते विधेये प्रशठव्यतिपातचित्तदण्डः, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि वाच्यम्, यावन्मिथ्यादर्शनशल्यमिति / तेषामिहैकेन्द्रियविकलेन्द्रियादीनामनिवृत्तत्वान्मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वं द्रष्टव्यम्, तद्भावाच्च ते कथं प्राणातिपातादिदोषवन्तो न भवन्ति, प्राणातिपातादिदोषवत्तया चाव्यक्तविज्ञाना अपि सन्तोऽस्वप्नाद्यवस्थायामपि ते कर्मबन्धका एव / तदेवं व्यवस्थिते यत्प्रागुक्तं परेण यथा- नाव्यक्तविज्ञानानामघ्नताममनस्कानां कर्मबन्ध इत्येतत्प्लवते॥साम्प्रतमाचार्यःस्वपक्षसिद्धये दृष्टान्तमाह- तत्थ खलु भगवयाँ इत्यादि, तत्रेति वाक्योपन्यासार्थः, खलुशब्दो वाक्यालङ्कारे, भगवता-ऐश्वर्यादिगुणोपेतेन चतुस्त्रिंशदतिशयसमन्वितेन तीर्थकृता वधकदृष्टान्तः प्रज्ञप्तः प्ररूपितः, तद्यथा / नाम वधकः कश्चित्स्यादिति, कुतश्चिन्निमित्तात्कुपितः सन् कस्यचिद्वधपरिणतः कश्चित्पुरुषो भवति, यस्यासौ वधकस्तं विशेषेण दर्शयितुमाह- गाहावइस्स वे त्यादि, गृहस्य पतिर्गृहपतिस्तत्पुत्रो वा, अनेन सामान्यतः प्राकृतपुरुषोऽभिहितः, इतस्योपरि कुतश्चिन्निमित्ताद्वधकः कश्चित्संवृत्तः,सच वधपरिणामपरिणतोऽपिकस्मिंश्चित्क्षणे पापकारिणमेनं घातयिष्या भगवया' तत्रेति० (मु०)। (c) योग्येऽवसरे / (c) अपायस्य। // 668 // Page #203 -------------------------------------------------------------------------- ________________ य श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 669 // श्रुतस्कन्धः२ चतुर्थमध्ययन प्रत्याख्यान, सूत्रम् 64 (699) दण्डसिद्धिः मीति / तथा राज्ञस्तत्पुत्रस्य वोपरि कुपित एतत्कुर्यादित्याह- खणं णिद्दाय इत्यादि, क्षणं- अवसरं णिद्दाय त्ति प्राप्य लब्ध्वा वध्यस्य पुरे गृहे वा प्रवेक्ष्यामीत्येतदध्यवसायी भवति, तथा क्षणं- अवसरं छिद्रादिकं वध्यस्य लब्ध्वा तदुत्तरकालं हनिष्यामीत्येवं संप्रधारयति, एतदुक्तं भवति-गृहपतेः सामान्यपुरुषस्य राज्ञो वा विशिष्टतमस्य कस्यचिद्वधपरिणतोऽप्यात्मनोऽवसरं लब्ध्वाऽपरकार्यक्षणे सति तथा वध्यस्य च छिद्रमपेक्षमाणस्तदवसरापेक्षी कंचित्कालमुदास्ते, स च तत्रौदासीन्य। कुर्वाणोऽपरकार्य प्रति व्यग्रचेताः संस्तस्मिन्नवसरे वधं प्रत्यस्पष्टविज्ञानो भवति, स चैवंभूतोऽपि यथा तं वध्यं प्रति नित्यमेव प्रशठव्यतिपातचित्तदण्डो भवति, एवमविद्यमानैरपि प्रव्यक्तैरशुभैर्योगैरेकेन्द्रियविकलेन्द्रियादयोऽस्पष्टविज्ञाना अपि मिथ्यात्वाविरतिप्रमादकषाययोगानुगतत्वात्प्राणातिपातादिदोषवन्तो भवन्तीति, न च तेऽवसरमपेक्षमाणा उदासीना अप्यवैरिण इति, एवमस्पष्टविज्ञाना अप्यवैरिणो न भवन्तीति, अत्र च वध्यवधकयोः क्षणापेक्षया चत्वारो भङ्गाः, तद्यथा-वध्यस्यानवसरो 1 वधकस्य च 2 उभयोर्वाऽनवसरो 3 द्वयोरप्यवसर इति 4 / नागार्जुनीयास्तु पठन्ति- अप्पणो अक्खणयाए तस्स वा पुरिसस्स छिदं अलभमाणे णो वहेइ, तं जया मे खणो भविस्सइ तस्स पुरिसस्स छिदं लभिस्सामि तया मे स पुरिसे अवस्सं वहेयव्वे भविस्सइ, एवं मणोपहारेमाणे'त्ति सूत्रं निगदसिद्धम् ॥साम्प्रतमाचार्य एव स्वाभिप्रेतमर्थं परप्रश्नपूर्वकमाविर्भावयन्नाह- से किं नु हु इत्यादि, आचार्यः स्वतो हि निर्णीतार्थोऽसूययाँ परं पृच्छति- किमिति परिप्रश्ने, नुरिति वितर्के हुशब्दो वाक्यालङ्कारे, किमसौ वधकपुरुषोऽवसरापेक्षी छिद्रं अवसरं प्रधारयन् पर्यालोचयन्नहर्निशं सुप्तो जाग्रदवस्थो वा तस्य गृहपते (r) खणंणिं दाय (प्र०)। जिंदाय त्ति (प्र०)। (c) कश्चित्कारणकोपाद्वधपरिणतोऽप्या० (प्र०)। 0 परचित्तस्था याऽसूया-यथार्थेऽयथार्थतोद्भावनरूपा तया 8 हेतुभूतया। 0 परप्रश्ने (मु०)। // 669 // Page #204 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 670 // राज्ञो वा वध्यस्यामित्रभूतो मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो भवत्याहोस्विन्नेति?, एवं पृष्टः परः समतया श्रुतस्कन्धः 2 माध्यस्थ्यमवलम्बमानो यथावस्थितमेव व्यागृणीयात्, तद्यथा- हन्ताचार्य! भवत्यसावमित्रभूत इत्यादि / तदेवं दृष्टान्तं चतुर्थमध्ययनं प्रत्याख्यान, प्रदर्श्य दार्टान्तिकं दर्शयितुमाह- यथाऽसौ वधक इत्यादिना दृष्टान्तमनूद्य दार्टान्तिकमर्थं दर्शयितुमाह- एवमेवे त्यादि, सूत्रम् 64 एवमेवेति यथासौ वधकोऽवसरापेक्षितया वध्यस्य व्यापत्तिमकुर्वाणोऽप्यमित्रभूतो भवत्येवमेवासावपि बालवद्वालोऽस्पष्ट- (699) विज्ञानो भवत्येव, निवृत्तेरभावाद्योग्यतया सर्वेषां प्राणिनां व्यापादको भवति यावन्मिथ्यादर्शनशल्योपेतो भवति, इदमुक्तं दण्डसिद्धिः भवति- यद्यप्यभ्युत्थानादिकं विनयं कुतश्चिन्निमित्तादसौ विधत्ते तथाऽप्युदायिनृपव्यापादकवदन्तर्दुष्ट एवेति, नित्यं प्रशठ-8 व्यतिपातचित्तदण्डश्चयथा परशुरामः कृतवीर्यं व्यापाद्यापि तदुत्तरकालं सप्तवारं निःक्षत्रांपृथिवीं चकार, आह हि-अपकारसमेन कर्मणा न नरस्तुष्टिमुपैति शक्तिमान् / अधिकां कुरु वैरियातना द्विषतां मूलमशेषमुद्धरेत् ॥१॥इत्येवमसावमित्रभूतो मिथ्याविनीतश्च भवतीति / साम्प्रतमुपसंहरन् प्राक् प्रतिपादितमर्थमनुवदन्नाह- एवं खलु भगवया इत्यादि, यथाऽसौ वधकः स्वपरावसरापेक्षी सन्न तावद् घातयत्यथ चानिवृत्तत्वाद्दोषदुष्ट एव, एवमसावप्येकेन्द्रियादिकोऽस्पष्टविज्ञानोऽपि तथाभूत एवाविरताप्रतिहत-8 प्रत्याख्यातासत्क्रियादिदोषदुष्ट इति, शेषं सुगमं यावत्पापं कर्म क्रियत इति // तदेवं दृष्टान्तदार्टान्तिकप्रदर्शनेन पूर्वप्रतिपादितार्थस्य निगमनं कृत्वाऽधुना सर्वेषामेव प्रत्येकं प्राणिनां दुष्ट आत्मा भवति इत्येतत्प्रतिपादयितुकाम आह-यथाऽसौ वधकः परात्मनोरवसरापेक्षी तस्य गृहपतेस्तत्पुत्रस्य वाऽभ्यर्हितस्य वा राजादेस्तत्पुत्रस्य वैकमेकं- पृथक्-पृथक् सर्वेष्वपि वध्येषु घातकचित्तं समादाय प्राप्तावसरोऽहमेनं वैरिणं मदाधिविधायिनं घातयिष्यामीत्येवं प्रतिज्ञाय दिवा वा रात्रौ वा सुप्तो वा जाग्रद्वा (c) इतीत्यादि (मु०)। ॐ यद्यप्युत्थाना० (मु०)। 0 कुरुतेऽरियातना (मु०)। // 670 // Page #205 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग सर्वास्ववस्थासु सर्वेषामेव वध्यानां प्रत्येकममित्रभूतोऽवसरापेक्षितयाऽघ्नन्नपि मिथ्यासंस्थितो नित्यं प्रशठव्यतिपातचित्तदण्डो श्रुतस्कन्धः२ नियुक्ति भवति, एवं रागद्वेषाकुलितो बालवद्वालो ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्येषु श्रीशीला० चतुर्थमध्ययन प्रत्याख्यान, वृत्तियुतम् घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, इदमुक्तं भवति- यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः सूत्रम् 64 श्रुतस्कन्धः 2 कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रिय॥ 671 // दण्डसिद्धिः विकलेन्द्रियादयस्तत्प्रत्ययिकेन च कर्मणा बध्यन्ते, एवं मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वंवाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागोद्रष्टव्यः, तद्यथा-'आया अपच्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कज्जई'त्ति इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्वा चोदयति, तद्यथा-'तत्थ चोयए पण्णवर्ग एवं वयासीत्यत आरभ्य यावज्जे ते एवमाहंसु मिच्छं ते एवमाहंसु'त्ति। तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा- यन्मया पूर्वं प्रतिज्ञातं तत्सम्यक्, कस्य हेतोः?- केन हेतुनेति चेत्, तत्र हेतुमाह'तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णत्ता इत्यत आरभ्य यावत् मिच्छादसणसल्ले, इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्वव्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा-'तत्थ खलु भगवया वहए दिटुंते पण्णत्ते इत्यत आरभ्य यावत् खणं लभृणं वहिस्सामीति पहारेमाणे'त्ति, तदेवं दृष्टान्तं प्रदर्श्य तत्र च हेतोः सत्तां स्वाभिप्रेतां परेण भाणयितुमाह-से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति' तदेवं हेतोदृष्टान्ते सत्त्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं / दृष्टान्तधर्मिणि हेतोः सत्तां परेणाभ्युपगतामनुवदति-'जहा से वहए इत्यत आरभ्य यावण्णिचं पसढविउवायचित्तदंडे'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह-'एवमेव बाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजई'त्ति / तदेवं प्रतिज्ञाहेतु // 671 // Page #206 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् प्रत्याख्यान, // 672 // दृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदाधुना प्रतिज्ञाहेत्वोः पुनर्वचनं निगमनमित्येतप्रतिपादयि- श्रुतस्कन्धः२ तुमाह-'जहा से वहए तस्स वा गाहावइस्स इत्यादि यावण्णिचं पसढवियोवायचित्तदंडे'त्ति, एतानि च प्रतिज्ञाहेतु चतुर्थमध्ययनं दृष्टान्तोपनयनिगमनान्यर्थतः सूत्रैः प्रदर्शितानि, प्रयोगस्त्वेवं द्रष्टव्यः- तत्राप्रतिहतप्रत्याख्यातक्रिय आत्मा पापानुबन्धीति सूत्रम् 65-66 प्रतिज्ञा, सदा षड्जीवनिकायेषु प्रशठव्यतिपातचित्तदण्डत्वादिति हेतुः, स्वपरावसरापेक्षितया कदाचिदव्यापादयन्नपि (700-701) हिंसादिसिद्धिः राजादिवधकवदिति दृष्टान्तः, यथाऽसौ वधपरिणामादनिवृत्तत्वाद्वध्यस्यामित्रभूतस्तथाऽऽत्माऽपि विरतेरभावात्सर्वेष्वपि सत्त्वेषु नित्यं प्रशठव्यतिपातचित्तदण्ड इत्युपनयः, यत एवं तस्मात्पापानुबन्धीति निगमनम् / एवं मृषावादादिष्वपि पञ्चावयवत्वं योजनीयमिति, केवलं मृषावादादिशब्दोच्चारणं विधेयम्, तच्चानेन विधिना नित्यं प्रशठमिथ्यावादचित्तदण्डत्वात् तथा नित्यं प्रशठादत्तादानचित्तदण्डत्वादित्यादि // 64 // 699 // तदेवं सर्वात्मना षट्स्वपि जीवनिकायेषु प्रत्येकममित्रभूततया / पापानुबन्धित्वे प्रतिपादिते परो व्यभिचारं दर्शयन्नाह णो इणटेसमटे (चोदकः) इह खलु बहवे पाणा० जे इमेणंसरीरसमुस्सएणंणो दिट्ठा वा सुया वा नाभिमया वा विन्नाया वा जेसिं णो पत्तेयं पत्तेयं चित्तसमायाए दिया वाराओ वा सुत्ते वाजागरमाणे वा अमित्तभूते मिच्छासंठिते निच्चं पसढविउवायचित्तदंडे तं० पाणातिवाए जाव मिच्छादसणसल्ले॥ सूत्रम् 65 // // 700 // ) आचार्य आह- तत्थ खलु भगवया दुवे दिटुंता पण्णत्ता, तं०- सन्निदिटुंते य असन्निदिटुंते य, से किं तं सन्निदिटुंते?, जे इमे सन्निपंचिंदिया पज्जत्तगा एतेसि णं छजीवनिकाए पडुच्च तं०- पुढवीकार्य जाव तसकायं, से एगइओ पुढवीकाएणं किच्चं करेइवि (c) विउवाय (मु०)। // 672 // Page #207 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतानं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 673 // श्रुतस्कन्धः 2 चतुर्थमध्ययनं प्रत्याख्यान, सूत्रम् 65-66 (700-701) हिंसादिसिद्धिः कारवेइवि, तस्सणं एवं भवइ- एवं खलु अहं पुढवीकाएणं किच्चं करेमिवि कारवेमिवि, णोचेवणं से भवइ इमेण वा इमेण वा, से एतेणं पुढवीकाएणं किच्चं करेइवि कारवेइवि से णं तातो पुढवीकायाओ असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे यावि भवइ, एवं जाव तसकाएत्ति भाणियव्वं, से एगइओ छजीवनिकाएहिं किच्चं करेइवि कारवेइवि, तस्स णं एवं भवइ- एवं खलु छजीवनिकाएहिं किच्चं करेमिवि कारवेमिवि, णो चेवणं से एवं भवइ- इमेहिं वा इमेहिं वा, से य तेहिं छहिं जीवनिकाएहिं जाव कारवेइवि, से य तेहिं छहिं जीवनिकाएहिं असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मे तं० पाणातिवाए जाव मिच्छादसणसल्ले, एस खलु भगवया अक्खाए असंजए अविरए अप्पडिहयपच्चक्खायपावकम्मे सुविणमवि अपस्सओपावे य से कम्मे कज्जइ, सेतं सन्निदिटुंते॥से किंतं असन्निदिटुंते?, जे इमे असन्निणो पाणा तं०- पुढवीकाइया जाव वणस्सइकाइया छट्ठा वेगइया तसा पाणा, जेसिंणो तक्का इ वा सन्ना ति वा पन्ना ति वा मणा ति वा वई वा सयं वा करणाए अन्नेहिं वा कारावेत्तए करतं वा समणुजाणित्तए, तेऽविणं बाले सव्वेसिं पाणाणं जाव सव्वेसिं सत्ताणं दिया वा राओ वा सुत्ते वा जागरमाणे वा अमित्तभूता मिच्छासंठिया निचं पसढविउवातचित्तदंडा तं०- पाणाइवाते जाव मिच्छादसणसल्ले, इच्चेव जाव णो चेव मणो णो चेव वई पाणाणं जाव सत्ताणं दुक्खणयाए सोयणयाए जूरणयाए तिप्पणयाए पिट्टणयाए परितप्पणयाए ते दुक्खणसोयणजावपरितप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति // इतिखलु से असन्निणोऽविसत्ता अहोनिसिं पाणातिवाए उवक्खाइजति जाव अहोनिसिं परिग्गहे उवक्खाइजंति जाव मिच्छादसणसल्ले उवक्खाइजंति, (एवं भूतवादी) सव्वजोणियावि खलु सत्ता सन्निणो हुच्चा असन्निणो होंति असन्निणो हुच्चा सन्निणो होंति, होच्चा सन्नी अदुवा असन्नी, तत्थ से अविविचित्ता अविधूणित्ता असंमुच्छित्ता अणणुतावित्ता असन्निकायाओ वा सन्निकाए संकमंति सन्निकायाओवा असन्निकार्यसंकमंति सन्निकायाओवासन्निकायं संकमंति असन्निकायाओवा असन्निकार्य // 673 // Page #208 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 674 // संकमंति, जे एए सन्नि वा असन्नि वा सव्वे ते मिच्छायारा निच्चं पसढविउवायचित्तदंडा, तं०- पाणातिवाए जाव मिच्छादसणसल्ले, श्रुतस्कन्ध:२ एवं खलु भगवया अक्खाए असंजए अविरए अप्पडिहयप्पच्चक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतबाले एगंतसुत्ते से चतुर्थमध्ययनं प्रत्याख्यान, बाले अवियारमणवयणकायवक्के सुविणमविण पासइ पावे य से कम्मे कडू / / सूत्रम् 66 // // 701 // ) सूत्रम् 65-66 8 नायमर्थः समर्थ इति-प्रतिपत्तुं योग्यः, तद्यथा-सर्वे प्राणिनःसर्वेषामेव सत्त्वानांप्रत्येकममित्रभूता इति, तत्र परः स्वपक्ष- (700-701) सिद्धये सर्वेषां प्रत्येकममित्राभावं दर्शयितुं कारणमाह- इह अस्मिंश्चतुर्दशरज्वात्मके लोके बहवोऽनन्ताः प्राणिनः सूक्ष्मबादर हिंसादिसिद्धिः पर्याप्तकापर्याप्तकादिभेदभिन्नाः सन्ति, यद्येवं ततः किमित्याह- ते च देशकालस्वभावविप्रकृष्टास्तथाभूता बहवः सन्ति ये प्राणिनः सूक्ष्मविप्रकृष्टाद्यवस्थाः अमुना शरीरसमुच्छ्रयेणे त्यनेनेदमाह- प्रत्यक्षासन्नवाचित्वादिदमोऽनेनार्वाग्दर्शि-2 ज्ञानसमन्वितसमुच्छ्रयेण न कदाचिद्दष्टाश्चक्षुषा न श्रुताः श्रवणेन्द्रियेण विशेषतो नाभिमता- इष्टा न च विज्ञाताः प्रातिभेन ज्ञानेन स्वयमेवेत्यतः कथं तद्विषयस्तस्यामित्रभावः स्यात् ?, अतस्तेषां कदाचिदप्यविज्ञातानां कथं प्रत्येकं वधं प्रति चित्तसमादानं भवति, न चासौ तान् प्रति नित्यं प्रशठव्यतिपातचित्तदण्डो भवतीति, शेषं सुगमम् // एवं व्यवस्थिते न सर्वविषयं प्रत्याख्यानं युज्यते // इत्येवं प्रतिपादिते परेण सत्याचार्य आह- यद्यपि सर्वेष्वपिसत्त्वेषु देशकालस्वभावविप्रकृष्टेषु वधकचित्तं नोत्पद्यते / तथाप्यसावविरतिप्रत्ययत्वात्तेष्वमुक्तवैर एव भवति, अस्य चार्थस्य सुखप्रतिपत्तयेभगवता तीर्थकृता द्वौ दृष्टान्तौ प्रज्ञप्तौ प्ररूपितौ, तद्यथा- संज्ञिदृष्टान्तोऽसंज्ञिदृष्टान्तश्च / अथ कोऽयं संज्ञिदृष्टान्तो?, ये केचन इमे प्रत्यक्षासन्नाः षड्भिरपि पर्याप्तिभिः पर्याप्ताः / / // 674 // ईहापोहविमर्शरूपा संज्ञा विद्यते येषां ते संज्ञिनः, पञ्चेन्द्रियाणि येषां ते पञ्चेन्द्रियाः, करणपर्याप्त्या पर्याप्तकाः, एषां च मध्ये (c) सर्वेषामपि (मु०)। (c) प्रातिभेन स्वय० (मु०)। 0 विद्यन्ते (मु०)। Page #209 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 675 // कश्चिदेकः षड्जीवनिकायान् प्रतीत्यैवंभूतां प्रतिज्ञां नियमं कुर्यात्, तद्यथा- अहं षट्सु जीवनिकायेषु मध्ये पृथिवीकायेनैवैकेन / श्रुतस्कन्ध:२ वालुकाशिलोपललवणादिस्वरूपेण कृत्यं कार्यं कुर्याम्, स चैवं कृतप्रतिज्ञस्तेन तस्मिन् तस्मात्तं वा करोति कारयति च, चतुथा प्रत्याख्यान, शेषकायेभ्योऽहं विनिवृत्तः, तस्य च कृतनियमस्यैवंभूतो भवत्यध्यवसायः, तद्यथा- एवं खल्वहं पृथिवीकायेन कृत्यं करोमि सूत्रम् 65-66 कारयामि च, तस्य च सामान्यकृतप्रतिज्ञस्य विशेषाभिसन्धि व भवति, तद्यथा- अमुना कृष्णेनामुना वा श्वेतेन पृथिवीकायेन (700-701) हिंसादिसिद्धिः कार्यं करोमि कारयामिच,स तस्मात्पृथिवीकायादनिवृत्तोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, तत्र खननस्थाननिषीदनत्वग्वर्तनोच्चारप्रश्रवणादिकरणक्रियासद्भावाद्एवमप्तेजोवायुवनस्पतिष्वपि वाच्यम्, तत्राप्कायेन स्नानपानावगाहनभाण्डोपकरणधावनादिषु उपयोगः, तेजःकायेनापि पचनपाचनवितापनप्रकाशनादिषु, वायुनाऽपि व्यञ्जनतालवृन्तोडुपादिव्यापारादिषु / प्रयोजनम्, वनस्पतिनाऽपि कन्दमूलपुष्पफलपत्रत्वक्शाखाधुपयोगः, एवं विकलेन्द्रियपञ्चेन्द्रियेष्वप्यायोज्यमिति / तथैकः / कश्चित् षट्स्वपि जीवनिकायेषु अविरतः असंयतत्वाच्च तैरसौ कार्यं सावधानुष्ठानं स्वयं करोति कारयति च तत्परैः, तस्य च क्वचिदपि निवृत्तेरभावादेवंभूतोऽध्यवसायो भवति, तद्यथा- एवं खल्वहं षड्भिरपि जीवनिकायैः सामान्येन कृत्यं करोमि, न पुनस्तद्विशेषप्रतिज्ञेति, स च तेषु षट्स्वपि जीवनिकायेष्वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकर्मा भवति, एवं मृषावादेऽपि वाच्यम्, तद्यथा- इदं मया वक्तव्यमनृतमीहग्भूतं तुन वक्तव्यम्, सच तस्मान्मृषावादादनिवृत्तत्वादसंयूतो भवति, तथाऽदत्तादानमप्याश्रित्य वक्तव्यम्, तद्यथा- इदंमयाऽदत्तादानं ग्राह्यमिदंतुन ग्राह्यमित्येवं मैथुनपरिग्रहेष्वपीति तथा क्रोधमानमाया // 675 // लोभेष्वपिस्वयमभ्यूह्य वाच्यम् / तदेवमसौ हिंसादीन्यकुर्वन्नप्यविरतत्वात्तत्प्रत्ययिकं कर्माश्रवति, यथा चासाविरतिप्रत्ययिक 0 कर्त्तव्याकर्त्तव्यभेदानपेक्ष्य बहुत्वं। Page #210 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 676 // कर्म चिनोतीति, एवं देशकालस्वभावविप्रकृष्टेष्वपि जन्तुष्वमित्रभूतोऽसौ भवति तत्प्रत्ययिकं च कर्माचिनोतीति, सोऽयं श्रुतस्कन्धः२ संज्ञिदृष्टान्तोऽभिहितः। स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति शेषेषु निवृत्तः कदाचिद्द्यवेवं त्रिकादिकाः संयोगा चतुर्थमध्ययन प्रत्याख्यान, भणनीया यावत्सर्वानपि व्यापादयतीति / स चैवं सर्वेषां व्यापादकत्वेन व्यवस्थाप्यते, सर्वविषयारम्भप्रवृत्तेः, तत्प्रवृत्तिरपि सूत्रम् 65-66 तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यद्यपि च न तेन विवक्षितकाले केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्ति (700-701) हिंसादिसिद्धिः निवृत्तेरभावात्तद्योग्यतया तद्धातक इत्युच्यते, इत्येवं दार्शन्तिकेऽप्यायोज्यम् ॥संज्ञिदृष्टान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संज्ञिनस्तत्प्रतिषेधादसंज्ञिनो मनसो द्रव्यताया अभावात्तीव्रातीव्राध्यवसायविशेषरहिताः प्रसुप्तमत्तमूर्च्छितादिवदिति, ये इमेऽसंज्ञिनः तद्यथा- पृथिवीकायिका यावद्वनस्पतिकायिकाः, तथा षष्ठा अप्येके त्रसाः प्राणिनो विकलेन्द्रिया यावत्संमूर्छिनः पञ्चेन्द्रियाः, ते सर्वेऽप्यसंज्ञिनो येषां नो तर्को विचारो मीमांसा विशिष्टविमर्शो विद्यते यथा कस्यचित्संज्ञिनो मन्दमन्दप्रकाशेस्थाणुपुरुषोचिते देशे किमयं स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तर्कः संभवति, नैवं तेषामसंज्ञिनां तर्काः संभवन्तीति, तथा संज्ञानं संज्ञा- पूर्वोपलब्धेऽर्थे तदुत्तरकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा- स्वबुद्ध्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो- मतिरित्यर्थः, सा चावग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिह्वेन्द्रियगलविवरादिकमस्ति तथापि न तेषां प्रस्पष्टवर्णत्वम्, तथा न चैषां पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका वागिति, तथा स्वयं करोम्यन्यैर्वा | // 676 // ©व्यापारयति प्र०।न प्रवृत्तः / 0 उपयोगस्य भावमनोरूपतास्वीकारात्, सचास्ति तेषाम् / ॐ तीव्राः संज्ञिपर्याप्तकस्योत्कटयोगिनः अतीव्रस्तु सूक्ष्मसंपरायाणाम्। O गुणदोषान्वेषणपुरस्सरः। Page #211 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग कारयामीत्येवंभूतोऽध्यवसायोन विद्यते तेषाम् / तदेवं तेऽप्यसंज्ञिनो बालवद्वालाः सर्वेषां प्राणिनां घातनिवृत्तेरभावात्तद्योग्यतया श्रुतस्कन्ध:२ नियुक्तिघातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामविरतत्वात्, चतुर्थमध्ययनं श्रीशीला० प्रत्याख्यान, वृत्तियुतम् केवलं कर्मपरतन्त्राणां वागभावः, तथाऽदत्तादानमपि तेषामस्त्येव दध्यादिभक्षणात् तथेदमस्मदीयमिदं च पारक्यमित्येवं सूत्रम् 65-66 श्रुतस्कन्धः 2 भूतविचाराभावाच्चेति, तथा तीव्रनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽपी- (700-701) // 677 // हिंसादिसिद्धिः इत्येवं क्रोधमानमायालोभा यावन्मिथ्यादर्शनशल्यसद्भावश्च तेषामवगन्तव्यः, तत्सद्भावाच्च ते दिवा रात्रौ वा सुप्ता जाग्रदवस्था / वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्ति, तदेव दर्शयितुमाह-तंजहा इत्यादि, ते ह्यसंज्ञिनः क्वचिदपि निवृत्तेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवन्ति, तद्यथा-प्राणातिपातयावन्मिथ्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्व्यापार-3 रहितास्तथापि सर्वेषां प्राणिनां दुःखोत्पादनतया तथा शोचनतया- शोकोत्पादनत्वेन तथा जूरणतया जूरणं- वयोहानिरूपं तत्करणशीलतया तथा त्रिभ्यो- मनोवाक्कायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा तिप्पणयाए त्ति परिदेवनतया तथा पिट्टणयाए त्ति मुष्टिलोष्टादिप्रहारेण तथा परितापनतया बहिरन्तश्च पीडया, ते चासंज्ञिनोऽपि यद्यपि देशकालस्वभावविप्रकृष्टानां नसर्वेषांदुःखमुत्पादयन्ति तथापि विरतेरभावत्तद्योग्यतया दुःखपरितापक्लेशादेरप्रतिविरता भवन्ति, तत्सद्भावाच्च तत्प्रत्ययिकेन कर्मणा बध्यन्ते। तदेवं विप्रकृष्टविषयमपि कर्मबन्धं प्रदोपसंजिहीर्षुराह- इतिरुपप्रदर्शने खलुशब्दो वाक्यालङ्कारे विशेषणे वा, किं विशिनष्टि?-ये इमे पृथिवीकायादयोऽसंज्ञिनः प्राणिनस्तेषां न तर्को न संज्ञान प्रज्ञा न मनो न वाक्न स्वयं कर्तुं नान्येन B O०तथाविध परिताप० (मु०)। 0 मध्यमाध्यवसायवत्त्वात्, चित्तमत्राध्यवसायस्य तादृशस्य वाचकं भावमनोवाचकं वा। 0 संज्ञिसमुच्चयाय। 0 अप्रति-8 विरततासद्भावात्। // 677 // Page #212 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 678 // कारयितुंन कुर्वन्तमनुमन्तुंवा प्रवृत्तिरस्ति, ते चाहर्निशममित्रभूता मिथ्यासंस्थिता नित्यं प्रशठव्यतिपातचित्तदण्डादुःखोत्पादन श्रुतस्कन्धः२ यावत्परितापनपरिक्लेशादेप्रतिविरता असंज्ञिनोऽपिसन्तोऽहर्निशंसर्वकालमेव प्राणातिपाते कर्तव्ये तद्योग्यतया तदसंप्राप्तावपि चतुर्थमध्ययनं प्रत्याख्यान, ग्रामघातकवदुपाख्यायन्ते यावन्मिथ्यादर्शनशल्य उपाख्यायन्त इति, उपाख्यानं चासंज्ञिनोऽपि योग्यतया पापकर्मानिवृत्तेरित्य-8 सूत्रम् 65-66 भिप्रायः। तदेवं दर्शिते दृष्टान्तद्वये तत्प्रतिबद्धमेवार्थशेष प्रतिपादयितुं चोद्यं क्रियते, तद्यथा-किमेते सत्त्वाः संज्ञिनोऽसंज्ञिनश्च (700-701) हिंसादिसिद्धिः भव्याभव्यत्ववन्नियतरूपा एवाहोस्वित्संज्ञिनो भूत्वाऽसंज्ञित्वं प्रतिपद्यन्ते असंज्ञिनोऽपि संज्ञित्वमित्येवं चोदिते सत्याहाचार्य:सव्वजोणियावि खलु इत्यादि, यदिवा सन्त्येवंभूता वेदान्तवादिनो य एवं प्रतिपादयन्ति-'पुरुषः पुरुषत्वमश्नुते पशुरपि पशुत्व' मिति, तदत्रापि संज्ञिनः संज्ञिन एव भविष्यन्त्यसंज्ञिनोऽप्यसंज्ञिन इति, तन्मतव्यवच्छेदार्थमाह-सव्वजोणियावी त्यादि, यदिवा किंसंज्ञिनोऽसंज्ञिकर्मबन्धं प्राक्तने सत्येव कर्मणि कुर्वन्ति किंवा नेत्येवमसंज्ञिनोऽपि संज्ञिकर्मबन्धं प्राक्तने सत्येव कुर्वन्त्याहोस्विनेत्येतदाशङ्कयाह-सव्वजोणियावी त्यादि, सर्वा योनयो येषां ते सर्वयोनयः संवृतविवृतोभयशीतोष्णोभयसचित्ताचित्तोभयरूपयोनय इत्यर्थः, ते च नारकतिर्यङ्नरामरा अपिशब्दाद्विशिष्टैकयोनयोऽपि, खल्विति विशेषणे, एतद्विशिनष्टि तज्जन्मापेक्षया सर्वयोनयोऽपि सत्त्वाः पर्याप्त्यपेक्षया यावन्मनःपर्याप्तिन निष्पद्यते तावदसंज्ञिनः करणतःसन्तः पश्चात्संज्ञिनो भवन्त्येकस्मिन्नेव जन्मनि,अन्यजन्मापेक्षया त्वेकेन्द्रियादयोऽपि सन्तः पश्चान्मनुष्यादयो भवन्तीति, तथाभूतकर्मपरिणामात्, न पुनर्भव्याभव्यत्ववत् व्यवस्थानियमो, भव्याभव्यत्वे हि न कर्मायत्ते अतोनानयोर्व्यभिचारः, ये पुनः कर्मवशगास्ते संज्ञिनो भूत्वाऽन्यत्रासंज्ञिनों भवन्त्यसंज्ञिनश्च भूत्वा संज्ञिन इति / वेदान्तवादिमतस्य तु प्रत्यक्षेणैव व्यभिचारः समुपलभ्यते, तद्यथा 0 क्लेशादप्रतिविरता (प्र०)। 0 संज्ञित्वावाप्तौ यद्वद्धं तस्मिन्-वेद्यादिके / यद्वा संज्ञित्वावाप्तिनिमित्ते। 0 न्यत्रसंज्ञिनो (मु०)। // 678 // Page #213 -------------------------------------------------------------------------- ________________ चतुर्थमध्ययन प्रत्याख्यान, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 679 // संजयपि कश्चिन्मूर्छाद्यवस्थायामसंज्ञित्वं प्रतिपद्यते, तदपगमे तु पुनः संज्ञित्वमिति, जन्मान्तरे तु सुतरां व्यभिचार इति। श्रुतस्कन्धः२ तदेवं संज्यसंज्ञिनोः कर्मपरतन्त्रत्वादन्योऽन्यानुगतिरविरुद्धा, यथा प्रतिबुद्धो निद्रोदयात्स्वपिति सुप्तश्च प्रतिबुध्यते इत्येवं स्वापप्रतिबोधयोरन्योऽन्यानुगमनमेवमिहापीति। तत्र प्राक्तनं कर्म यदुदीर्णं यच्च बद्धमास्ते तस्मिन्सत्येव तदविविच्य अपृथक्कृत्य तथाऽविधूय- असमुच्छिद्याऽननुताप्यते चाविविच्यादयश्चत्वारोऽप्येकार्थिका अवस्थाविशेषं वाऽऽश्रित्य भेदेन व्याख्यातव्याः। (700-701) हिंसादिसिद्धिः तदेवमपरित्यक्तप्राक्तनकर्मणोऽसंज्ञिकायात् संज्ञिकायं संक्रामन्ति तथा संज्ञिकायादसंज्ञिकायमिति संज्ञिकायात्संज्ञिकायं असंज्ञिकायादसंज्ञिकायं यथा नारकाः सावशेषकर्माण एव नरकादुद्धृत्य प्रतनुवेदनेषु तिर्यसूत्पद्यन्ते एवं देवाअपि प्रायशस्तत्कर्मशेषतया / शुभस्थानेषूत्पद्यन्ते इत्यवगन्तव्यम्, अत्र च चतुर्भङ्गकसंभवं सूत्रेणैव दर्शयति ।साम्प्रतमध्ययनार्थमुपसंजिघृक्षुः प्राक्प्रतिपन्नमर्थं निगमयन्नाह-जे एते से त्यादि, ये एते सर्वाभिरपि पर्याप्तिभिः पर्याप्ताः लब्ध्या करणेन च तद्विकलाश्चापर्याप्तकाः। (r) अन्योऽन्यसंक्रमभाजः संज्ञिनोऽसंज्ञिनो वा सर्वेऽप्येते मिथ्याचारा अप्रत्याख्यानित्वादित्यभिप्रायः, तथा सर्वजीवेष्वपि नित्यं प्रशठव्यतिपातचित्तदण्डा भवन्तीत्येवंभूताश्च प्राणातिपातायेषु सर्वेष्वप्याश्रवद्वारेषु वर्तन्त इति / तदेवं व्यवस्थिते यत्तदुक्तं चोदकेनतद्यथा-'इहाविद्यमानाशुभयोगसंभवे कथं पापं कर्म बध्यत'इत्येतन्निराकृत्य विरतेरभावात्तद्योग्यतया पापकर्मसद्धावंदर्शयतिएवं खलु इत्यादि एवं उक्तनीत्या खल्ववधारणेऽलङ्कारे वा भगवता तीर्थकृतेत्यादिना यत्प्राक् प्रतिज्ञातं तदनुवदति यावत्पापं च कर्म क्रियत इति / / 65-66 // 700-701 // तदेवमप्रत्याख्यानिनःकर्मसंभवात्तत्संभवाच्च नारकतिर्यङ्नरामरगतिलक्षणं संसारमवगम्य संजातवैराग्यश्चोदक आचार्य प्रति प्रवणचेताः प्रश्नयितुमाह (r) कायमिति तथा नारकाः (प्र०)। (c) जे एते सि णं वा इत्यादि (प्र०)। 0 यदुक्तं (मु०)। // 679 // Page #214 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 680 // चोदकः- से किं कुव्वं किं कारवं कहं संजयविरयप्पडिहयपच्चक्खायपावकम्मे भवइ?, आचार्य आह- तत्थ खलु भगवया श्रुतस्कन्धः 2 छज्जीवणिकाय हेऊ पण्णत्ता, तंजहा-पुढवीकाइया जाव तसकाइया, से जहाणामए मम अस्सातं डंडेण वा अट्ठीण वा मुट्ठीण वा चतुर्थमध्ययन प्रत्याख्यान, लेलूण वा कवालेण वा आतोडिज्जमाणस्स वा जाव उवद्दविजमाणस्स वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं सूत्रम् 67 पडिसंवेदेमि, इच्चेवंजाण सव्वे पाणा जाव सव्वे सत्ता दंडेण वा जाव कवालेण वा आतोडिज्जमाणे वा हम्ममाणे वा तजिजमाणे वा (702) तालिज्जमाणे वा जाव उवद्दविजमाणे वा जाव लोमुक्खणणमायमवि हिंसाकारं दुक्खं भयं पडिसंवेदेति, एवं णच्चा सव्वे पाणा साधुस्वरूप: जाव सव्वे सत्ता न हंतव्वा जाव ण उद्दवेयव्वा, एस धम्मे धुवे णिइए सासए समिच्च लोगं खेयन्नेहिं पवेदिए, एवं से भिक्खू विरते पाणाइवायातो जाव मिच्छादसणसल्लाओ, से भिक्खूणो दंतपक्खालणेणं दंते पक्खालेज्जा, णो अंजणं णो वमणं णो धूवणित्तं पिआइते,से भिक्खू अकिरिए अलूसए अकोहे जाव अलोभे उवसंते परिनिव्वुडे, एस खलु भगवया अक्खाए संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे एगंतपंडिए भवइ तिबेमि॥सूत्रम् 67 // // 702 // ) इति बीयसुयक्खंधस्स पच्चक्खाणकिरिया णाम चउत्थमज्झयणं समत्तं // 2-4 // 9 अथ किमनुष्ठानं स्वतः कुर्वन् किं वा परं कारयन् कथं वा केन प्रकारेण संयतविरतप्रतिहतप्रत्याख्यातपापकर्मा जन्तुर्भवति?, संयतस्य हि विरतिसद्भावात्सावधक्रियानिवृत्तिस्तन्निवृत्तेश्च कृतकर्मसंचयाभावस्तदभावान्नरकादिगत्यभाव इत्येवं पृष्टे / सत्याचार्य आह- तत्थ खलु इत्यादि, (ग्रन्थाग्रं 11000) तत्र-संयमसद्भावे षड्जीवनिकाया भगवता हेतुत्वेनोपन्यस्ताः, यथा // 680 // प्रत्याख्यानरहितस्य षड्जीवनिकायाः संसारगतिनिबन्धनत्वेनोपन्यस्ताः एवं त एव प्रत्याख्यानिनो मोक्षाय भवन्तीति, तथा Page #215 -------------------------------------------------------------------------- ________________ प्रत्याख्यान, श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 681 // चोक्तं- जे जत्तिया य हेऊ भवस्स ते चेव तत्तिया मोक्खे। गणणाईया लोगा दोण्हवि पुण्णा भवे तुल्ला // 1 // इत्यादि, इदमुक्तं श्रुतस्कन्धः 2 भवति- यथाऽऽत्मनो दण्डाद्युपघाते दुःखमुत्पद्यते एवं सर्वेषामपि प्राणिनामित्यात्मोपमया तदुपघातान्निवर्तते, एष धर्मः सर्वापाय चतुर्थमध्ययन त्राणलक्षणो ध्रुवः अप्रच्युतानुत्पन्नस्थिरस्वभावो नित्य इति परिणामानित्यतायामपि सत्यां स्वरूपाच्यवनात् तथा आदित्यो सूत्रम् 67 द्रतिरिव शश्वद्भवनाच्छाश्वतः- परैः क्वचिदप्यस्खलितो युक्तिसंगतत्वादित्यभिप्रायः, अयमेवंभूतश्च धर्मः समेत्य अवगम्य (702) साधुस्वरूप: लोकं चतुदर्शरज्ज्वात्मकं खेदज्ञैः सर्वज्ञैः प्रवेदितः, तदेवं स भिक्षुर्निवृत्तः सर्वाश्रवद्वारेभ्यो दन्तप्रक्षालनादिकाः क्रियाः अकुर्वन् / सावधक्रियाया अभावादक्रियोऽक्रियत्वाच्च प्राणिनामलूषकः- अव्यापादको यावदेकान्तेनैवासो पण्डितो भवति // 67 // 702 // इतिः परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्, नयाः प्राग्वव्याख्येयाः। समाप्तं प्रत्याख्यानाख्यं चतुर्थमध्ययनमिति // 2-4 // // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ चतुर्थमध्ययनं प्रत्याख्यानक्रियाख्यं समाप्तमिति // // 681 // ये यावन्तो हेतवश्च भवस्य ते तावन्तश्चैव मोक्षस्य / गणनातिगा लोका द्वयोरपि पूर्णा भवेयुस्तुल्याः॥१॥ Page #216 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 682 // अनाचारश्रुतम्, आचार // अथ पञ्चममध्ययनं अनाचारश्रुताख्यम् // श्रुतस्कन्धः 2 साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने प्रत्याख्यानक्रियोक्ता, सा चाचारव्यवस्थितस्य सतो पञ्चममध्ययन भवतीत्यतस्तदनन्तरमाचारश्रुताध्ययनमभिधीयते, यदिवाऽनाचारपरिवर्जनेन सम्यक् प्रत्याख्यानमस्खलितं भवतीत्यतोनाचारश्रुताध्ययनमभिधीयते, यदिवा प्रत्याख्यानयुक्तः सन्नाचारवान् भवतीत्यतःप्रत्याख्यानक्रियाऽनन्तरमाचारश्रुताध्ययन नियुक्तिः 181-183 तत्प्रतिपक्षभूतमनाचारश्रुताध्ययनंवा प्रतिपाद्यत इत्यनेन सम्बन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति / तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-अनाचारं प्रतिषिध्य साधूनामाचारः प्रतिपाद्यते, नामनिष्पन्नेतु निक्षेपे निक्षेपादिः आचारश्रुतमिति द्विपदं नाम, तदनयोर्निक्षेपार्थं नियुक्तिकृदाह नि०-णामंठवणायारे दव्वे भावे य होति नायव्वो। एमेव य सुत्तस्सा निक्खेवो चउविहो होति // 181 // नि०- आयारसुयं भणियं वजेयव्वा सया अणायारा / अबहुसुयस्स हु होज विराहणा इत्थ जइयव्वं // 182 // नि०- एयस्स उ पडिसेहो इहमज्झयणमि होति नायव्वो। तो अणगारसुयंति य होई नामंतु एयस्स // 183 // __ तत्राचारो नामस्थापनाद्रव्यभावभेदभिन्नश्चतुर्धा द्रष्टव्यः, एवं श्रुतमपीति। तत्राचारश्रुतयोरन्यत्राभिहितयोर्लाघवार्थमतिदेशं कुर्वन्नाह- आचारश्च श्रुतं च आचारश्रुतं द्वन्द्वैकवद्भावस्तदुभयमपि भणितं उक्तम्, तत्राचारः क्षुल्लिकाचारकथायामभिहितः श्रुतं तु विनयश्रुते, भावार्थस्तु वर्जयितव्याः परिहार्याः सदा सर्वकालं यावज्जीवं साधुनाऽनाचाराः, तांश्च अबहुश्रुतः अगीतार्थो / 8 // 682 // न सम्यग् जानातीत्यतस्तस्य विराधना भवेत्, हुशब्दोऽवधारणे, अबहुश्रुतस्यैव विराधना न गीतार्थस्येत्यतः अत्र सदाचारे तत्परिज्ञाने च यतितव्यम्, यथा हि मार्गज्ञः पथिकः कुमार्गवर्जनेन नापथगामी भवति न चोन्मार्गदोषैर्युज्यते एवमनाचारं Page #217 -------------------------------------------------------------------------- ________________ श्रतस्कन्थः 2 श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 683 // पश्चममध्ययन अनाचारश्रुतम्, सूत्रम् (703) |अनाचारस्य अनाचरणम् वर्जयन्नाचारवान् भवति न चानाचारदोषैर्युज्यत इत्यतस्तत्प्रतिषेधार्थमाह- एतस्य अनाचारस्य सर्वदोषास्पदस्य दुर्गतिगमनैकहेतोः प्रतिषेधो निराकरणं सदाचारप्रतिपत्त्यर्थं इह- अध्ययने ज्ञातव्यः, स च परमार्थतोऽनगारकारणमिति, ततःकेषांचिन्मतेनैतस्याध्ययनस्यानगारश्रुतमित्येतन्नाम भवतीति॥१८१-१८३ ॥गतो नामनिष्पन्नोः निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं आदाय बंभचेरंच, आसुपन्ने इमं वइं। अस्सिंधम्मे अणायारं, नायरेज कयाइवि // सूत्रम् 1 // ( // 703 // ) अस्य चानन्तरपरम्परसूत्रः सम्बन्धोः वाच्यः, तत्रानन्तरसूत्रेण सहायं- एकान्तपण्डितो भवति, कथं?- आदाय ब्रह्मचर्य मिति, परम्परसूत्रसम्बन्धस्त्वयं- 'बुध्येत तथा त्रोटयेद् बन्धनं ' किं कृत्वेत्याह- आदाय ब्रह्मचर्यमिति, एवमन्यैरपि सूत्रैः सम्बन्धो वाच्यः, अर्थस्त्वयं-'आदाय' गृहीत्वा, किंतद्?, ब्रह्मचर्य-सत्यतपोभूतदयेन्द्रियनिरोधलक्षणं तच्चर्यते- अनुष्ठीयते यस्मिन् तन्मौनीन्द्रं प्रवचनं ब्रह्मचर्यमित्युच्यते तदादाय आशुप्रज्ञः पटुप्रज्ञः सदसद्विवेकज्ञः, क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षित्वात्तामाह- इमां समस्ताध्ययनेनाभिधीयमानां प्रत्यक्षासन्नभूतां वाचं- 'इदं शाश्वतमेवे' त्यादिकां कदाचिदपि नाचरेत् नाभिदध्यात्, तथाऽस्मिन्धर्मे-सर्वज्ञप्रणीते व्यवस्थितः सन्ननाचार-सावधानुष्ठानरूपं न समाचरेत् न विदध्यादिति सम्बन्धः, यदिवाऽऽशुप्रज्ञः- सर्वज्ञः प्रतिसमयं केवलज्ञानदर्शनोपयोगित्वात्तत्सम्बन्धिनि धर्मे व्यवस्थितः इमांवक्ष्यमाणांवाचं अनाचार च कदाचिदपि नाचरेदितिश्लोकार्थः॥१॥७०३।। तत्रानाचारं नाचरेदित्युक्तम्, अनाचारश्च मौनीन्द्रप्रवचनादपरोऽभिधीयते, मौनीन्द्रप्रवचनं तु मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकम्, सम्यग्दर्शनं तु तत्त्वार्थश्रद्धानरूपम्, तत्त्वं तु जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकम्, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकंच द्रव्यं नित्यानित्यस्वभावम्, सामान्य // 68 Page #218 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 684 // श्रुतस्कन्धः 2 पचममध्ययन अनाचारश्रुतम्, सूत्रम् 2-3 (704-705) लोकस्वरूपः विशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकस्तत्त्वमिति, ज्ञानंतु मतिश्रुतावधिमनःपर्यायकेवलस्वरूपं पञ्चधा, चारित्रं सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धीयसूक्ष्मसंपराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधेत्येवं व्यवस्थिते मौनीन्द्रप्रवचने 'न कदाचिदनीदृशं जग'दितिकृत्वाऽनाद्यपर्यवसाने लोके सति दर्शनाचारप्रतिपक्षभूतमनाचार दर्शयितुकाम आचार्यो यथावस्थितलोकस्वरूपोट्टनपूर्वकमाह अणादीयं परिन्नाय, अणवदग्गेति वा गुणो। सासयमसासए वा, इति दिलुिन धारए॥सूत्रम् 2 // ( // 704 // ) एएहिं दोहि ठाणेहिं, ववहारोण विजई। एएहिं दोहिं ठाणेहिं, अणायारंतु जाणए॥सूत्रम् 3 // ( // 705 // ) नास्य चतुर्दशरज्ज्वात्मकस्य लोकस्य धर्माधर्मादिकस्य वा द्रव्यस्यादिः-प्रथमोत्पत्तिर्विद्यत इत्यनादिकस्तमेवंभूतं परिज्ञाय प्रमाणतः परिच्छिद्य तथा अनवदग्रं अपर्यवसानंच परिज्ञायोभयनयात्मकव्युदासेनैकनयदृष्ट्याऽवधारणात्मकप्रत्ययमनाचार दर्शयति-शश्वद्भवतीति शाश्वतं- नित्यं सांख्याभिप्रायेणाप्रच्युतानुत्पन्नस्थिरैकस्वभावंस्वदर्शने चानुयायिनं सामान्यांशमवलम्ब्य धर्माधर्माकाशादिष्वनादित्वमपर्यवसानत्वं चोपलभ्य सर्वमिदं शाश्वतमित्येवंभूतां दृष्टिं न धारये दिति एवं पक्षं न समाश्रयेत् / तथा विशेषपक्षमाश्रित्य वर्त्तमाननारकाः समुच्छेत्स्यन्ती' त्येतच्च सूत्रमङ्गीकृत्य यत्सत्तत्सर्वमनित्यमित्येवंभूतबौद्धदर्शनाभिप्रायेणचसर्वमशाश्वतं-अनित्यमित्येवंभूतांच दृष्टिं न धारयेदिति // 2 // 704 // किमित्येकान्तेन शाश्वतमशाश्वतं वा वस्त्वित्येवंभूतां दृष्टिं न धारयेदित्याह- सर्वं नित्यमेवानित्यमेव वैताभ्यां द्वाभ्यां स्थानाभ्यामभ्युपगम्यमानाभ्यामनयो पक्षयोर्व्यवहरणं व्यवहारो-लोकस्यैहिकामुष्मिकयोः कार्ययोः प्रवृत्तिनिवृत्तिलक्षणो न विद्यते, तथाहि- अप्रच्युतानुत्पन्न (c) प्रमाणरूपत्वान्मौनीन्द्रागमस्योभयनयात्मकता / (c) ०त्मकं प्रत्ययः, प्रत्ययं ज्ञानम्, प्रतीत्यस्य चाध्याहारः। 0 मिथ्यात्वकारणकम् / ॐ ऊर्ध्वतारूपम्। / / 684 // Page #219 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताई नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 685 // स्थिरैकस्वभावं सर्वं नित्यमित्येवं न व्यवह्रियते, प्रत्यक्षेणैव नवपुराणादिभावेन प्रध्वंसाभावेन वा दर्शनात्, तथैव च लोकस्य / श्रुतस्कन्ध:२ प्रवृत्तेः, आमुष्मिकेऽपि नित्यत्वादात्मनो बन्ध मोक्षाद्यभावेन दीक्षायमनियमादिकमनर्थकमिति न व्यवह्रियते। तथैकान्ता पञ्चममध्ययनं अनाचारनित्यत्वेऽपि लोको धनधान्यघटपटादिकमनागतभोगार्थं न संगृह्णीयात्, तथाऽऽमुष्मिकेऽपि क्षणिकत्वादात्मनः प्रवृत्तिन श्रुतम्, स्यात्, तथा च दीक्षाविहारादिकमनर्थकम्, तस्मानित्यानित्यात्मके एव स्याद्वादे सर्वव्यवहारप्रवृत्तिः, अत एव तयोर्नित्या- सूत्रम् 2-3 (704-705) नित्ययोः स्थानयोरेकान्तत्वेन समाश्रीयमाणयोरैहिकामुष्मिककार्यविध्वंसरूपमनाचारं मौनीन्द्रागमबाह्यरूपं विजानीयात्, तुशब्दो विशेषणार्थः, कथञ्चिन्नित्यानित्ये वस्तुनि सति व्यवहारो युज्यत इत्येतद्विशिनष्टि, तथाहि-सामान्यमन्वयिनमंश-सूत्रम् 4-5 (706-707) माश्रित्य स्यान्नित्यमिति भवति, तथा विशेषांशंप्रतिक्षणमन्यथा च अन्यथा च नवपुराणादिदर्शनतः स्यादनित्य इति भवति, अनाचारतथोत्पादव्ययध्रौव्याणि चार्हद्दर्शनाश्रितानि व्यवहाराङ्गं भवति / तथा चोक्तं- घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम्। प्रतिषः शोकप्रमोदमाध्यस्थ्य, जनो याति सहेतुकम्॥१॥ इत्यादि। तदेवं नित्यानित्यपक्षयोर्व्यवहारो न विद्यते, तथाऽनयोरेवानाचार विजानीयादिति स्थितम् // 3 // 705 // तथाऽन्यमप्यनाचारं प्रतिषे काम आह समुच्छिहिंति सत्थारो, सव्वे पाणा अणेलिसा। गंठिगा वा भविस्संति, सासयंति वणो वए।सूत्रम् 4 // ( // 706 // ) एएहिं दोहिं ठाणेहिं, ववहारोण विज्जइ / एएहिं दोहिं ठाणेहिं, अणायारंतु जाणए॥सूत्रम् 5 // ( / / 707 // ) सम्यक्-निरवशेषतया उच्छेत्स्यन्ति उच्छेदं यास्यन्ति-क्षयं प्राप्स्यन्ति सामस्त्येनोत्- प्राबल्येन सेत्स्यन्ति वा सिद्धिं 0 प्रध्वंसरूपोऽभावः, तेन तद्रूपेणेत्यर्थः, ईर्यया साधुरितिवद् प्रकृत्या चार्वितिवद्वा तृतीया। (c) अनर्थकतया निवृत्तिरूपफलदतया। 0 सामान्यांशापेक्षया नपुं० 0 भवन्ति (प्र०)। 9 विशेषांशापेक्षया पुंस्त्वम् / 0 भवन्ति (विधेयतोत्पादादीनां) प्र०। // 685 // Page #220 -------------------------------------------------------------------------- ________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 686 // श्रुतस्कन्धः 2 पञ्चममध्ययन अनाचारश्रुतम्, सूत्रम् 4-5 (706-707) अनाचारप्रतिवद्देः यास्यन्ति, केते?- शास्तार:- तीर्थकृतः सर्वज्ञास्तच्छासनप्रतिपन्ना वा सर्वे निरवशेषाः सिद्धिगमनयोग्या भव्याः, ततश्चोच्छिन्नभव्यं जगत्स्यादिति, शुष्कतर्काभिमानग्रहगृहीता युक्तिं चाभिदधति- जीवसद्भावे सत्यप्यपूर्वोत्पादाभावादभव्यस्य च सिद्धिगमनासंभवात्कालस्य चाऽऽनन्त्यादनारतं सिद्धिगमनसंभवेन तव्ययोपपत्तेरपूर्वायाभावाद्भव्योच्छेद इत्येवं नो वदेत्, तथा सर्वेऽपि प्राणिनो जन्तवः अनीशा विसदृशाः सदा परस्परविलक्षणा एव,' कथञ्चित्तेषां सादृश्यमस्तीत्येवमप्येकान्तेन नो वदेत् यदिवा- सर्वेषां भव्यानां सिद्धिसद्भावेऽवशिष्टाः संसारे अनीशा अभव्या एव भवेयुरित्येवं च नो वदेत्, युक्तिं चोत्तरत्र वक्ष्यति / तथा कर्मात्मको ग्रन्थो येषां विद्यते ते ग्रन्थिकाः, सर्वेऽपि प्राणिनः कर्मग्रन्थोपेता एव भविष्यन्तीत्येवमपि नो वदेत्, इदमुक्तं भवति- सर्वेऽपि प्राणिनः सेत्स्यन्त्येव कर्मावृता वा सर्वे भविष्यन्तीत्येवमेकमपि पक्षमेकान्तिकं नो वदेत् / यदिवा- ग्रन्थिका इति ग्रन्थिकसत्त्वा भविष्यन्तीति, ग्रन्थिभेदं कर्तुमसमर्था भविष्यन्तीत्येवं च नो वदेत, तथा शाश्वता इति शास्तारः सदा सर्वकालं स्थायिनस्तीर्थकरा भविष्यन्ति न समुच्छेस्यन्तिनोच्छेदं यास्यन्तीत्येवं नो वदेदिति // 4 // 706 // तदेवं दर्शनाचारवादनिषेध वाङ्मात्रेण प्रदाधुना युक्तिं दर्शयितुकाम आह- एतयोः अनन्तरोक्तयोर्द्वयोः स्थानयोः, तद्यथा-2 शास्तारः क्षयं यास्यन्तीति शाश्वता वा भविष्यन्तीति, यदिवा सर्वे शास्तारस्तद्दर्शनप्रतिपन्ना वा सेत्स्यन्ति शाश्वता वा भविष्यन्ति, यदिवा सर्वे प्राणिनो ह्यनीदृशाः-विसदृशाः सदृशावा, तथा ग्रन्थिकसत्त्वास्तद्रहिता वा भविष्यन्तीत्येवमनयोः स्थानयोर्व्यवहरणं व्यवहारस्तदस्तित्वे युक्तेरभावान्न विद्यते, तथाहि-यत्तावदुक्तं सर्वेशास्तारः क्षयं यास्यन्ति एवेत्येतदयुक्तम्, क्षयनिबन्धनस्य कर्मणोऽभावात्सिद्धानां क्षयाभावः, अथ भवस्थकेवल्यपेक्षयेदमभिधीयते, तदप्यनुपपन्नम्, यतोऽनाद्य© दर्शनानाचारवादनिषेधं प्र० 1 0 दर्शनाचारविषये वादस्य निषेधं। 0 यास्यन्तीत्येत० (मु०)। Page #221 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 687 // नन्तानां केवलिनांसद्भावात्प्रवाहापेक्षया तदभावाभावः। यदप्युक्तं-'अपूर्वस्याभावे सिद्धिगमनसद्भावेन च व्ययसद्भावाद्भव्यशून्यं जगत् स्या'दित्येतदपि सिद्धान्तपरमार्थावेदिनो वचनम्, यतो भव्यराशे राद्धान्ते भविष्यत्कालस्येवानन्त्यमुक्तम्, तच्चैवमुपपद्यते यदि क्षयो न भवति, सति च तस्मिन् आनन्त्यं न स्यात्, नापूि चावश्यं सर्वस्यापि भव्यस्य सिद्धिगमनेन भाव्यमित्यानन्त्याव्यानांतत्सामग्र्यभावाद्योग्यदलिकप्रतिमावत्तदनुपपत्तिरिति / तथा नापि शाश्वता एव, भवस्थकेवलिनां शास्तॄणां सिद्धिगमनसद्भावात्प्रवाहापेक्षयाच शाश्वतत्वमतः कथञ्चिच्छाश्वताः कथंचिदशाश्वता इति / तथा सर्वेऽपि प्राणिनो विचित्रकर्मसद्भावान्नानागतिजातिशरीराङ्गोपाङ्गादिसमन्वितत्वादनीदृशाः- विसदृशास्तथोपयोगासंख्येयप्रदेशत्वामूर्तत्वादिभिर्धमैः कथञ्चित्सदृशा इति, तथोल्लसितसद्वीर्यतया केचिद्भिन्नग्रन्थयोऽपरेच तथाविधपरिणामाभावाद्ग्रन्थिकसत्त्वा एव भवन्तीत्येवं च व्यवस्थिते नैकान्तेनैकान्तपक्षो भवतीति प्रतिषिद्धः,तदेवमेतयोरेव द्वयोः स्थानयोरुक्तनीत्यानाचार विजानीयादिति स्थितम् / अपिच-आगमे अनन्तानन्तास्वप्युत्सर्पिण्यवसर्पिणीषु भव्यानामनन्तभाग एव सिद्ध्यतीत्ययमर्थः प्रतिपाद्यते, यदा चैवंभूतं तदानन्त्यं तत्कथं तेषां क्षयः?, युक्तिरप्यत्र- सम्बन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः स्यादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति // 5 // 707 // अधुना चारित्राचारमङ्गीकृत्याह जे केइ खुद्दगा पाणा, अदुवा संति महालया। सरिसंतेहिं वेरंति, असरिसंती यणो वदे। सूत्रम् 6 // ( / / 708 // ) योग्यता च सामग्याधुपेततारूपा। 0 सकलभव्यानां मुक्त्यनुपपत्तेः। 0 अत्र हि ह्रस्वदीर्घत्ववद् घटतदभाववत्सत्त्वापेक्षता न तु कार्यकारणरूपेण, तथा च न 8 मुक्तिमन्तरेण न संसार इत्यत्र विरोधः। श्रुतस्कन्धः२ पश्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 4-5 (706-707) अनाचारप्रतिषः सूत्रम् 6-7 (708-709) चारित्राचारम् // 687 // Page #222 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 688 // एएहिं दोहिं ठाणेहिं, ववहारोण विजई। एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए।सूत्रम् 7 // // 709 // ) श्रुतस्कन्धः२ ये केचन क्षुद्रकाः सत्त्वाः- प्राणिन एकेन्द्रियद्वीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा महालया महाकायाः सन्ति विद्यन्ते / पञ्चममध्ययन अनाचारतेषां च क्षुद्रकाणामल्पकायानां कुन्थ्वादीनां महानालयः- शरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदृशं वैर श्रुतम्, मिति वज्रं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं समानं तुल्यप्रदेशत्वात्सर्वजन्तूनामित्येवमेकान्तेन नो वदेत्, तथा विसदृशं सूत्रम् 6-7 असदृशंतव्यापत्तौ वैरं कर्मबन्धो विरोधोवा इन्द्रियविज्ञानकायानां विसदृशत्वात् सत्यपि प्रदेशतुल्यत्वेन सदृशं वैरमित्येवमपि (708-709) चारित्राचारम् नो वदेत्, यदि हि वध्यापेक्ष एव कर्मबन्धः स्यात्तदा तत्तद्वशात्कर्मणोऽपि सादृश्यमसादृश्यं वा वक्तुं युज्येत, न च तद्वशादेव बन्धः अपि त्वध्यवसायवशादपि, ततश्च तीव्राध्यवसायिनोऽल्पकायसत्त्वव्यापादनेऽपि महद्वैरम्, अकामस्य तु महाकायसत्त्वव्यापादनेऽपि स्वल्पमिति॥ 6 // 708 // एतदेव सूत्रेणैव दर्शयितुमाह- आभ्यामनन्तरोक्ताभ्यां स्थानाभ्यामनयोर्वा ] स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मबन्धसदृशत्वासदृशत्वयोर्व्यवहरणं व्यवहारो नियुक्तिकत्वान्न युज्यते, तथाहि- न वध्यस्य सदृशत्वमसदृशत्वं चैकमेव कर्मबन्धस्य कारणम्, अपितु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोज्ज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं चेत्येतदपि।तदेवं वध्यवधकयोर्विशेषात्कर्मबन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशत्वासदृशत्वव्यवहारोन विद्यत इति / तथाऽनयोरेवस्थानयोः प्रवृत्तस्यानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशत्वमुच्यते, तदयुक्तम्, यतो न हि जीवव्यापत्त्या हिंसोच्यते, तस्य शाश्वतत्वेन व्यापादयितुमशक्यत्वाद्, अपि // 688 // त्विन्द्रियादिव्यापत्त्या, तथा चोक्तं- पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्रासनिःश्वासमथान्यदायुः। प्राणा दशैते भगवद्भिक्तास्तेषां 0 असंख्यप्रदेशत्वादिना। Page #223 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 | // 689 // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 8-9 (710-711) अनाचाराचारौ वियोजीकरणं तु हिंसा॥१॥ इत्यादि। अपिच भावसव्यपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि- वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिर्भवति तथापि न वैरानुषङ्गो भावदोषाभावाद्, अपरस्य तु सर्पबुद्ध्या रज्जुमपि घ्नतो भावदोषात्कर्मबन्धः, तद्रहितस्य तु न बन्ध इति, उक्तं चागमे उच्चालियम पाए इत्यादि, तण्डुलमत्स्याख्यानकं तु सुप्रसिद्धमेव // तदेवंविधवध्यवधकभावापेक्षया स्यात् सदृशत्वं स्यादसदृशत्वमिति, अन्यथाऽनाचार इति // 7 // 709 // पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुंजंति, अण्णमण्णे सकम्मुणा / उवलित्तेति जाणिज्जा, अणुवलित्तेति वा पुणो॥सूत्रम् 8 // 710 // एएहिं दोहिं ठाणेहिं, ववहारोण विजई। एएहिं दोहिं ठाणेहिं, अणायारंतु जाणए। सूत्रम् 9 // 711 // साधुं प्रधानकारणमाधाय - आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकर्माणि ये भुञ्जन्ते- एतैरुपभोगं ये कुर्वन्ति अन्योऽन्यं परस्परं तान् स्वकीयेन कर्मणोपलिप्तान विजानीयादित्येवं नो वदेत, तथाऽनुपलिप्तानिति वानोवदेत्, एतदुक्तं भवति-आधाकर्मापि श्रुतोपदेशेन शुद्धमिति कृत्वा भुजानः कर्मणानोपलिप्यते, तदाधाकर्मोपभोगेना-8 वश्यतया कर्मबन्धो भवतीत्येवं नो वदेत्, तथा श्रुतोपदेशमन्तरेणाहारगृद्ध्याऽऽधाकर्म भुञानस्य तन्निमित्तकर्मबन्धसद्भावात् / अतोऽनुलिप्तानपिनो वदेत्, यथावस्थितमौनीन्द्रागमज्ञस्य त्वेवं युज्यते वक्तुं- आधाकर्मोपभोगेन स्यात्कर्मबन्धः स्यानेति, यत उक्तं-किंचिच्छुद्धं कल्प्यमकल्प्यं वा स्यादकल्प्यमपि कल्प्यम् / पिण्डः शय्या वस्त्रं पात्रं वा भेषजाद्यं वा॥१॥तथाऽन्यैरप्यभिहितंउत्पद्येत हि साऽवस्था, देशकालामयान्प्रति / यस्यामकार्यं कार्यं स्यात्कर्म कार्यं च वर्जयेद् // 1 // इत्यादि॥८॥७१०॥ किमित्येवं (r) भवेदोषा० प्र० 1 0 शास्त्रप्रसिद्धत्वात्पूर्वं व्यतिरेकिणं प्रदर्श्य अन्वयी एष कर्मबन्ध इति। 0 भावदोषरहितस्य। 0 उच्चालिते पादे। 7 मादाय प्र०। // 6/ 2 // Page #224 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 690 // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 10-11 (712-713) वागनाच स्याद्वादः प्रतिपाद्यत इत्याह- आभ्यां द्वाभ्यां स्थानाभ्यामाश्रिताभ्यामनयोर्वा स्थानयोराधाकर्मोपभोगेन कर्मबन्धभावाभावभूतयोर्व्यवहारो न विद्यते, तथाहि- यद्यवश्यमाधाकर्मोपभोगेनैकान्तेन कर्मबन्धोऽभ्युपगम्येत एवं चाहाराभावेनापि क्वचित्सुतरामनर्थोदयः स्यात् तथाहि- क्षुत्प्रपीडितो न सम्यगीर्यापथं शोधयेत् ततश्च वजन् प्राण्युपमर्दमपि कुर्यात् मूर्छादिसद्भावतया च देहपाते सत्यवश्यंभावी त्रसादिव्याघातोऽकालमरणे चाविरतिरङ्गीकृता भवत्यार्तघ्यानापत्तौ च / तिर्यग्गतिरिति, आगमश्च-सव्वत्थ संजमं संजमाओ अप्पाणमेव रक्खेज्जा इत्यादिनाऽपि तदुपभोगे कर्मबन्धाभाव इति, तथाहिआधाकर्मणि निष्पाद्यमानेषड्जीवनिकायवधस्तद्वधे च प्रतीतः कर्मबन्ध इत्यतोऽनयोः स्थानयोरेकान्तेनाश्रीयमाणयोर्व्यवहरणं व्यवहारोन युज्यते, तथाऽऽभ्यामेव स्थानाभ्यां समाश्रिताभ्यां सर्वमनाचारं विजानीयादिति स्थितम्॥९॥७११॥पुनरप्यन्यथा दर्शनं प्रति वागनाचारं दर्शयितुमाह जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)। सव्वत्थ वीरियं अत्थि, णत्थि सव्वत्थ वीरियं ॥सूत्रम् 10 // ( // 712 // ) __ एएहिं दोहिं ठाणेहिं, ववहारोण विजई। एएहिंदोहिं ठाणेहिं, अणायारंतु जाणए। सूत्रम् 11 // ( // 713 // ) यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिपादयितुकामः पूर्वपक्षद्वारेणाह- जमिद मित्यादि, यदिदं- सर्वजनप्रत्यक्षमुदारैः पुद्गलैर्निर्वृत्तमौदारिकमेतदेवोरालं निस्सारत्वाद् एतच्च तिर्यअनुष्याणां भवति तथा-चतुर्दशपूर्वविदा क्वचित्संशयादावाह्रियत इत्याहारम्, एतद्हणाच्च वैक्रियोपादानमपि द्रष्टव्यम्, तथा कर्मणा निर्वृत्तं कार्मणम्, एतत्सहचरितं तैजसमपि ग्राह्यम् / औदारिकवैक्रियाहारकाणांप्रत्येकं तैजसकार्मणाभ्यां ®सर्वत्र संयम संयमादात्मानमेव रक्षेत्। ७०कर्मण्यपि (मु०)। // 690 // Page #225 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 691 // श्रुतस्कन्ध:२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 10-11 (712-713) वागनाचारम् सह युगपदुपलब्धेः कस्यचिदेकत्वाऽऽशङ्का स्यादतस्तदपनोदार्थं तदभिप्रायमाह- तदेव तद् यदेवौदारिकं शरीरं ते एव तैजसकार्मणे शरीरे, एवं वैक्रियाहारकयोरपि वाच्यम्, तदेवंभूतां संज्ञांनो निवेशयेदित्युत्तरश्लोके क्रिया, तथैतेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञांनो निवेशयेत् / युक्तिश्चात्र- यद्येकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्नं तथैतत्कर्मणा निर्वर्तितं कार्मणं सर्वस्यैतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पन्नं तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमित्तं चेत्येवं भेदेन संज्ञा निरुक्तं कार्यं च न स्यात् / अथात्यन्तिको भेद एव ततो घटवद्भिन्नयोर्देशकालयोरप्युप-8 लब्धिः स्यात्, न नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथञ्चिच्च संज्ञाभेदाढ़ेद इति स्थितम् / तदेवमौदारिकादीनां शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-सव्वत्थवीरिय मित्यादि, सर्वं सर्वत्र विद्यत इतिकृत्वा सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणत्वात्, अतः सर्वंसर्वात्मकमित्येवं व्यवस्थिते सर्वत्र घटपटादौ अपरस्य-व्यक्तस्य वीर्यशक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यत्वात्कार्यकारणयोश्चैकत्वाद्, अतः सर्वस्य वीर्यमस्तीत्येवं संज्ञांनो निवेशयेत्, तथा सर्वे भावा:स्वभावेन, स्वस्वभावव्यवस्थिता' इति प्रतिनियतशक्तित्वान्न सर्वत्र सर्वस्य वीर्यं शक्तिरित्येवमपि संज्ञांनो निवेशयेत् / युक्तिश्चात्र-यत्तावदुच्यते 'सांख्याभिप्रायेण सर्वसर्वात्मकं देशकालाकारप्रतिबन्धात्तुन समानकालोपलब्धि'रिति, तदयुक्तम्, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नसूक्ष्मबादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्वं मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टहानिरदृष्टकल्पना च पापीयसी। किंच-सर्वथैक्येऽभ्युपगम्यमाने संसार8 (r) औदारिककार्यस्य धर्माधर्मार्जनमुक्त्यवाप्त्यादेः प्रसिद्धत्वान्न निर्देशः। ॐ कार्यस्य। 0 शक्तयः। 0 स्वरूपेण / स्वस्वाधारपदार्थेषु / 0 पपन्नं प्र०। // 691 // Page #226 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ पञ्चममध्ययन अनाचारश्रुतम्, सूत्रम् 10-11 (712-713) वागनाचारम श्रीसूत्रकृताङ्ग मोक्षाभावतया कृतनाशोऽकृताभ्यागमश्च बलादापतति, यच्चैतत् सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्यास्य नियुक्ति जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, नियुक्तिकत्वाद्, अपिच-सर्वथा सर्वस्य वस्तुन एकत्वेऽभ्युपगम्यमाने सत्त्वरश्रीशीला० वृत्तियुतम् जस्तमसामप्येकत्वं स्यात्, तद्भेदे च सर्वस्य तद्वदेव भेद इति / तथा यदप्युच्यते-'सर्वस्य व्यक्तस्य प्रधानकार्यत्वात्सत्कार्यवादाच्च श्रुतस्कन्धः२ मयूराण्डकरणे चथुपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चाम्रफलादीनामप्युत्पत्तिप्रसङ्गा' दित्येतद्वामात्रम्, // 692 // तथाहि-यदि सर्वथा कारणे कार्यमस्ति न त त्पादो निष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामप्येकान्तेनासतांमृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात्, न चैतदृष्टमिष्टं वा, अपिचएवं सर्वस्य सर्वस्मादुत्पत्तेः कार्यकारणभावानियमः स्याद्, एवं चन शाल्यार्थी शालीबीजमेवादद्याद् अपितु यत्किञ्चिदेवेति, नियमेन च प्रेक्षापूर्वकारिणामुपादानकारणादौ प्रवृत्तिः, अतोनासत्कार्यवाद इति / तदेवं सर्वपदार्थानां सत्त्वज्ञेयत्वप्रमेयत्वादिभिर्धर्मः कथञ्चिदेकत्वं तथा प्रतिनियमतार्थकार्यतया यदेवार्थक्रियाकारि तदेव परमार्थतः सदितिकृत्वा कथञ्चिद्भेद इति सामान्यविशेषात्मकं वस्त्विति स्थितम् / अनेन च स्यादस्ति स्यान्नास्तीतिभङ्गकद्वयेन शेषभङ्गका अपि द्रष्टव्याः, ततश्च सर्व वस्तुसप्तभङ्गीस्वभावम्, ते चामी-स्वद्रव्यक्षेत्रकालभावापेक्षयास्यादस्ति, परद्रव्याद्यपेक्षयास्यान्नास्ति, अनयोरेव धर्मयोयोगपद्येनाभिधातुमशक्यत्वात्स्यादवक्तव्यम्, तथा कस्यचिदंशस्य स्वद्रव्याद्यपेक्षया विवक्षितत्वात्कस्यचिच्चांशस्य / परद्रव्याद्यपेक्षया विवक्षितत्वात्स्यादस्ति च नास्ति चेति, तथैकस्यांशस्यस्वद्रव्याद्यपेक्षया परस्य तु सामस्त्येन स्वपरद्रव्याद्य 0 दस्ति च स्यान्नास्ति चेति (मु०)। // 692 // Page #227 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 693 // पेक्षया विवक्षितत्वात्स्यादस्ति चावक्तव्यं चेति, तथैकस्यांशस्य परद्रव्याद्यपेक्षया परस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया श्रुतस्कन्धः 2 स्यान्नास्ति चावक्तव्यं चेति, तथैकस्यांशस्य स्वद्रव्याद्यपेक्षया परस्य तु परद्रव्याद्यपेक्षयाऽन्यस्य तु यौगपद्येन स्वपरद्रव्याद्यपेक्षया पञ्चममध्ययन अनाचारविवक्षितत्वात्स्यादस्ति च नास्ति चावक्तव्यं चेति, इयं च सप्तभङ्गी यथायोगमुत्तरत्रापि योजनीयेति // 10-11 // 712-8 श्रुतम्, 713 // तदेवं सामान्येन सर्वस्यैव वस्तुनो भेदाभेदौ प्रतिपाद्याधुना सर्वशून्यवादिमतनिरासेन लोकालोकयोः प्रविभागेनास्तित्वं सूत्रम् 12-13 (714-715) प्रतिपादयितुकाम आह- यदिवा सर्वत्र वीर्यमस्ति नास्ति सर्वत्र वीर्य मित्यनेन सामान्येन वस्त्वस्तित्वमुक्तम्, तथाहि- सर्वत्र / लोकालोकवस्तुनो वीर्यं शक्तिरर्थक्रियासामर्थ्यमन्तशः स्वविषयज्ञानोत्पादनम्, तच्चैकान्तेनात्यन्ताभावाच्छशविषाणादेरप्यस्तीत्येवं संज्ञा स्वरूप: न निवेशयेत्, सर्वत्र वीर्यं नास्तीति नो एवं संज्ञां निवेशयेदिति,अनेनाविशिष्टं वस्त्वस्तित्वं प्रसाधितम्, इदानीं तस्यैव वस्तुन ईषद्विशेषितत्वेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाह णत्थि लोए अलोए वा, णेवं सन्नं निवेसए। अत्थि लोए अलोएवा, एवं सन्नं निवेसए। सूत्रम् 12 / / ( / / 714 // ) ___णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए। अत्थि जीवा अजीवा वा, एवं सन्नं निवेसए॥ सूत्रम् 13 // ( // 715 // ) लोकः चतुर्दशरज्वात्मको धर्माधर्माकाशादिपञ्चास्तिकायात्मको वास नास्तीत्येवं संज्ञां नो निवेशयेत् / तथाऽऽकाशास्तिकायमात्रकस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञा नो निवेशयेत् / तद्भावप्रतिपत्तिनिबन्धनं त्विदम्, तद्यथा- प्रतिभासमानं वस्त्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा?, तत्र न तावदवयवद्वारेण प्रतिभासनमुपपद्यते, निरंशपरमाणूनां प्रति // 693 // ®तु सामस्त्येन स्वद्रव्याद्यपेक्षया विवक्षितत्वा स्यान्नास्ति चावक्त० (मु०)। 0 धैं मनसः प्र०। 0 भावाभावा प्र०। 0 सर्वत्र वीर्यमित्येवंरूपाम्। GO मुत्पद्यते (मु०)। Page #228 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 694 // स्वरूप: भासनासंभवात्, सर्वारातीयभागस्य च परमाण्वात्मकत्वात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यत्वात्, तथा चोक्तं- यावदृश्य श्रुतस्कन्ध:२ परस्तावद्भागः स च न दृश्यते / निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम्॥१॥ इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमान पचममध्ययन अनाचारस्यावयविन एवाभावात्, तथाहि-असौ स्वावयवेषु प्रत्येकं सामस्त्येन वा वर्तेत? अंशांशिभावेन वा?, न सामस्त्येनावयवि श्रुतम्, बहुत्वप्रसङ्गात् नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात्, तस्माद्विचार्यमाणंन कथञ्चिद्वस्त्वात्मभावं लभते, ततः सूत्रम् 12-13 सर्वमेवैतन्मायास्वप्नेन्द्रजालमरुमरीचिकाविज्ञानसदृशम्, तथा चोक्तं- यथा यथाऽर्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा / यद्येतत् / (714-715) लोकालोकस्वयमर्थेभ्यो, रोचन्ते तत्र के वयम्?॥ 1 // इत्यादि। तदेवं वस्त्वभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञा निवेशयेत् / किंत्वस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थितकटिन्यस्तकरयुग्मपुरुषसदृशः पञ्चास्तिकायात्मकोवा, तद्व्यतिरिक्तश्चालोकोऽप्यस्ति, सम्बन्धिशब्दत्वात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिश्चात्र- यदि सर्वं नास्ति तत सर्वान्तःपातित्वात्प्रतिषेधकोऽपि नास्तीत्यतस्तदभावात्प्रतिषेधाभावः, अपिच-सति परमार्थभूते वस्तुनि मायास्वप्नेन्द्रजालादिव्यवस्था, अन्यथा किमाश्रित्य को वा मायादिकं व्यवस्थापयेदिति?। अपिच-सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सिद्ध्यति / साऽस्ति चेत्सैव नस्तत्त्वं, तत्सिद्धौ सर्वमस्तु सद् ॥१॥इत्यादि / यदप्यवयवावयविविभागकल्पनया दूषणमभिधीयते / तदप्यार्हतमतानभिज्ञेन, तन्मतं त्वेवंभूतम्, तद्यथा- नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथञ्चिल्लोकोऽस्त्येवमलोकोऽपीति स्थितम् // 12 // 714 // तदेवं लोकालोकास्तित्वं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तित्वप्रतिपादनायाह- णत्थि जीवा अजीवा वेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता वा ते न विद्यन्ते, तथा अजीवाश्च धर्माधर्माकाशपुद्गलकालात्मका गतिस्थित्यवगाहदानच्छायातपोद्योतादिवर्त्त // 694 Page #229 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 695 // नालक्षणान विद्यन्त इत्येवं संज्ञा-परिज्ञानं नो निवेशयेत्, नास्तित्वनिबन्धनं त्विदं-प्रत्यक्षेणानुपलभ्यमानत्वान्जीवान विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिकां क्रियां कुर्वन्तीति / तथाऽऽत्माद्वैतवादमताभिप्रायेण पुरुष एवेदं निं सर्वं यद्भूतं यच्च भाव्य' मित्यागमात् तथा अजीवान विद्यन्ते सर्वस्यैव चेतनाचेतनरूपस्यात्ममात्रविवर्त्तत्वात् नो एवं संज्ञां निवेशयेत्, किंत्वस्ति जीवः सर्वस्यास्य सुखदुःखादेर्निबन्धनभूतःस्वसंवित्तिसिद्धोऽहंप्रत्ययग्राह्यः, तथा तद्व्यतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तगुणानाम्, भूतचैतन्यवादी च वाच्यः- किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि?, यदि नित्यानि ततोऽप्रच्युतानुत्पन्नस्थिरैकस्वभावत्वान्न कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः / अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते आहोस्विद्विद्यमानं?, न तावदविद्यमानमतिप्रसङ्गाद, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धंतर्हि जीवत्वम् / तथाऽऽत्माद्वैतवाद्यपिवाच्यःयदि पुरुषमात्रमेवेदं सर्वंकथं घटपटादिषु चैतन्यं नोपलभ्यते?, तथा तदैक्येऽभेदनिबन्धनाना पक्षहेतुदृष्टान्तानामभावात्साध्यसाधनाभावः, तस्मान्नैकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्याद्वादाश्रयणाजीवः स्याज्जीवः स्यादजीवः अजीवोऽपि स्यादजीवः स्याज्जीव इति, एतच्च स्याद्वादाश्रयणं जीवपुद्गलयोरन्योऽन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपलम्भाद्रष्टव्यमिति // 13 // 715 // जीवास्तित्वे च सिद्धे तन्निबन्धनयोः सदसत्क्रियाद्वारायातयोधर्माधर्मयोरस्तित्वप्रतिपादनायाह णथि धम्मे अधम्मेवा, णेवं सन्नं निवेसए। अत्थि धम्मे अधम्मेवा, एवं सन्नं निवेसए। सूत्रम् 14 // ( // 716 // ) सर्वं वस्तु प्र०10 पक्षाभ्युच्चये। 0 विवर्ति० प्र०। 0 नरूपः प्र०10 अभेदसिद्धिनिबन्धनानाम् / भेदनिबन्धनानामिति चेद् भेदजानामित्यर्थः / श्रुतस्कन्धः२ पचममध्ययन अनाचारश्रुतम् सूत्रम् 12-13 (714-715) लोकालोकस्वरूपः सूत्रम् 14-15 (716-717) धर्माधर्मयोः स्वरूप // 695 // Page #230 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 696 // स्वरूपः __णत्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए। अत्थि बंधे व मोक्खेवा, एवं सन्नं निवेसए। सूत्रम् 15 // // 717 // ) श्रुतस्कन्धः 2 धर्मः श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम्, एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकषाययोगरूपः / पश्चममध्ययन अनाचार कर्मबन्धकारणमात्मपरिणाम एव, तावेवंभूतौ धर्माधर्मों कालस्वभावनियतीश्वरादिमतेन न विद्यते इत्येवं संज्ञा नो निवेशयेत् श्रुतम्, कालादय एवास्य सर्वस्य जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्याद्, यतस्त एवैकका न सूत्रम् 14-15 (716-717) कारणमपि तु समुदिता एवति, तथा चोक्तं-न हि कालादीहिंतो केवलएहितो जायए किंचि / इह मुग्गरंधणाइवि ता सव्वे समुदिया है धर्माधर्मयोः हेऊ॥१॥इत्यादि। यतो धर्माधर्मावन्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्म:- सम्यग्दर्शनादिकोऽधर्मश्च-मिथ्यात्वादिक इत्येवं संज्ञां निवेशयेदिति ॥१४॥७१६॥सतोश्च धर्माधर्मयोर्बन्धमोक्षसद्भाव इत्येतद्दर्शयितुमाह- बन्धः- प्रकृतिस्थित्यनुभावप्रदेशात्मकतया कर्मपुद्गलानां जीवेन स्वव्यापारतः स्वीकरणम्, स चामूर्तस्यात्मनो गगनस्येव न विद्यत इत्येवं नो संज्ञा निवेशयेत, तथा तदभावाच्च मोक्षस्याप्यभाव इत्येवमपि संज्ञांनो निवेशयेत् / कथं तर्हि संज्ञां निवेशयेदित्युत्तरार्द्धन दर्शयतिअस्ति बन्धः कर्मपुद्गलैर्जीवस्येत्येवं संज्ञां निवेशयेदिति, यत्तूच्यते- अमूर्तस्य मूर्तिमता सम्बन्धो न युज्यत इति, तदयुक्तम् , आकाशस्य सर्वव्यापितया पुद्गलैरपि सम्बन्धो दुर्निवार्यः, तदभावे तद्व्यापित्वमेव न स्याद्, अन्यच्च विज्ञानस्य हृत्पूरमदिरादिना विकारः समुपलभ्यते न चासौ सम्बन्धमृते अतो यत्किञ्चिदेतत् / अपिच-संसारिणामसुमतांसदा तैजसकार्मणशरीर-38 Gधर्माधर्मान्तरेण (मु०)। 0 नैव कालादिभ्यः केवलेभ्यो जायते किञ्चिदपि / इह मुद्गरन्धनाद्यपि ततः सर्वे समुदिता हेतुः // 1 // ॐ नारकत्वादिविशिष्टजीव // 696 // निबन्धनयोः बहुव्रीहिर्वा / 0 मूर्तस्यामूर्त्तिमता प्र०। 9 अन्यच्च अस्य वि० (मु०)। Page #231 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 697 // श्रुतस्कन्ध:२ पञ्चममध्ययनं |अनाचारश्रुतम्, सूत्रम् 16-17 (718-719) पुण्यपापानिषदः सद्भावादात्यन्तिकममूर्तत्वं न भवतीति / तथा तत्प्रतिपक्षभूतो मोक्षोऽप्यस्ति, तदभावे बन्धस्याप्यभावः स्यादित्यतोऽशेषबन्धनापगमस्वभावो मोक्षोऽस्तीत्येवं च संज्ञां निवेशयेदिति // 15 // 717 // बन्धसद्भावे चावश्यं भावी पुण्यपापसद्भाव इत्यतस्तद्भावं निषेधद्वारेणाह णत्थि पुण्णे व पावे वा, णेवं सन्नं निवेसए। अत्थि पुण्णे व पावेवा, एवं सन्नं निवेसए। सूत्रम् 16 / / ( // 718 // ) णत्थि आसवे संवरे वा, णेवंसन्नं निवेसए। अत्थि आसवे संवरेवा, एवं सन्नं निवेसए।सूत्रम् 17 // ( // 719 // ) नास्ति न विद्यते पुण्यं शुभकर्मप्रकृतिलक्षणं तथा पापं तद्विपर्ययलक्षणं नास्ति न विद्यते इत्येवं संज्ञांनो निवेशयेत् / तदभावप्रतिपत्तिनिबन्धनं त्विदं-तत्र केषाञ्चिन्नास्ति पुण्यम्, पापमेव ह्युत्कर्षापकर्षावस्थं सत्सुखदुःखनिबन्धनम्, तथा परेषां पापं नास्ति, पुण्यमेव ह्यपचीयमानं पापकार्यं कुर्यादिति, अन्येषां तूभयमपि नास्ति, संसारवैचित्र्यं तु नियतिस्वभावादिकृतम्, तदेतदयुक्तम्, यतः पुण्यपापशब्दौ सम्बन्धिशब्दौ सम्बन्धिशब्दानामेकांशस्य सत्ताऽपरसत्तानान्तरीयका अतो नैकतरस्य सत्तेति, नाप्युभयाभावः शक्यते वक्तुम्, निर्निबन्धनस्य जगद्वैचित्र्यस्याभावात्, न हि कारणमन्तरेण क्वचित्कार्यस्योत्पत्तिदृष्टा, नियतिस्वभावादिवादस्तु नष्टोत्तराणां पादप्रसारिकाप्रायः, अपि च- तद्वादेऽभ्युपगम्यमाने सकलक्रियावैयर्थ्यं तत एव सकलकार्योत्पत्तेरित्यतोऽस्ति पुण्यं पापं चेत्येवं संज्ञां निवेशयेत् / पुण्यपापे चैवंरूपे, तद्यथा- पुद्गलकर्म शुभं यत्तत्पुण्यमिति जिनशासने दृष्टम् / यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥१॥इति ॥१६॥७१८॥न कारणमन्तरेण कार्यस्योत्पत्तिरतः पुण्यपापयोः प्रागुक्तयोः कारणभूतावाश्रवसंवरौ तत्प्रतिषेधनिषेधद्वारेण दर्शयितुकाम आह-आश्रवति-प्रविशति कर्म येन O तद्भावे प्र० कर्मपुद्गलानामनिर्जरणेन मोक्षाभावात्सर्वेषां कालेनादानादपरेषां चाभावाद्वन्धाभावः)। 0 सम्बन्धिशब्दत्वात्। ॐ ह्युत्कर्षावस्थं (मु०)। // 697 // P Page #232 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 698 // |अनाचार स प्राणातिपातादिरूप आश्रवः- कर्मोपादानकारणम्, तथा तन्निरोधः संवरः, एतौ द्वावपि न स्त इत्येवं संज्ञां नो निवेशयेत्, श्रुतस्कन्ध: 2 तदभावप्रतिपत्त्याशङ्काकारणं त्विदं-कायवाङ्मनःकर्म योगः, स आश्रव इति, यथेदमुक्तं तथेदमप्युक्तमेव-'उच्चालियंमि पञ्चममध्ययनं पाए' इत्यादि, ततश्च कायादिव्यापारेण कर्मबन्धो न भवतीति, युक्तिरपि-किमयमाश्रव आत्मनो भिन्न उताभिन्नः?, यदि श्रुतम्, भिन्नो नासावाश्रवो घटादिवद्, अभेदेऽपि नाश्रवत्वम्, सिद्धात्मनामपि आश्रवप्रसङ्गात्, तदभावे च तन्निरोधलक्षणस्य | सूत्रम् 18-19 (720-721) संवरस्याप्यभावः सिद्ध एवेत्येवमात्मकमध्यवसायं न कुर्यात् / यतो यत्तदनैकान्तिकत्वं कायव्यापारस्य 'उच्चालयंमि पाए' वेदनानिर्जरा इत्यादिनोक्तं तदस्माकमपि संमतमेव, यतो नह्यस्माभिरप्युपयुक्तस्य कर्मबन्धोऽभ्युपगम्यते, निरुपयुक्तस्य त्वस्त्येव कर्मबन्धः, निषदः तथा भेदाभेदोभयपक्षसमाश्रयणात्तदेकपक्षाश्रितदोषाभाव इत्यस्त्याश्रवसद्भावः, तन्निरोधश्च संवर इति, उक्तं च-योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः / वाक्कायमनोगुप्तिर्निराश्रवः संवरस्तूक्तः॥१॥इत्यतोऽस्त्याश्रवस्तथा संवरश्चेत्येवं संज्ञां निवेशयेदिति // 8 17 // 719 // आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिर्जरासद्भाव इत्यतस्तं (तत्) प्रतिषेधनिषेधद्वारेणाह णत्थि वेयणा णिज्जरा वा, णेवं सन्नं निवेसए। अत्थि वेयणा णिज्जरावा, एवं सन्नं निवेसए॥सूत्रम् 18 // // 720 // ) ____णत्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए। अस्थि किरिया अकिरिया वा, एवं सन्नं निवेसए॥सूत्रम् 19 // ( // 721 // ) वेदना- कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवेशयेत् / तदभावं 0 उच्चलिते पादे ईरियासमियस्स संकमट्ठाए। वावजिज्ज कुलिंगी मरिज्ज तं जोगमासज्ज // 1 // न य तस्स तण्णिमित्तो बंधो सुहुमोऽवि देसिओ समए। अणवज्जो // 698 // उपओगेण सा उ पमादोत्ति निद्दिवा॥ 2 // आश्रवे बन्धात् ततो वेदना संवरात्तपस्ततो निर्जराया अस्तित्वम् / ॐ निषेधद्वारेण प्र०। Page #233 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 अनाचार प्रत्याशङ्काकारणमिदम्, तद्यथा-पल्योपमसागरोपमशतानुभवनीयं कर्मान्तर्मुहूर्तेनैव क्षयमुपयातीत्यभ्युपगमात्, तदुक्तं-ज श्रुतस्कन्ध:२ अण्णाणी कम्म खवेइ बहुयाहिं वासकोडीहिं। तं णाणी तिहि गुत्तो खवेइ ऊसासमित्तेणं॥ 1 // इत्यादि, तथा क्षपकश्रेण्यां चल पद्यममध्ययन झटित्येव कर्मणो भस्मीकरणाद्यथाक्रमबद्धस्य चानुभवनाभावे वेदनाया अभावः तदभावाच्च निर्जराया अपीत्येवं नो संज्ञा |श्रुतम्, निवेशयेत् / किमिति?, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरस्य तूदयो- सूत्रम् 18-19 (720-721) दीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-पुब्विं दुच्चिण्णाणं दुप्पडिकंताण कम्माणं वेयइत्ता वेदनानिर्जरा मोक्खो, णत्थि अवेयइत्ता इत्यादि, वेदनासिद्धौ च निर्जराऽस्ति सिद्धैवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति निषदः 18 // 720 // वेदनानिजरे च क्रियाऽक्रियायत्ते, ततस्तत्सद्भावं प्रतिषेधनिषेधपूर्वकं दर्शयितुमाह- क्रिया- परिस्पन्दलक्षणा तद्विपर्यस्ता त्वक्रिया, ते द्वे अपि, नस्तो न विद्यते, तथाहि-सांख्यानां सर्वव्यापित्वादात्मन आकाशस्येव परिस्पन्दात्मिका क्रिया न विद्यते, शाक्यानां तु क्षणिकत्वात्सर्वपदार्थानां प्रतिसमयमन्यथा चान्यथा चोत्पत्तेः पदार्थसत्तैव, न तव्यतिरिक्ता काचित्क्रियाऽस्ति, तथा चोक्तं- भूतियेषां क्रिया सैव, कारकं सैव चोच्यते इत्यादि, तथा सर्वपदार्थानां प्रतिक्षणमवस्थान्तरगमनात्सक्रियत्वमतोऽक्रिया न विद्यते इत्येवं संज्ञां नो निवेशयेत्, किं तर्हि?, अस्ति क्रिया अक्रिया चेत्येवं संज्ञां निवेशयेत्, तथाहि-शरीरात्मनोर्देशाद्देशान्तरावाप्तिनिमित्ता परिस्पन्दात्मिका क्रिया प्रत्यक्षेणैवोपलभ्यते, सर्वथा निष्क्रियत्वे चात्मनोऽभ्युपगम्यमाने गगनस्येव बन्धमोक्षाद्यभावः, स च दृष्टेष्टबाधितः, तथा शाक्यानामपि प्रतिक्षणोत्पत्तिरेव क्रियेत्यतः कथं Oजातौ बहुत्वम्, तथा च कोटाकोट्याऽनुभवोप्यविरुद्धः, तत्र क्षपणेऽपि न वेदनाऽस्तीति हेतुदर्शनाय / 0 यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः। तज्ज्ञानी त्रिभिर्गुप्तः क्षपयत्युच्छासमात्रेण // 1 // 0 पूर्वं दुश्चीर्णानां दुष्प्रतिक्रान्तानां कर्मणां वेदयित्वा मोक्षो नास्त्यवेदयित्वा। 0 भूतियैषा(प्र०)। // 69 Page #234 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 700 / / श्रुतस्कन्धः२ पश्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 20-22 (722-724) क्रोधादिनिषेधः क्रियाया अभावः?, अपि च-एकान्तेन क्रियाऽभावे संसारमोक्षाभावः स्यादित्यतोऽस्ति क्रिया, तद्विपक्षभूता चाक्रियेत्येवं संज्ञां निवेशयेदिति // 19 // 721 // तदेवं सक्रियात्मनि सति क्रोधादिसद्भाव इत्येतदर्शयितुमाह णत्थि कोहे व माणे वा, णेवं सन्नं निवेसए। अत्थि कोहे व माणे वा, एवं सन्नं निवेसए / / सूत्रम् 20 / / ( / / 722 // ) णत्थि माया व लोभेवा, णेवं सन्नं निवेसए। अत्थि मायाव लोभेवा, एवं सन्नं निवेसए।सूत्रम् 21 // ( // 723 // ) णत्थि पेज्जे व दोसेवा,णेवं सन्नं निवेसए। अस्थि पेजे व दोसे वा, एवं सन्नं निवेसए॥सूत्रम् 22 // // 724 // ) स्वपरात्मनोरप्रीतिलक्षणः क्रोधः, स चानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनभेदेन चतुर्धाऽऽगमे पठ्यते, तथैतावद्भेद एव मानो गर्वः, एतौ द्वावपि न स्तो न विद्यते, तथाहि-क्रोधः केषांचिन्मतेन मानांश एव अभिमानग्रहगृहीतस्य तत्कृतावत्यन्तक्रोधोदयदर्शनात्, क्षपकश्रेण्यांच भेदेन क्षपणानभ्युपगमात्, तथा किमयमात्मधर्म आहोस्वित्कर्मण उतान्यस्येति?, तत्रात्मधर्मत्वे सिद्धानामपि क्रोधोदयप्रसङ्गः, अथ कर्मणस्ततस्तदन्यकषायोदयेऽपि तदुदयप्रसङ्गात् मूर्तत्वाच्च कर्मणो घटस्येव तदाकारोपलब्धिः स्याद्,अन्यधर्मत्वे त्वकिञ्चित्करत्वमतो नास्ति क्रोध इत्येवं मानाभावोऽपि वाच्य इत्येवं संज्ञां नो निवेशयेत्, यतः कषायकर्मोदयवर्ती दृष्टोष्ठः कृतभृकुटीभङ्गो रक्तवदनोगलत्स्वेदबिन्दुसमाकुलः क्रोधाध्मातः समुपलभ्यते, न चासौ मानांशः, तत्कार्याकरणात् तथा परनिमित्तोत्थापितत्वाच्चेति, तथा जीवकर्मणोरुभयोरप्ययं धर्मः, तद्धर्मत्वे च प्रत्येकविकल्पदोषानुपपत्तिः, अनभ्युपगमात्, संसार्यात्मनां कर्मणा सार्द्ध पृथग्भवनाभावात्तदुभयस्य च नरसिंह O मानक्रियायां मानिक्रियायां वा। ॐ अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानां युगपत्क्षपणात् संज्वलनक्रोधस्यापि मानदलिकेषु क्षेपेण क्षपणात्। O कर्मभूतक्रोधस्य स्वतन्त्राकारोपलब्धिप्रसङ्गात्। 0 तत्कार्यतचापरनि प्र०। 8 // 700 / Page #235 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 701 // श्रुतस्कन्ध:२ पञ्चममध्ययन अनाचार सूत्रम् 23-24 (725-726) क्रोधादिनिषेधः वद्वस्त्वन्तरत्वादित्यतोऽस्ति क्रोधो मानश्चेत्येवं संज्ञां निवेशयेत् // 20 // 722 // साम्प्रतं मायालोभयोरस्तित्वं दर्शयितुमाहअत्रापि प्राग्वन्मायालोभयोरभाववादिनं निराकृत्यास्तित्वं प्रतिपादनीयमिति // 21 // 723 // साम्प्रतमेषामेव क्रोधादीनां समासेनास्तित्वं प्रतिपादयन्नाह- प्रीतिलक्षणं प्रेम-पुत्रकलत्रधनधान्याद्यात्मीयेषु रागस्तद्विपरीतादात्मात्मीयोपघातकारिणि द्वेषः,तावेतौ द्वावपि न विद्येते, तथाहि-केषाञ्चिदभिप्रायो यदुत- मायालोभावेवावयवौ विद्येते, न तत्समुदायरूपोरागोडवयव्यस्ति, तथा क्रोधमानावेवस्तः, न तत्समुदायरूपोऽवयवी द्वेष इति, तथाहि-अवयवेभ्यो यद्यभिन्नोऽवयवी तर्हि तदभेदात्त एव नासौ अथ भिन्नः पृथगुपलम्भः स्याद् घटपटवदित्येवमसद्विकल्पमूढतया नो संज्ञां निवेशयेत्, यतोऽवयवावयविनोः कथञ्चिद्भेदः कथञ्चिदभेद इत्येवं भेदाभेदाख्यतृतीयपक्षसमाश्रयणात्प्रत्येकपक्षाश्रितदोषानुपपत्तिरिति, एवं चास्ति प्रीतिलक्षणं प्रेमाप्रीतिलक्षणश्च द्वेष इत्येवं संज्ञां निवेशयेत् ॥२२॥७२४॥साम्प्रतं कषायसद्भावे सिद्धेसति तत्कार्यभूतोऽवश्यंभावी संसारसद्भाव इत्येतत्प्रतिषेधनिषेधद्वारेण प्रतिपादयितुमाह___णत्थि चाउरंते संसारे, णेवं सन्नं निवेसए। अत्थि चाउरंते संसारे, एवं सन्नं निवेसए।सूत्रम् 23 // ( // 725 // ) णत्थि देवो व देवी वा, णेवं सन्नं निवेसए। अत्थि देवो व देवी वा, एवं सन्नं निवेसए।सूत्रम् 24 // ( // 726 // ) चत्वारोऽन्ता- गतिभेदा नरकतिर्यड्नरामरलक्षणा यस्य संसारस्यासौ चतुरन्तः संसार एव कान्तारो भयैकहेतुत्वात्, सच चतुर्विधोऽपि न विद्यते,अपितु सर्वेषां संसृतिरूपत्वात्कर्मबन्धात्मकतया च दुःखैकहेतुत्वादेकविध एव, अथवा नारकदेवयोरनुपलभ्यमानत्वात्तिर्यमनुष्ययोरेव सुखदुःखोत्कर्षतया तद्व्यवस्थानाद् द्विविधः संसारः, पर्यायनयाश्रयणात्त्वनेकविधः, Oरीतस्त्वात्मीयोपघात० (मु०)। ॐ द्रेद इत्येवं (मु०)। // 709 N Page #236 -------------------------------------------------------------------------- ________________ पञ्चममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 702 // अतश्चातुर्विध्यं न कथञ्चिद् घटत इत्येवं संज्ञां नो निवेशयेद्, अपितु अस्ति चतुरन्तः संसार इत्येवं संज्ञां निवेशयेत् / यत्तूक्तं- श्रुतस्कन्धः 2 एकविधः संसारः, तन्नोपपद्यते, यतोऽध्यक्षेण तिर्यअनुष्ययोर्भेदः समुपलभ्यते, न चासावेकविधत्वे संसारस्य घटते, तथा / अनाचारसंभवानुमानेन नारकदेवानामप्यस्तित्वाभ्युपगमाद्वैविध्यमपिन विद्यते, संभवानुमानंतु-सन्ति पुण्यपापयोः प्रकृष्टफलभुजः, श्रुतम्, तन्मध्यफलभुजां तिर्यमनुष्याणां दर्शनाद्, अतः संभाव्यन्ते प्रकृष्टफलभुजो, ज्योतिषां प्रत्यक्षेणैव दर्शनाद्, अथ तद्विमानाना- सूत्रम् 25-26 (727-728) / मुपलम्भः, एवमपि तदधिष्ठातृभिः कैश्विद्भवितव्यमित्यनुमानेन गम्यन्ते, ग्रहगृहीतवरप्रदानादिना च तदस्तित्वानुमितिः, सिद्धयसिद्धितदस्तित्वे तु प्रकृष्टपुण्यफलभुज इव प्रकृष्टपापफलभुग्भिरपि भाव्यमित्यतोऽस्ति चातुर्विध्यं संसारस्य, पर्यायनयाश्रयणे तु निषेधः यदनेकविधत्वमुच्यते तदयुक्तम्, यतः सप्तपृथिव्याश्रिता अपि नारकाः समानजातीयाश्रयणादेकप्रकारा एव, तथा तिर्ययोऽपि / पृथिव्यादयःस्थावरास्तथा द्वित्रिचतुःपञ्चेन्द्रियाश्च द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमिजाकर्मभूमिजान्तरद्वीपकसंमूर्च्छनजात्मकभेदमनादृत्यैकविधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यविशेषाश्रयणाच्चातुर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वम्, संसारवैचित्र्यदर्शनात्, नाप्यनेकविधत्वं सर्वेषां नारकादीनांस्वजात्यनतिक्रमादिति // 23-24 // 725-726 ॥सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावेसति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुनासप्रतिपक्षां सिद्धिं दर्शयितुमाहणत्थि सिद्धी असिद्धी वा, णेवं सन्नं निवेसए। अस्थि सिद्धी असिद्धी वा, एवं सन्नं निवेसए।सूत्रम् 25 // ( / 727 // ) // 702 // णत्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए।अस्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए / / सूत्रम् 26 // ( // 728 // ) सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद्, अपि त्वसिद्धेः-संसारलक्षणायाश्चातुर्वि Page #237 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः न्धः // 703 // श्रुतस्कन्ध:२ पञ्चममध्ययन अनाचारश्रुतम्, सूत्रम् 25-26 (727-728) सिद्धयसिद्धिनिषेधः ध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धम्, तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिवेत्येवं संज्ञां निवेशयेदिति स्थितम्, इदमुक्तं भवति- सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धरस्ति सिद्धिरिति, तथा चोक्तं-दोषावरणयोहानिर्निःशेषाऽस्त्यतिशायिनी / क्वचिद्यथा स्वहेतुभ्यो, बहिरन्तर्मलक्षयः॥१॥ इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाष्टव्यः, तथाहिअभ्यस्यमानायाः प्रज्ञाया व्याकरणादिना शास्त्रसंस्कारेणोत्तरोत्तरवृद्ध्या प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानम्, न चैतदाशङ्कनीयम्, तद्यथा- ताप्यमानमुदकमत्यन्तोष्णतामियान्नाग्निसाद्भवेत्, तथा दशहस्तान्तरं व्योम्नि यो नामोत्प्लुत्य गच्छति। न योजनमसौ गन्तुं, शक्तोऽभ्यासशतैरपि॥१॥इति, दृष्टान्तदाान्तिकयोरसाम्यात्, तथाहि-ताप्यमानंजलं प्रतिक्षणं क्षयं गच्छेत् प्रज्ञा तु विवर्द्धते, यदिवा प्लोषोपलब्धेरव्याहतमग्नित्वम्, तथा प्लवनविषयेऽपि पूर्वमर्यादाया अनतिक्रमाद्योजनोत्प्लवनाभावः, तत्परित्यागे चोत्तरोत्तरं वृद्ध्या प्रज्ञाप्रकर्षगमनवद्योजनशतमपि गच्छेदित्यतो Hदृष्टान्तदाान्तिकयोरसाम्यादेतन्नाशनीयमिति स्थितम्, प्रज्ञावृद्धेश्च बाधकप्रमाणाभावादस्ति सर्वज्ञत्वप्राप्तिरिति / यदिवा अञ्जनभृतसमुद्गकदृष्टान्तेन जीवाकुलत्वाजगतो हिंसाया दुर्निवारत्वात्सिद्ध्यभावः, तथा चोक्तं-जले जीवाः स्थले जीवा, आकाशे जीवमालिनि / जीवमालाकुले लोके, कथं भिक्षुरहिंसकः?॥१॥इत्यादि, तदेवं सर्वस्यैव हिंसकत्वात्सिद्ध्यभाव इति, तदेतदयुक्तम्, तथाहि-सदोषयुक्तस्य पिहिताश्रवद्वारस्य पञ्चसमितिसमितस्य त्रिगुप्तिगुप्तस्य सर्वथा निरवद्यानुष्ठायिनो द्विचत्वारिंशद्दोषरहितभिक्षाभुज ईर्यासमितस्य कदाचिद्व्यतःप्राणिव्यपरोपणेऽपि तत्कृतबन्धाभावः, सर्वथा तस्यानवद्यत्वात्, तथा चोक्तं-उच्चालियंमि पाए, इत्यादि प्रतीतम्, तदेवं कर्मबन्धाभावात्सिद्धेः सद्भावोऽव्याहतः, सामग्र्यभावादसिद्धिसद्भावोऽपीति॥ // 703 Page #238 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ | // 704 // श्रुतस्कन्धः 2 पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 27-28 (729-730) निषेधः 25 // 727 / साम्प्रतं सिद्धानां स्थाननिरूपणायाह- णत्थि सिद्धी त्यादि, सिद्धेः- अशेषकर्मच्युतिलक्षणाया निजं स्थानईषत्प्राग्भाराख्यं व्यवहारतो निश्चयतस्तु तदुपरि योजनक्रोशषड्भागः, तत्प्रतिपादकप्रमाणाभावात्स नास्तीत्येवं संज्ञां नो निवेशयेत्, यतो बाधकप्रमाणाभावात्साधकस्य चागमस्य सद्भावात्तत्सत्ता दुर्निवारेति / अपिच-अपगताशेषकल्मषाणां सिद्धानां केनचिद्विशिष्टेन स्थानेन भाव्यम्, तच्चतुर्दशरज्ज्वात्मकस्य लोकस्याग्रभूतं द्रष्टव्यम्, न च शक्यते वक्तुमाकाशवत्सर्वव्यापिनः सिद्धा इति, यतो लोकालोकव्याप्याकाशम्, न चालोके ऽपरद्रव्यस्य संभवः, तस्याकाशमात्ररूपत्वात्, लोकमात्रव्यापित्वमपि नास्ति, विकल्पानुपपत्तेः, तथाहि- सिद्धावस्थायां तेषां व्यापित्वमभ्युपगतमुत प्रागपि?, न तावत्सिद्धावस्थायाम्, तद्व्यापित्वभवने निमित्ताभावात्, नापि प्रागवस्थायाम, तद्भावे सर्वसंसारिणां प्रतिनियतसुखदुःखानुभवो न स्यात्, न च शरीराद्वहिरवस्थितमवस्थानमस्ति, तत्सत्तानिबन्धनस्य प्रमाणस्याभावात्, अतः सर्वव्यापित्वं विचार्यमाणं न कथञ्चिद् घटते, तदभावे च लोकाग्रमेव सिद्धानां स्थानम्, तद्गतिश्च ‘कर्मविमुक्तस्योर्ध्वं गति' रितिकृत्वा भवति, तथा चोक्तं-लाउ एरंडफले अग्गी धूमे य उसु धणुविमुक्के। गइ पुव्वपओगेणं एवं सिद्धाणवि गईओ॥१॥ इत्यादि। तदेवमस्ति सिद्धिस्तस्याश्च निजंस्थानमित्येवं संज्ञां निवेशयेदिति // 26 // 728 ॥साम्प्रतं सिद्धेःसाधकानांसाधूनां तत्प्रतिपक्षभूतानामसाधूनां चास्तित्वं प्रतिपिपादयिषुः पूर्वपक्षमाह णत्थि साहू असाहू वा, णेवं सन्नं निवेसए। अत्थिसाहू असाहू वा, एवं सन्नं निवेसए।सूत्रम् 27 // ( // 729 // ) णस्थि कल्लाण पावे वा, णेवं सन्नं निवेसए। अस्थि कल्लाण पावे वा, एवं सन्नं निवेसए।सूत्रम् 28 // ( / / 730 // ) (r) अलाबुकैरण्डफलाग्निधूमेषु धनुर्मुक्ते इषौ पूर्वप्रयोगेण गतिरेवं सिद्धानामपि गतयः / / 1 / / 38888888888888888888888888 // 704 // Page #239 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 705 // नास्ति न विद्यते ज्ञानदर्शनचारित्रक्रियोपेतो मोक्षमार्गव्यवस्थितः साधुः, संपूर्णस्य रत्नत्रयानुष्ठानस्याभावात्, तद्भावाच्च |श्रुतस्कन्धः२ पञ्चममध्ययनं तत्प्रतिपक्षभूतस्यासाधोरप्यभावः, परस्परापेक्षित्वादेतद्व्यवस्थानस्यैकतराभावे द्वितीयस्याप्यभाव इत्येवं संज्ञां नो निवेशयेत्, | अनाचारअपि तु अस्ति साधुः, सिद्धेः प्राक्साधितत्वात्, सिद्धिसत्ता च न साधुमन्तरेण, अतः साधुसिद्धिः, तत्प्रतिपक्षभूतस्य |श्रुतम्, चासाधोरिति / यश्च संपूर्णरत्नत्रयानुष्ठानाभावः प्रागाशङ्कितः ससिद्धान्ताभिप्रायमबुद्धेव, तथाहि-सम्यग्दृष्टरुपयुक्तस्यारक्त- सूत्रम् 27-28 (729-730) द्विष्टस्य सत्संयमवतः श्रुतानुसारेणाऽऽहारादिकं शुद्धबुद्ध्या गृह्णतः क्वचिदज्ञानादनेषणीयग्रहणसंभवेऽपि सततोपयुक्ततया साध्वसाधुसंपूर्णमेव रत्नत्रयानुष्ठानमिति,यश्च भक्ष्यमिदमिदं चाभक्ष्यं गम्यमिदमिदंचागम्यं प्रासुकमेषणीयमिदमिदंच विपरीतमित्येवं निषेधः रागद्वेषसंभवेन समभावरूपस्य सामायिकस्याभावः कैश्चिच्चोद्यते तत्तेषां चोदनमज्ञानविजृम्भणात्, तथाहि-न तेषां सामायिकवतांसाधूनांरागद्वेषतया भक्ष्याभक्ष्यादिविवेकः, अपितु प्रधानमोक्षाङ्गस्य सच्चारित्रस्य साधनार्थम्, अपिच- उपकारापकारयोः समभावतया सामायिकंन पुनर्भक्ष्याभक्ष्ययोः समप्रवृत्त्येति // 27 // 729 // तदेवं मुक्तिमार्गप्रवृत्तस्य साधुत्वमितरस्य / चासाधुत्वं प्रदाधुना च सामान्येन कल्याणपापवतोः सद्भावं प्रतिषेधनिषेधद्वारेणाह- णत्थि कल्लाण पावे वा इत्यादि, यथेष्टार्थफलसंप्राप्तिः कल्याणं तन्न विद्यते, सर्वाशुचितया निरात्मकत्वाच्च सर्वपदार्थानां बौद्धाभिप्रायेण, तथा तदभावे कल्याणवांश्च न कश्चिद्विद्यते, तथाऽऽत्माद्वैतवाद्यभिप्रायेण 'पुरुष एवेदं सर्व' मितिकृत्वा पापं पापवान् वा न कश्चिद्विद्यते, तदेवमुभयोरप्यभावः, तथा चोक्तं-विद्याविनयसंपन्ने, ब्राह्मणे गवि हस्तिनि / शुनि चैव श्वपाके च, पण्डिताः समदर्शिनः॥१॥ इत्येवमेव कल्याणपापकाभावरूपां संज्ञां नो निवेशयेद्, अपि त्वस्ति कल्याणं कल्याणवांश्च विद्यते, तद्विपर्यस्तं पापं तद्वांश्च विद्यते, इत्येवं संज्ञां निवेशयेत्, तथाहि- नैकान्तेन कल्याणाभावो यो बौद्धैरभिहितः, सर्वपदार्थानामशुचित्वासंभवात्, // 705 Page #240 -------------------------------------------------------------------------- ________________ अनाचारश्रुतम् कल्याणपाप श्रीसूत्रकृताङ्ग सर्वाशुचित्वे च बुद्धस्याप्यशुचित्वप्राप्तेः, नापि निरात्मानः स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वपदार्थानां विद्यमानत्वात् पर- श्रुतस्कन्धः२ नियुक्ति पद्यममध्ययन द्रव्यादिभिस्तुन विद्यन्ते,सदसदात्मकत्वाद्वस्तुनः, तदुक्तं-स्वपरसत्ताव्युदासोपादानापाद्यं हि वस्तुनो वस्तुत्व मिति / तथाऽऽत्मा-8 श्रीशीला० वृत्तियुतम् द्वैतभावाभावात्पापाभावोऽपि नास्ति, अद्वैतभावे हि सुखी दुःखी सरोगो नीरोगः सुरूपः कुरूपो दुर्भगः सुभगोऽर्थवान् श्रुतस्कन्धः 2 दरिद्रस्तथाऽयमन्तिकोऽयं तु दवीयान् इत्येवमादिको जगद्वैचित्र्यभावोऽध्यक्षसिद्धोऽपि न स्यात् / यच्च समदर्शित्वमुच्यते सूत्रम् 29-31 // 706 // (731-733) ब्राह्मणचाण्डालादिषु तदपि समानपीडोत्पादनतो द्रष्टव्यम्, न पुनः कर्मापादितवैचित्र्यभावोऽपि तेषां ब्राह्मणचाण्डालादीनां नास्तीति, तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति / न चैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनां निषेधः प्रक्षीणघनघातिकर्मचतुष्टयानांसातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिष्टज्ञानादिसद्भावान्नैकान्तेन तेऽपि पापवन्त इति तस्मात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् // 28 // 730 // तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाह कल्लाणे पावए वावि, ववहारोण विजइ / जवेरं तं न जाणंति, समणा बाल पंडिया। सूत्रम् 29 // ( / / 731 // ) असेसं अक्खयं वावि, सव्वदुक्खेति वा पुणो / वज्झा पाणा न वज्झत्ति, इति वायंन नीसरे। सूत्रम् 30 // ( // 732 // ) दीसंति समियायारा, भिक्खुणो साहुजीविणो। एए मिच्छोवजीवंति, इति दिहिन धारए।सूत्रम् 31 // ( // 733 // ) कल्यं- सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयाच्प्रत्ययान्तोऽर्शआदिभ्योऽजित्यनेन, कल्याणवानितियावत् / एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः। तदेवं सर्वथा कल्याणवानेवायं तथा पापवानेवायमित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन Page #241 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 707 // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 29-31 (731-733) कल्याणपापनिषेधः प्राक्प्रसाधितत्वादिति / एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयम्, तद्यथा- सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोक इति वा, तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारोन विद्यत इत सर्वत्र सम्बन्धनीयम् / तथा वैर-वज्रं तद्वत्कर्मवैरं विरोधोवा वैरं तद्येन परोपघातादिनैकान्तपक्षसमाश्रयणेन वा भवति तत्ते श्रमणाः तीर्थका बाला इव रागद्वेषकलिता वा पण्डिताः पण्डिताभिमानिनःशुष्कतर्कदाध्माता न जानन्ति, परमार्थभूतस्याहिंसालक्षणस्य धर्मस्यानेकान्तपक्षस्य वाऽनाश्रयणादिति / यदिवा यद्वैतत्ते श्रमणा बालाः पण्डिता वा न जानन्तीत्येवं वाचं न निसृजेदित्युत्तरेण सम्बन्धः, किमिति न निसृजेत्?, यतस्तेऽपि किश्चिजानन्त्येव / अपिच तेषां तन्निमित्तकोपोत्पत्तेः, यच्चैवंभूतं वचस्तन्न वाच्यम्, यत उक्तं- अप्पत्तियं जेण सिया, आसु कुप्पिज वा परो। सव्वसो तंण भासेज्जा, भासं अहियगामिणिं // 1 // (दशवैका०अ० 8 सूत्रम् 48) इत्यादि॥ 29 // 731 // अपरमपि वाक्संयममधिकृत्याह-असेस मित्यादि, अशेष- कृत्स्नं तत्सांख्याभिप्रायेण अक्षतं- नित्यमित्येवंन ब्रूयात्, प्रत्यर्थं प्रतिसमयं चान्यथाऽन्यथाभावदर्शनात् स एवायमित्येवंभूतस्यैकत्वसाधकस्य प्रत्यभिज्ञानस्य लूनपुनर्जातेषु केशनखादिष्वपि प्रदर्शनात्, तथा अपिशब्दादेकान्तेन क्षणिकमित्येवमपि वाचं न निसृजेत्, सर्वथा क्षणिकत्वे पूर्वस्य सर्वथा विनष्टत्वादुत्तरस्य निर्हेतुक उत्पादः स्यात्, तथा च सति 'नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणा'दित्यादि / तथा सर्वं जगढुःखात्मकमित्येवमपि न ब्रूयात्, सुखात्मकस्यापि सम्यग्दर्शनादिभावेन दर्शनात्, तथा चोक्तं- तणसंथारनिसण्णोऽवि मुणिवरोभट्टरागमयमोहो। जंपावइ मुत्तिसुहं कत्तो तं चक्कवट्टीवि? लोको वा तथा (मु०)। कलिता: पण्डिताः (मु०) अप्रीतिकं यया स्यादाशु कुप्येद्वा परः सर्वथा तां न भाषेत भाषामहितगामिनीम् // O क्षणदिति (मु०)। 9 तृणसंस्तारकनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः / यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि॥ 1 // // 707 // Page #242 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 708 // श्रुतस्कन्धः२ पशममध्ययन अनाचारश्रुतम्, सूत्रम् 29-31 (731-733) कल्याणपापनिषेध: 1 // इत्यादि, तथा वध्याश्चौरपारदारिकादयोऽवध्या वा तत्कर्मानुमतिप्रसङ्गादित्येवंभूतां वाचं स्वानुष्ठानपरायणः साधुः परव्यापारनिरपेक्षोन निसृजेत्, तथा हि सिंहव्याघ्रमार्जारादीन्परसत्त्वव्यापादनपरायणान् दृष्ट्वा माध्यस्थ्यमवलम्बयेत्, तथा चोक्तं- मैत्रीप्रमोदकारुण्यमाध्यस्थ्यानि सत्त्वगुणाधिकक्लिश्यमानाविनेयेष्वि ति, (तत्त्वा० अ०७ सूत्रम् 6) एवमन्योऽपि वाक्संयमो द्रष्टव्यः तद्यथा- अमी गवादयो वाह्या न वाह्या वा तथाऽमी वृक्षादयश्छेद्या न छेद्या वेत्यादिकं वचो न वाच्यं साधुनेति // 30 // 732 // अयमपरो वाक्संयमप्रकारोऽन्तःकरणशुद्धिसमाश्रितःप्रदर्श्यते- दीसंती त्यादि, दृश्यन्ते समुपलभ्यन्ते स्वशास्त्रोक्तेन विधिना निभृतः- संयत आत्मा येषां ते निभृतात्मानः, क्वचित्पाठः समियाचार त्ति सम्यक्-स्वशास्त्रविहितानुष्ठानादविपरीत आचार:- अनुष्ठानं येषां ते सम्यगाचाराः, सम्यग्वा- इतो व्यवस्थित आचारो येषां ते समिताचाराः, के ते?- भिक्षणशीला भिक्षवो भिक्षामात्रवृत्तयः, तथा साधुविधिना जीवितुं शीलं येषां ते साधुजीविनः, तथाहि- ते न कस्यचिदुपरोधविधानेन जीवन्ति, तथा क्षान्ता दान्ता जितक्रोधाः सत्यसन्धा दृढव्रता युगान्तरमात्रदृष्टयः परिमितोदकपायिनो मौनिनः सदा तायिनो विविक्तैकान्तध्यानाध्यासिनः अकौकुच्यास्तानेवंभूतानवधार्यापि सरागा अपिवीतरागा इव चेष्टन्ते' इति मत्वैते मिथ्यात्वोपजीविन इत्येवं दृष्टिं न धारयेत्-नैवंभूतमध्यवसायं कुर्यान्नाप्येवंभूतांवाचं निसृजेद्यथैते मिथ्योपचारप्रवृत्ता मायाविन इति, छद्मस्थेन ह्याग्दर्शिनैवंभूतस्य निश्चयस्य कर्तुमशक्यत्वादित्यभिप्रायः, ते चस्वयूथ्या वा भवेयुस्तीर्थान्तरीया वा, तावुभावपि न वक्तव्यौ साधुना, यत उक्तं- यावत्परगुणपरदोषकीर्तने व्यापृतं मनो भवति। तावद्वरं विशुद्धे ध्याने व्यग्रं मनः 0वध्यकथने हिंसादिकर्मणां अवध्यकथने चौर्यादिकर्मणाम् / / ©एवमर्थप्रतिवाक्ये समुच्चये इतिवचनात्समुच्चये न वाचं निसृजेत् माध्यस्थ्यं च अवलम्बयेत् इति / NO साधुना विधिना (मु०)। // 708 // Page #243 -------------------------------------------------------------------------- ________________ श्रुतस्कन्ध:२ पश्चममध्ययन अनाचारश्रुतम्, सूत्रम् 32-33 (734-735) श्रुतस्कन्धः२ // 709 // कल्याणपाप निषेधः श्रीसूत्रकृताङ्गकर्तुम् // 1 // इत्यादि // 31 // 733 // किंचान्यत्नियुक्तिश्रीशीला० दक्खिणाए पडिलंभो, अत्थि वाणत्थि वा पुणो।ण वियागरेज मेहावी, संतिमगंच वूहए।सूत्रम् 32 // ( // 734 // ) वृत्तियुतम् इच्चेएहिं ठाणेहिं, जिणदिवहिं संजए। धारयंते उ अप्पाणं, आमोक्खाए परिवएजासि // सूत्रम् 33 // ( // 735 // ) त्तिबेमि // इति बीयसुयक्खंधस्स अणायारणामपंचममज्झयणं समत्तं // दानं दक्षिणा तस्याः प्रतिलम्भः- प्राप्तिः स दानलाभोऽस्माद्गृहस्थादेः सकाशादस्ति नास्ति वेत्येवं न व्यागृणीयात् मेधावीमर्यादाव्यवस्थितः। यदिवा स्वयूथ्यस्य तीर्थान्तरीयस्य वा दानं ग्रहणं वा प्रति यो लाभः स एकान्तेनास्ति-संभवति नास्ति वेत्येवंन ब्रूयादेकान्तेन, तद्दानग्रहणनिषेधे दोषोत्पत्तिसंभवात्, तथाहि-तद्दाननिषेधेऽन्तरायसंभवस्तद्वैचित्यंच, तद्दानानुमतावप्यधिकरणोद्भव इत्यतोऽस्ति दानं नास्ति वेत्येवमेकान्तेन न ब्रूयात् / कथं तर्हि ब्रूयादिति दर्शयति- शान्तिः- मोक्षस्तस्य मार्गः- सम्यग्दर्शनज्ञानचारित्रात्मकस्तमुपबृंहयेद्-वर्धयेत्, यथा मोक्षमार्गाभिवृद्धिर्भवति तथा ब्रूयादित्यर्थः, एतदुक्तं भवतिपृष्टः केनचिद्विधिप्रतिषेधमन्तरेण देयप्रतिग्राहकविषयं निरवद्यमेव ब्रूयादित्येवमादिकमन्यदपि विविधधर्मदेशनावसरे वाच्यम्, तथा चोक्तं- सावज्जणवज्जाणं वयणाणं जो न जाणइ विसेसं इत्यादि ॥३२॥७३४॥साम्प्रतमध्ययनार्थमुपसंजिघृक्षुराह- इच्चेएहि मित्यादि, इत्येतैरेकान्तनिषेधद्वारेणानेकान्तविधायिभिः स्थानैर्वाक्संयमप्रधानैः समस्ताध्ययनोक्तै रागद्वैषरहितैर्जिनैदृष्टैःउपलब्धैर्न स्वमतिविकल्पोत्थापितैः संयतः- सत्संयमवानात्मानं धारयन्- एभिः स्थानैरात्मानं वर्तयन्नामोक्षाय-अशेषकर्मक्षयाख्यं मोक्षंयावत्परिः- समन्तात्संयमानुष्ठाने व्रजेः गच्छेस्त्वमिति विधेयस्योपदेशः। इति परिसमाप्त्यर्थे, ब्रवीमीति पूर्ववत्। सावधानवद्यानां वचनानां यो न जानाति विशेषम् / // 709 // Page #244 -------------------------------------------------------------------------- ________________ नया अभिहिता: अभिधास्यमानलक्षणाश्चेति // 33 // 735 // समाप्तमनाचारश्रुताख्यं पञ्चममध्ययनमिति॥ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 710 // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ पञ्चममध्ययनं अनाचारश्रुताख्यं समाप्तमिति // श्रुतस्कन्धः२ पञ्चममध्ययनं अनाचारश्रुतम्, सूत्रम् 32-33 (734-735) कल्याणपापनिषेधः 888888888888888888888888888888888888888888888888888888880000000000000000000 // 710 // Page #245 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 711 // आई ॥अथ षष्ठमध्ययनं आर्द्रक्रीयाख्यम॥ श्रुतस्कन्ध:२ उक्तं पञ्चममध्ययनम्, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने आचारः प्रतिपादितोऽनाचार षष्ठमध्ययनं आईक्रीयम्, परिहारश्च, स च येनाचीर्णः परिहृतश्चासावधुना प्रतिपाद्यते, यदिवाऽनन्तराध्ययने स्वरूपमाचारानाचारयोः प्रतिपादितम्, नियुक्तिः तच्चाशक्यानुष्ठानं न भवत्यतस्तदासेवको दृष्टान्तभूत आर्द्रकः प्रतिपाद्यत इति,अथवाऽनाचारफलं ज्ञात्वा सदाचारे प्रयत्नः 184-189 कार्यो यथाऽऽककुमारेण कृत इत्येतद्दर्शनार्थमिदमध्ययनम् / अस्य चत्वार्यनुयोगद्वाराण्युपक्रमादीनि वाच्यानि, तत्रो निक्षेपादिः पक्रमान्तर्गतोऽर्थाधिकारोऽयम्, तद्यथा-आर्द्रककुमारवक्तव्यता, यथाऽसावभयकुमारप्रतिमाव्यतिकरात्प्रतिबुद्धः तथाऽत्र सर्वं प्रतिपाद्यत इति / निक्षेपस्त्रिधा तत्रौघनिष्पन्ने निक्षेपेऽध्ययनम्, नामनिष्पन्ने निक्षेपे त्वार्द्रकीयम्, तत्रार्द्रपदनिक्षेपार्थं नियुक्तिकृदाह नि०- नामंठवणाअई दव्वईचेव होइ भावदं / एसोखलु अद्दस्स उ निक्खेवो चउविहो होइ॥१८४॥ नि०- उदगई सारदं छवियद्द वसद्द तहा सिलेसह / एयं दव्वदंखलु भावेणं होइ रागदं // 185 / / नि०- एगभवियबद्धाउए य अभिमुहए य नामगोए य / एते तिन्नि पगारा दव्वद्दे होंति नायव्वा // 186 // नि०- अद्दपुरे अद्दसुतो नामेणं अद्दओत्ति अणगारो / तत्तो समुट्ठियमिणं अज्झयणं अद्दइज्जति // 187 / / नि०- कामं दुवालसंगं जिणवयणं सासयं महाभागं। सव्वज्झयणाइंतहा सव्वक्खरसण्णिवाया य॥१८८ / / नि०- तहवि य कोई अत्थो उप्पज्जति तम्मितंमि समयंमि / पुव्वभणिओ अणुमतो अहोइ इसिभासिएसु जहा // 189 // नामस्थापनाद्रव्यभावभेदाच्चतुर्धाऽऽर्द्रकस्य निक्षेपो द्रष्टव्यः, तत्र नामस्थापने अनादृत्य द्रव्याप्रतिपादनार्थमाह-तत्र द्रव्या // 711 // Page #246 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 712 // द्विधा- आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य' मितिकृत्वा, नोआगमतस्तु ज्ञशरीर- श्रुतस्कन्धः२ भव्यशरीरव्यतिरिक्तं यदुदकेन मृत्तिकादिकं द्रव्यमार्गीकृतं तदुदकाम्, सारार्द्र तु यहिःशुष्काकारमप्यन्तर्मध्ये सार्द्रमास्ते षष्ठमध्ययनं आर्द्रक्रीयम्, यथा श्रीपर्णीसोवर्चलादिकं छविअदंतु यत् स्निग्धत्वग्द्रव्यं मुक्ताफलरक्ताशोकादिकं तदभिधीयते, वसयोपलिप्तं वसाम्, नियुक्तिः तथा श्लेषाद्रं वज्रलेपायुपलिप्तं स्तम्भकुड्यादिकं यमुव्यं तत्स्निग्धाकारतया श्लेषामित्यभिधीयते, एतत्सर्वमप्युदकार्दादिकं 184-189 आईद्रव्यामेवाभिधीयते, खलुशब्दस्यैवकारार्थत्वात् / भावार्द्र तु पुनः रागः-स्नेहोऽभिष्वङ्गस्तेना, यजीवद्रव्यं तद्भावामित्यभि निक्षेपादिः धीयते। साम्प्रतमार्द्रककुमारमधिकृत्यान्यथा द्रव्या प्रतिपादयितुमाह- एकेन भवेन यो जीवः स्वर्गादेरागत्याककुमार-2 त्वेनोत्पत्स्यते तथा ततोऽप्यासन्नतरोबद्धायुष्कः तथा ततोऽप्यासन्नतमोऽभिमुखनामगोत्रोयोऽनन्तरसमयमेवार्द्रकत्वेन समुत्पत्स्यते, एते च त्रयोऽपि प्रकारा द्रव्याके द्रष्टव्या इति / साम्प्रतं भावार्द्रकमधिकृत्याह- आर्द्रकायुष्कनामगोत्राण्यनुभवन् भावार्दो भवति, यद्यपि शृङ्गबेरादीनामप्याकसंज्ञाव्यवहारोऽस्ति तथापि नेदमध्ययनं तेभ्यः समुत्थितमतो न तैरिहाधिकारः, किंत्वाककुमारानगारात्समुत्थितमतस्तेनैवेहाधिकार इतिकृत्वा तद्वक्तव्यताऽभिधीयते / एतदेव नियुक्तिकृदाह- अस्याः समासेनायमर्थः- आर्द्रकपुरे नगरे आर्द्रको नाम राजा, तत्सुतोऽप्याकाभिधानः कुमारः, तद्वंशजाः किल सर्वेऽप्याकाभिधाना एव भवन्तीतिकृत्वा, स चानगारः संवृत्तः, तस्य च श्रीमन्महावीरवर्द्धमानस्वामिसमवसरणावसरे गोशालकेन सार्द्ध हस्तितापसैश्चवादोऽभूत्, तेन च ते एतदध्ययनार्थोपन्यासेन पराजिताअत इदमभिधीयते- ततः तस्मादाकात्समुत्थितमिदमध्ययनमार्द्रकीयमिति गाथासमासार्थः / व्यासार्थ तुस्वत एव नियुक्तिकृदाईकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति / ननु च शाश्वतमिदं (r) आर्द्रपुरे (प्र०)। // 71 Page #247 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 713 // श्रुतस्कन्धः 2 षष्ठमध्ययनं आईक्रीयम्, नियुक्तिः 190-200 आर्द्रकस्य गोशालादिना सह विवादः पूर्वभवश्च द्वादशाङ्गमपिगणिपिटकम्, आर्द्रककथानकंतु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतत्वमित्याशङ्कयाह- काम मित्येतदभ्युपगमे इष्टमेवैतदस्माकम्, तद्यथा- द्वादशाङ्गमपि जिनवचनं नित्यं शाश्वतं महाभागं महानुभावमामर्षांषध्यादिनानर्द्धिसमन्वितत्वात् न केवलमिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, तथा सर्वाक्षरसन्निपाताश्च- मेलापका द्रव्यार्थादेशान्नित्या एवेति। ननुच मतानुज्ञानाम निग्रहस्थानंभवत इत्याशङ्कयाह- जइवियद्यपि सर्वमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तस्मिन्समये तथा क्षेत्रे च कुतश्चिदार्द्रकादेः सकाशादाविर्भावमास्कन्दति स तेन व्यपदिश्यते। तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषूत्तराध्ययनादिषु यथेति // 184-189 // साम्प्रतं विशिष्टतरमध्ययनोत्थानमाह नि०- अज्जद्दएण गोसालभिक्खुबंभवतीतिदंडीणं / जह हत्थितावसाणं कहियं इणमो तहा वुच्छं॥१९०॥ नि०-गामे वसंतपुरए सामइतो घरणिसहितो निक्खंतो। भिक्खायरियादिट्ठा ओहासियभत्तवेहासं॥१९१ // नि०-संवेगसमावन्नो माई भत्तं चइत्तु दियलोए। चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ॥१९२॥ नि०-पीती य दोण्ह दूओपुच्छणमभयस्स पट्ठवे सोऽवि / तेणावि सम्मद्दिट्ठित्ति होज पडिमा रहंमि गया॥१९३॥ नि०- दटुं संबुद्धो रक्खिओय आसाण वाहण पलातो। पव्वावंतो धरितोरजंन करेति को अन्नो?॥१९४॥ नि०- अगणितो निक्खंतो विहरइ पडिमाइ दारिगा वरिओ।सुवण्णवसुहाराओ रन्नो कहणंच देवीए॥१९५॥ नि०- तं नेइ पिता तीसे पुच्छण कहणं च वरण दोवारे / जाणाहि पायबिंबं आगमणं कहण निग्गमणं // 196 // नि०- पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं / भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं // 197 // ध्यादिऋद्धिसम० (मु०)। // 713 // Page #248 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृतान नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 714 // सह विवादः पूर्वभवश्व नि०- रायगिहागम चोरा रायभया कहण तेसि दिक्खाय।गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो॥१९८ // श्रुतस्कन्धः२ नि०- वादे पराइइत्ता सव्वेविय सरणमब्भुवगता ते / अद्दगसहिया सव्वे जिणवीरसगासे निक्खंता // 199 // षष्ठमध्ययनं आईक्रीयम्, नि०- ण दुक्करं वाणरपासमोयणं, गयस्समत्तस्स वर्णमिरायं!जहा उवत्तावलिएण तंतुणा, सुदुक्कर मे पडिहाइ मोयणं / 200 // नियुक्तिः आर्यार्द्रकेण समवसरणाभिमुखमुच्चलितेन गोशालकभिक्षोस्तथा ब्रह्मवतिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदम-2 190-200 आर्द्रकस्य ध्ययनार्थजातं तथा वक्ष्ये सूत्रेणेति ॥साम्प्रतं सपूर्वभवमार्द्रककथानकं गाथाभिरेव नियुक्तिकृदाह- गामे इत्यादिगाथाष्टकम्, गोशालादिना आसां चार्थः कथानकादवसेयः, तच्चेदं- मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, सच संसारभयोद्विग्नो धर्मघोषाचार्यान्तिके धर्म श्रुत्वा सपत्नीकः प्रव्रजितः, स च सदाचाररतः संविग्नैः साधुभिः सार्द्ध विहरति, इतरापि साध्वीभिः सहेति / कदाचिच्चासावेकस्मिन्नगरे भिक्षार्थमटन्ती दृष्टा तामसौ तथाविधकर्मोदयात्पूर्वरतानुस्मरणेन तस्यामध्युपपन्नः, तेन चात्मीयोऽभिप्रायो द्वितीयस्य साधोर्निवेदितः, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयाऽपि चाभिहितं-नमम देशान्तरे एकाकिन्या गमनं युज्यते, न चासौ तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममास्मिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनव्रतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोद्बन्धनमकारि, मृता चासौ अगाद्देवलोकम् / श्रुत्वा चैनं व्यतिकरमसौ परं संवेगमुपगतश्चिन्तितंचतेन-तया व्रतभङ्गभयादिदमनुष्ठितं मम त्वसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगापन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्यार्द्रपुरे नगरे आर्द्रकसुत आर्द्रकाभिधानो जातः, साऽपि च देवलोकाच्च्युता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता। इतरोऽपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकपिता राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थं // 714 // Page #249 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 715 // परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यथा-कस्यैतानि महार्हाण्यत्युग्राणि प्राभृतानि मत्पित्रा प्रेषितानि श्रुतस्कन्धः२ यास्यन्तीति, असावकथयद्-यथा आर्यदेशे तव पितुः परममित्रं श्रेणिको महाराजः तस्यैतानीति, आर्द्रककुमारेणाप्यभाणि षष्ठमध्ययनं किंतस्यास्ति कश्चिद्योग्यः पुत्रः?, अस्तीत्याह, यद्येवं मत्प्रहितानि प्राभृतानि भवता तस्य समर्पणीयानीति भणित्वा महार्हाणि आर्द्रक्रीयम्, . नियुक्तिः प्राभृतानि समाभिहितं- वक्तव्योऽसौ मद्वचनात् यथाऽऽर्द्रककुमारस्त्वयि नितरां स्निह्यतीति, सच महत्तमो गृहीतोभयप्राभृतो 190-200 राजगृहमगात्, गत्वा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिकः,प्रणामपूर्वकं निवेदितानि प्राभृतानि, कथितं आईकस्य गोशालादिना च यथासंदिष्टम्, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपत्त्या सन्मानितः, द्वितीये चायाककुमारसत्कानि प्राभृतान्यभय- सह विवादः कुमारस्य समर्पितानि, कथितानिच प्रीत्युत्पादकानि तत्संदिष्टवचनानि अभयकुमारेणापि पारिणामिक्या बुद्ध्या परिणामितं पूर्वभवक्ष नूनमसौ भव्यः समासन्नमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, तदिदमत्र प्राप्तकालं यदादितीर्थकरप्रतिमासंदर्शनेन / तस्यानुग्रहः क्रियत इति मत्वा तथैव कृतम्, महार्हाणि च प्रेषितानि प्राभृतानीति, उक्तश्चासौ महत्तमो यथा-मत्प्रहितप्राभृतमेतदेकान्ते निरूपणीयम् , तेनापि तथैव प्रतिपन्नम्, गतश्चासावार्द्रकपुरम्, समर्पितं च प्राभृतं राज्ञः द्वितीये चाह्नयाककुमारस्येति, कथितं च यथासंदिष्टम्, तेनाप्येकान्ते स्थित्वा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्नं जातिस्मरणम्, चिन्तितं च तेन यथा- ममाभयकुमारेण महानुपकारोऽकारि सद्धर्मप्रतिबोधत इति, ततोऽसावार्द्रकः संजातजातिस्मरणोऽचिन्तयत्- यस्य मम देवलोकभोगैर्यथेप्सितं संपद्यमानैस्तृप्ति भूत् तस्यामीभिस्तुच्छैर्मानुषैः स्वल्पकालीनैः कामभोगैस्तृप्तिर्भविष्यतीति कुतस्त्यमेतत्, इत्येतत्परिगणय्य निर्विणकामभोगो यथोचित्तं परिभोगमकुर्वन्ाज्ञा संजातभयेन ©ण्यित्यङ्गानि (प्र०)। (c) तत्प्रीत्यु० (मु०)। 0 कुतस्त्यमिति (मु०)। // 715 // Page #250 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गमा क्वचिद्यास्यति अतः पञ्चभिः शतै राजपुत्राणां रक्षयितुमारेभे, आर्द्रककुमारोऽप्यश्ववाहनिकया विनिर्गतः प्रधानाश्वेन श्रुतस्कन्धः२ नियुक्ति षष्ठमध्ययनं श्रीशीला० प्रपलायितः। ततश्च प्रव्रज्यां गृह्णन् देवतया सोपसर्ग भवतोऽद्यापीति भणित्वा निवारितोऽप्यसावार्द्रको राज्यं तावन्न करोति आईक्रीयम्, वृत्तियुतम् कोऽन्यो मां विहाय प्रव्रज्यांग्रहीष्यतीत्यभिसंधाय तां देवतामवगणय्य प्रव्रजितः। विहरन्नन्यदाऽन्यतरप्रतिमाप्रतिपन्नः कायोत्सर्ग-1 नियुक्तिः श्रुतस्कन्धः 2 व्यवस्थितो वसन्तपुरेतया देवलोकच्युतया श्रेष्ठिदुहित्राऽपरदारिकामध्यगतयारमन्त्यै (ममाणयै)ष मम भर्तेत्येवमुक्ते सत्यनन्तर- 190-200 // 716 // आर्द्रकस्य मेव तत्सन्निहितदेवतयाऽर्द्धत्रयोदशकोटिपरिमाणा शोभनं वृतमनयेति भणित्वा हिरण्यवृष्टिर्मुक्ता, तां च हिरण्यवृष्टिं राजा गोशालादिना गृह्णन् देवतयाँ सर्पाभ्युत्थानतो विधृतोऽभिहितं च तया यथा- एतद्धिरण्यजातमस्या दारिकायाः नान्यस्य कस्यचिदित्यतस्त- सह विवादः त्पित्रा सर्वं संगोपितम्, आर्द्रककुमारोऽप्यनुकूलोपसर्ग इति मत्वाऽऽश्वेवान्यत्र गतः, गच्छति च काले दारिकाया वरकाः पूर्वभवश्च समागच्छन्ति, पृष्टौ च पितरौ तया-किमेषामागमनप्रयोजनं?, कथितं च ताभ्यां यथैते तव वरका इति, ततस्तयोक्तं- तात! सकृत्कन्याः प्रदीयन्ते नानेकशः, दत्ता चाहं तस्मै यत्सम्बन्धि हिरण्यजातं भवद्भिर्गहीतम्, ततःसा पित्राऽभाणि- किं त्वंतं जानीये?, तयोक्तं-तत्पादगताभिज्ञानदर्शनतोजानामीति, तदेवमसौतत्परिज्ञानार्थसर्वस्य भिक्षार्थिनो भिक्षांदापयितुं निरूपिता, ततो द्वादशभिर्वषैर्गतैः कदाचिच्चासौ भवितव्यतानियोगेन तत्रैव विहरन् समायातः, प्रत्यभिज्ञातश्च तया तत्पादचिह्नदर्शनतः, ततोऽसौदारिका सपरिवारा तत्पृष्ठतोजगाम, आर्द्रककुमारोऽपि देवतावचनंस्मरंस्तथाविधकर्मोदयाच्चावश्यंभाविभवितव्यतानियोगेन च प्रतिभग्नस्तया सार्द्धं भुनक्ति भोगान्, पुत्रश्चोत्पन्नः, पुनराककुमारेणासावभिहिता- साम्प्रतं ते पुत्रो द्वितीयः अहं // 716 // च स्वकार्यमनुतिष्ठामि, तया सुतव्युत्पादनार्थं कसकर्त्तनमारब्धम्, पृष्टा चासौ बालकेन- किमम्बैतद्भवत्या प्रारब्धमित७ सद्युत्था० (मु०)। Page #251 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 717 // वाद: रजनाचरितं?, ततोऽसाववोचद्-यथा तव पिता प्रव्रजितुकामः त्वंचाद्यापि शिशुरसमर्थोऽर्थार्जने ततोऽहमनाथास्त्रीजनोचिते- श्रुतस्कन्धः२ नानिन्द्येन विधिनाऽऽत्मानं भवन्तं च किल पालयिष्यामीत्येतदालोच्येदमारब्धमिति / तेनापि बालकेनोत्पन्नप्रतिमया षष्ठमध्ययन आईक्रीयम्, तत्कर्त्तितसूत्रेणैव क्वायं मद्बद्धो यास्यतीति मन्मनभाषिणोपविष्ट एवासौ पिता परिवेष्टितः, तेनापि चिन्तितं- यावन्तोऽमी सूत्रम् 1-2 बालककृतवेष्टनतन्तवस्तावन्त्येव वर्षाणि मया गृहे स्थातव्यमिति, निरूपिताश्च तन्तवो यावद् द्वादश तावन्त्येव वर्षाण्यसौ। (736-737) गोशालकेन गृहवासे व्यवस्थितः, पूर्णेषु च द्वादशसु संवत्सरेषु गृहान्निर्गतःप्रव्रजितश्चेति / ततोऽसौ सूत्रार्थनिष्पन्न एकाकिविहारेण वि-8 सहाईकस्य हरन् राजगृहाभिमुखं प्रस्थितः, तदन्तराले च तद्रक्षणार्थं यानि प्राक् पित्रा निरूपितानि पञ्च राजपुत्रशतानि तस्मिन्नश्वेन नष्टे राजभयाद्वैलक्ष्याच्च न राजान्तिकं जग्मुः, तत्राटवीदुर्गे चौर्येण वृत्तिं कल्पितवन्तः, तैश्चासौ दृष्टः प्रत्यभिज्ञातश्च, ते च तेन पृष्टा:-किमिति भवद्भिरेवंभूतं कर्माश्रितं?, तैश्च सर्व राजभयादिकं कथितम्, आर्द्रककुमारवचनाच संबुद्धाः प्रव्रजिताश्च / तथा राजगृहनगरप्रवेशे गोशालको हस्तितापसाः ब्राह्मणाश्च वादे पराजिताः। तथाऽऽर्द्रककुमारदर्शनादेव हस्ती बन्धनाद्विमुक्तः, ते च हस्तितापसादय आर्द्रककुमारधर्मकथाक्षिप्ता जिनवीरसमवसरणे निष्क्रान्ताः। राज्ञा च विदितवृत्तान्तेन महाकुतूहलापूरितहृदयेन पृष्टो- भगवन्! कथं त्वदर्शनतो हस्ती निरर्गलः संवृत्त इति?, महान् भगवतः प्रभाव इत्येवमभिहितः सन्नार्द्रककुमारोऽब्रवीत् नवमगाथयोत्तरं- न दुष्करमेतद्यन्नरपाशैर्बद्धमत्तवारणस्य विमोचनं वने राजन्! एतत्तु मे प्रतिभाति दुष्करं यच्च तत्रावलितेन / तन्तुना बद्धस्य मम प्रतिमोचनमिति।स्नेहतन्तवो हि जन्तूनां दुरुच्छेदा भवन्तीति भावः ॥१९०-२००॥गतमाककथानकम्, // 717 // नामनिष्पन्ननिक्षेपश्च। तदनन्तरं सूत्रानुगमेऽस्खलितादगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं पुराकडं अद्द! इमं सुणेह, मेगंतयारी समणे पुरासी।से भिक्खुणो उवणेत्ता अणेगे, आइक्खतिण्डिं पुढो वित्थरेणं ॥सूत्रम् 1 // Page #252 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 718 // ( // 736 // ) श्रुतस्कन्धः ___ साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे। आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुव्वं // षष्ठमध्ययनं आईक्रीयम्, __ सूत्रम् 2 // ( // 737 // ) एगंतमेवं अदुवा वि इण्हिं, दोऽवण्णमन्नं न समेति जम्हा॥ सूत्रम् 1-2 यथा गोशालकेन सार्द्ध वादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमाईककुमारं प्रत्येकबुद्धं (736-737) भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत्- यथा हे आईक! यदहं ब्रवीमि तच्छृणु- पुरा पूर्वं यदनेन भवत्तीर्थकृता कृतम्, गोशालकेन सहाईकस्य तच्चेदमिति दर्शयति- एकान्तेजनरहिते-प्रदेशे चरितुंशीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोधुक्तः, वादः साम्प्रतं तूप्रैस्तपश्चरणविशेषैर्निर्भर्त्सतो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा बहून भिक्षून् उपनीय प्रभूतशिष्यपरिकरं कृत्वा भवद्विधानां च मुग्धजनानामिदानीं पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः॥१॥ 736 // पुनरपि / गोशालक एव साजीविए त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इति मत्वा लोकपङ्क्तिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते- छत्रं / छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः / वेषेण परिकरेण च कियताऽपि विना न भिक्षापि॥१॥तदनेन दम्भप्रधानेन जीविकार्थमिदमारब्धम् / किंभूतेन?- अस्थिरेण, पूर्वं ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात्, न च तथाभूतमनुष्ठानं सिकताकवलवन्निरास्वादं यावजीवं कर्तुमलं अतो मां विहायायं बहून् शिष्यान् प्रतायैवंभूतेन स्फटाटोपेन / // 718 // विहरतीत्यतः कर्तव्ये अस्थिरः चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति-सभायां गतः सदेवमनुजपर्षदि। व्यवस्थितो गणओ त्ति गणशो बहुशोऽनेकश इतियावत् भिक्षूणां मध्ये गतो व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो Page #253 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 719 // श्रुतस्कन्ध:२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 3-6 (738-741) आर्द्र कस्योत्तरः बहुजन्योऽर्थस्तमर्थं बहुजनहितं कथयन् विहरति, एतच्चास्यानुष्ठानं पूर्वापरेण न संधत्ते, तथाहि- यदि साम्प्रतीयं वृत्तं प्राकारत्रयसिंहासनाशोकवृक्षभामण्डलचामरदिकं मोक्षाङ्गमभविष्यत्ततो या प्राक्तन्येकचर्या क्लेशबहुलाऽनेन कृता सा क्लेशाय केवलमस्येति, यदि सा कर्मनिर्जरणहेतुका परमार्थभूता ततः साम्प्रतावस्था परप्रतारकत्वाद्दम्भकल्पेत्यतः पूर्वोत्तरयोरनुष्ठानयोः- मौनव्रतिकधर्मदेशनारूपयोः परस्परतो विरोध इति // 2 // 737 // अपिच- यद्येकान्तचारित्वमेव शोभनं पूर्वमाश्रितत्वात् ततः सर्वदाऽन्यनिरपेक्षैस्तदेव कर्तव्यम्, अथ चेदंसाम्प्रतं महापरिवारवृतं साधुं मन्यसे ततस्तदेवादावप्याचरणीयमासीद्, अपिच द्वे अप्येते छायातपवदत्यन्तविरोधिनी वृत्ते नैकत्र समवायं गच्छतः, तथा यदि मौनेन धर्मस्ततः किमियं महता प्रबन्धेन धर्मदेशना?, अथानयैव धर्मस्ततः किमिति पूर्वं मौनव्रतमनेनाललम्बे?, यस्मादेवं तस्मात्पूर्वोत्तरव्याहतिः / तदेवं गोशालकेन पर्यनुयुक्त आर्द्रककुमारः श्लोकपश्चार्द्धनोत्तरदानायाह पुव्विं च इण्डिं च अणागतं वा, एगंतमेवं पडिसंधयाति // सूत्रम् 3 // ( // 738 // ) समिच्च लोगं तसथावराणं, खेमंकरे समणे माहणे वा। आइक्खमाणोवि सहस्समझे, एगंतयं सारयती तहच्चे / / सूत्रम् 4 // ( // 739 // ) धम्मं कहतस्स उणत्थि दोसो, खंतस्सदंतस्स जितिंदियस्स।भासाय दोसे य विवजगस्स, गुणेय भासाय णिसेवगस्स।सूत्रम् // (1740 // ) ___महव्वए पंच अणुव्वए य, तहेव पंचासव संवरे य / विरतिं इहस्सामणियंमि पन्ने, लवावसकी समणेत्तिबेमि // सूत्रम् 6 // // 741 // ) पूर्वं पूर्वस्मिन्काले यन्मौनव्रतिकत्वं याचैकचर्या तच्छद्मस्थत्वाद्घातिकर्मचतुष्टयक्षयार्थम्, साम्प्रतं यन्महाजनपरिवृतस्य // 712 Page #254 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 3-6 (738-741) आर्द्र कस्योत्तरः श्रीसूत्रकृताङ्गंधर्मदेशना विधानं तत्प्रारबद्धभवोपग्राहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थं अपरासांचोच्चैर्गोत्रशुभानियुक्ति युर्नामादीनांशुभप्रकृतीनामिति / यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाच्चैकत्वमेवानुश्रीशीला० वृत्तियुतम् पचरितं भगवानशेषजनहितं धर्मं कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वाद्भेदोस्ति, अतो यदुच्यते श्रुतस्कन्ध:२ भवता- पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत् प्लवत इति ॥३॥७३८॥स्यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत // 720 // नेति?, भवतीत्याह-समिच्च लोय मित्यादि, सम्यग्यथावस्थितं लोकं षड्द्रव्यात्मकं मत्वा अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति त्रसाः-सनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावराः- स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां क्षेमं शान्तिः रक्षा तत्करणशीलः क्षेमंकरः श्राम्यतीति श्रमणो- द्वादशप्रकारतपोनिष्टप्तदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्यासौ माहनो ब्राह्मणो वा स एवंभूतो निर्ममो रागद्वेषरिहतः प्राणिहितार्थं न लाभपूजाख्यात्यर्थं धर्ममाचक्षाणोऽपि प्राग्वत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वाद्भाषागुणदोषविवेकज्ञतया भाषणेनैव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनव्रतिकत्वेनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तद्दोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोषविकलत्वादेकान्तमेवासौ सारयति प्रख्याति नयति साधयतीतियावत् / ननु चैकाकिपरिकरोपेतावस्थयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात्, सत्यम्, अस्ति विशेषो बाह्यतो न त्वान्तरतोऽपि, दर्शयति- तथा प्राग्वदर्चा- लेश्या शुक्लध्यानाख्या यस्य स तथार्चः, यदिवा अर्चा- शरीरं तच्च प्राग्वद्यस्य स तथार्चः, तथाहि-असावशोकाधष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति, नापि शरीरं संस्कारायत्तं विदधाति, स हि भगवानात्यन्तिकरागद्वेषप्रहाणादेकाक्यपिजनपरिवृतोऽप्येकाकी, न तस्य तयोरवस्थयोः कश्चिद्विशेषोऽस्ति, तथा चोक्तं- रागद्वेषौ विनिर्जित्य, // 720 Page #255 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 721 // श्रुतस्कन्धः२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 3-6 (738-741) आई कस्योत्तरः किमरण्ये करिष्यसि?। अथ नो निर्जितावेतौ, किमरण्ये करिष्यसि?॥१॥ इत्यतो बाह्यमनङ्गमान्तरमेव कषायजयादिकं प्रधान कारणमिति स्थितम् ॥४॥७३९॥अपगतरागद्वेषस्य प्रभाषमाणस्यापि दोषाभावं दर्शयितुमाह- तस्य भगवतोऽपगतघनघातिकलङ्कस्योत्पन्नसकलपदार्थावि विज्ञानस्य जगदभ्युद्धरणप्रवृत्तस्यैकान्तपरहितप्रवृत्तस्य स्वकार्यनिरपेक्षस्य धर्म कथयतोऽपि तुशब्दस्यापिशब्दार्थत्वात् नास्ति कश्चिद्दोषः / किंभूतस्येत्याह- क्षान्तस्य क्षान्तिसंपन्नस्यानेन क्रोधनिरासमाह, तथा दान्तस्य उपशान्तस्यानेन तु मानव्युदासम्, तथा जितानि स्वविषयप्रवृत्तिनिषेधेन्द्रियाणि येन स जितेन्द्रियो वश्येन्द्रियोऽनेन तु लोभनिरासमाचष्टे, मायायास्तु लोभनिरासादेव निरासो द्रष्टव्यः, तन्मूलत्वात्तस्याः, भाषाया दोषा-असत्यासत्यामृषाकर्कशासभ्यशब्दोच्चारणादयस्तद्विवर्जकस्य- तत्परिहस्तिथा भाषाया ये गुणा- हितमितदेशकालासंदिग्धभाषणादयस्तनिषेवकस्य सतोब्रुवतोऽपि नास्ति दोषः, छद्मस्थस्य हि बाहुल्येन मौनव्रतमेव श्रेयः, समुत्पन्नकेवलस्य तु भाषणमपि गुणायेति // 5 // 740 // किंभूतं धर्ममसौ कथयतीत्याह- महव्वए पंचे त्यादि, महान्ति च तानि व्रतानि-प्राणातिपातविरमणादीनि तानि च साधूनां प्रज्ञापितवान्, पश्चापि तदपेक्षयाऽणूनि- लघूनि व्रतानि अणुव्रतानि पञ्चैव तानि श्रावकानुद्दिश्य प्रज्ञापितवान्, तथैव पञ्चाश्रवान्- प्राणातिपातादिरूपान् कर्मणः प्रवेशद्वारभूतान् तत्संवरं च सप्तदशप्रकारं संयमं प्रतिपादितवान्, संवरवतो हि विरतिर्भवतीत्यतो विरतिं च प्रतिपादितवान् चशब्दात्तत्फलभूतौ निर्जरामोक्षौच, इह अस्मिन्प्रवचने लोके वा श्रमणभावः श्रामण्यं-संपूर्णसंयमस्तस्मिन् वा विधेये मूलगुणान्- महाव्रताणुव्रतरूपान् तथोत्तरगुणान्- संवरविरत्यादिरूपान् पूर्णे कृत्स्ने संयमे विधातव्ये प्राज्ञ इति वा क्वचित्पाठः, प्रज्ञावानेतत्प्रतिपादितवानिति / किंभूतोऽसौ?- लवं-कर्म तस्माद् अवसक्कइ त्ति ®वान् पञ्चा (मु०)। // 721 // Page #256 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध: 2 // 22 // श्रुतस्कन्धः२ षष्ठमध्ययनं आर्द्रक्रीयम्, सूत्रम् 7-10 (738-741) आई कस्योत्तरः अवसर्पणशीलोऽवसपी श्राम्यतीति श्रमणाः- तपश्चरणयुक्त इत्येतदहं ब्रवीमि, स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति / यदिवाऽऽर्द्रकुमारवचनमाकासौगोशालकस्तत्प्रतिपक्षभूतं अर्थ वक्तुकाम इदमाह- इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु! त्वमिति // 6 // 741 // यथाप्रतिज्ञातमेवाह गोशालक: सीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेति पावं। सूत्रम् 7 // ( // 742 // ) सीतोदगंवा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति // सूत्रम् 8 // // 743 // ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवतु / अगारिणोऽवी समणा भवंतु, सेवंति उतंऽवि तहप्पगारं।सूत्रम् 9 // ( // 744 // ) जे यावि बीओदगभोति भिक्खू, भिक्खं विहं जायति जीवियट्ठी। ते णातिसंजोगमविप्पहाय, कायोवगाणंतकरा भवंति // सूत्रम् 10 // (1745 // ) भवतेदमुद्ाहितं-परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशनाच नदोषायेति यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति / शीतं च तदुदकं च शीतोदकं- अप्रासुकोदकं तत्सेवनं- परिभोगं करोतु, तथा बीजकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च स्वपरोपकारः कृतो भवतीत्यस्मदीये धर्मे प्रवृत्तस्य 3 // 722 // Page #257 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 723 // एकान्तचारिणः आरामोद्यानादिष्वेकाकिविहारोद्यतस्य तपस्विनो नाभिसमेति न सम्बन्धमुपयाति पापं अशुभकर्मेति, इदमुक्तं श्रुतस्कन्धः२ भवति- एतानि शीतोदकादीनि यद्यपीषत्कर्मबन्धाय तथापि धर्माधारं शरीरं प्रतिपालयत एकान्तचारिणस्तपस्विनो बन्धाय षष्ठमध्ययनं आर्द्रक्रीयम्, न भवन्तीति // 7 // 742 // एतत्परिहर्तुकाम आह-सीतोदग मित्यादि, एतानि प्रागुपन्यस्तानि अप्रासुकोदकपरिभोगादीनि सूत्रम् 7-10 प्रतिसेवन्तोऽगारिणो- गृहस्थास्ते भवन्ति अश्रमणाश्च-अप्रव्रजिताश्चैवं जानीहि, यतः-अहिंसा सत्यमस्तेयं, ब्रह्मचर्यमलुब्धता (738-741) इत्येत्तच्छ्रमणलक्षणम्, तच्चैषांशीतोदकबीजाऽऽधाकर्मस्त्रीपरिभोगवतांनास्तीत्यतस्ते नामाकाराभ्यां श्रमणान परमार्थानुष्ठा- यांतर नत इति॥८॥७४३॥पुनरप्याक एवैतद्रूषणायाह-स्यादेतद्भवदीयंमतं- यथा ते एकान्तचारिणः क्षुत्पिपासादिप्रधानतपचरणपीडिताश्च तत्कथं ते न तपस्विन इत्येतदाशयाईक आह- यदि बीजाद्युपभोगिनोऽपि श्रमणा इत्येवं भवताऽभ्युपगम्यते / एवं तहगारिणोऽपि- गृहस्थाः श्रमणा भवन्तु, तेषामपि देशिकावस्थायामाशंसावतामपि निष्किञ्चनतर्यकाकिविहारित्वं क्षुत्पिपासादिपीडनंचसंभाव्यते। अत आह-सेवंति उतुरवधारणेसेवन्त्येवतेऽपिगृहस्थास्तथाप्रकारमेकाकिविहारादिकमिति // 9 // 744 // पुनरप्याको बीजोदकादिभोजिनांदोषाभिधित्सयाऽऽह-जे यावी त्यादि, ये चापि भिक्षवः प्रव्रजिता बीजोदकभोजिनः सन्तो द्रव्यतो ब्रह्मचारिणोऽपि भिक्षांचाटन्ति जीवितार्थिनस्ते तथाभूता ज्ञातिसंयोगं स्वजनसम्बन्धं विप्रहाय त्यक्त्वा / कायान् कायेषु वोपगच्छन्तीति कायोपगास्तदुपमईकारम्भप्रवृत्तत्वात् संसारस्यानन्तकरा भवन्तीति, इदमुक्तं भवति- केवलं स्त्रीपरिभोग एव तैः परित्यक्तोऽसावपि द्रव्यतः,शेषेण तु बीजोदकाद्युपभोगेन गृहस्थकल्पा एव ते, यत्तु भिक्षाटनादिकमुपन्यस्तं तेषां तद्गृहस्थानामपि केषाश्चित्संभाव्यते, नैतावता श्रमणभाव इति // 10 // 745 // अधुनैतदाकर्ण्य गोशालकोऽपरमुत्तरं / दातुमसमर्थोऽन्यतीर्थिकान्सहायान् विधाय सोल्लण्ठमसारं वक्तुकाम आह // 723 // Page #258 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 724 // श्रुतस्कन्धः 2 षष्ठमध्ययन आईक्रीयम्, सूत्रम् 11-14 (746-749) आद्र कस्योत्तरः इमं वयं तु तुम पाउकुव्वं, पावाइणो गरिहसि सव्व एव / पावाइणो पुढो किट्टयंता, सयं सयं दिट्टि करेंति पाउ / / सूत्रम् 11 // ( // 746 // ) ते अन्नमन्नस्स उगरहमाणा, अक्खंति भो समणा माहणा य / सतो य अत्थी असतो य णत्थी, गरहामो दिह्रिण गरहामो किंचि ॥सूत्रम् 12 // (1747 // ) ण किंचि रूवेणऽभिधारयामो, सदिट्ठिमग्गं तु करेमु पाउं / मग्गे इमे किट्टिएँ आरिएहिं, अणुत्तरे सप्पुरिसेहिं अंजू // सूत्रम् 13 // ( // 748 // ) उड़े अहेयं तिरियं दिसासु, तसा य जे थावर जे य पाणा। भूयाहिसंकाभि दुगुंछमाणा, णो गरहती बुसिमं किंचि लोए। सूत्रम् 14 / / ( // 749 // ) इमां पूर्वोक्तां वाचं तुशब्दो विशेषणार्थः त्वं प्रादुष्कुर्वन् प्रकाशयन् सर्वानपि प्रावादुकान् गर्हसि जुगुप्ससे, यस्मात्सर्वेऽपि तीर्थिका बीजोदकादिभोजिनोऽपि संसारोच्छित्तये प्रवर्त्तन्ते, ते तु भवता नाभ्युपगम्यन्ते, ते तु प्रावादुकाः पृथक् पृथक् स्वीयां स्वीयां दृष्टिं- प्रत्येकं स्वदर्शनं कीर्तयन्तः 'प्रादुष्कुर्वन्ति' प्रकाशयन्ति / यदिवा श्लोकपश्चार्द्धमाककुमार आह- सर्वेऽपि प्रावादुका यथावस्थितं स्वदर्शनं प्रादुष्कुर्वन्ति तत्प्रमाण्याच्च वयमपि स्वदर्शनाविर्भावनं कुर्मः, तथाहि- अप्रासुकेन बीजोदकादिपरिभोगेन कर्मबन्ध एव केवलं न संसारोच्छेद इतीदमस्मदीयं दर्शनम्, एवं व्यवस्थिते काऽत्र परनिन्दा को वाऽऽत्मोत्कर्ष इति // 11 // 746 // किंच-तेअण्णमण्णस्से त्यादि, ते प्रावादुका: अन्योऽन्यस्य परस्परेण तु स्वदर्शनप्रतिष्ठाशया परदर्शनं गर्हमाणाः स्वदर्शनगुणानाचक्षते, तुशब्दात्परस्परतो व्याहतमनुष्ठानं चानुतिष्ठन्ति, ते च श्रमणा निर्ग्रन्थादयो ब्राह्मणा // 724 // Page #259 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 725 // द्विजातयः सर्वेऽप्येतेस्वकंपक्षसमर्थयन्ति परकीयं च दूषयन्ति / तदेव पश्चार्द्धन दर्शयति-स्वत इति स्वकीये पक्षेस्वाभ्युपगमेऽ श्रुतस्कन्धः२ स्ति पुण्यं तत्कार्यं च स्वर्गापवर्गादिकमस्ति, अस्वतश्च- पराभ्युपगमाच्च नास्ति पुण्यादिकमित्येवं सर्वेऽपि तीर्थिकाः आईक्रीयम्, परस्परव्याघातेन प्रवृत्ताः, अतो वयमपि यथावस्थिततत्त्वप्ररूपणतो युक्तिविकलत्वादेकान्तदृष्टिं गर्हामो जुगुप्सामो-न मान: सूत्रम् 11-14 ह्यसावेकान्तो यथावस्थिततत्वाविर्भावको भवतीति, एवं च व्यवस्थिते तत्त्वस्वरूपं वयमाचक्षाणा न कंचिद्गर्हामः (746-749) आर्द्र काणकुण्टोद्घट्टनादिप्रकारेण, केवलं स्वपरस्वरूपाविर्भावनं कुर्मो, न च वस्तुस्वरूपाविर्भावने परापवादः, तथा चोक्तं कस्योत्तरः नेत्रैर्निरीक्ष्य बिलकण्टककीटसर्पान्, सम्यक् पथा व्रजति तान्परिहृत्य सर्वान् / कुज्ञानकुश्रुतिकुमार्गकुदृष्टिदोषान्, सम्यग्विचारयत कोऽत्र परापवादः॥१॥इत्यादि / यदिवैकान्तवादिनामेव-अस्त्येव नास्त्येव नित्यमेवानित्यमेव सामान्यमेव विशेषा एवेत्याद्यभ्युपगमवतामयं- परस्परगर्हाख्यो दोषो, नास्माकमनेकान्तवादिनाम्, सर्वस्यापि सदसदादेः कथञ्चिदभ्युपगमात् / एतदेव श्लोकपश्चार्द्धन दर्शयति-स्वत इति, स्वद्रव्यक्षेत्रकालभावैरस्ति, तथा परत इति परद्रव्यादिभिर्नास्तीत्येवं पराभ्युपगभं दूषयन्तो गर्हामोऽन्यानेकान्तवादिनः, तत्स्वरूपनिरूपणतस्तु रागद्वेषविरहान्न किश्चिद्र्हाम इति स्थितम् // 12 // 747 // एतदेव स्पष्टतरमाह-न कञ्चन श्रमणं ब्राह्मणं वा स्वरूपेण- जुगुप्सिताङ्गावयवोद्धट्टनेन जात्या तल्लिङ्गग्रहणोद्धट्टनेन वा अभिधारयामो गर्हणाबुद्ध्योद्घट्टयामः, केवलं स्वदृष्टिमार्गं तदभ्युपगतं दर्शनं प्रादुष्कुर्मः प्रकाशयामः, तद्यथा-ब्रह्मा लूनशिरा हरिदृशि सरुग्व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। स्वाथोऽपि विसंस्थुलः खलु वपुःसंस्थैरुपस्थैः // 725 // कृतः, सन्मार्गस्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि // 1 // इत्यादि। एतच्च तैरेव स्वागमे पापठ्यते वयं तु श्रोतारः केवलमिति। (r) व्रजत प्र० क्रियाऽभिव्याहारे तत्प्रत्ययः लुका। 0 काणकुण्टादि। Page #260 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 726 // श्रुतस्कन्धः२ षष्ठमध्ययनं आर्द्रक्रीयम्, सूत्रम् 15-18 (750-753) आर्द्र कस्योत्तरः आर्द्रककुमार एव परपक्षं दूषयित्वास्वपक्षसाधनार्थं श्लोकपश्चार्द्धनाह-अयंमार्गः पन्थाः सम्यग्दर्शनादिकः कीर्त्तितो व्यावर्णितः, कैः?-आर्यैः सर्वज्ञैस्त्याज्यधर्मदूरवर्तिभिः, किंभूतो धर्मो?-नास्मादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच्च, किंभूतैरायः?- सन्तश्च ते पुरुषाश्चसत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो?- अंजू व्यक्तः निर्दोषत्वात्प्रकटः ऋजुर्वा वक्रैकान्तपरित्यागादकुटिल इति // 13 // 748 // पुनरपि सद्धर्मस्वरूपनिरूपणायाह- उड्डे अहे य इत्यादि, ऊर्ध्वमधस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षु प्रज्ञापकापेक्षया भावदिगपेक्षया वा तासु ये वसा ये च स्थावराः प्राणिनः चशब्दौ स्वगतानेकभेदसंसूचकौ, भूतं सद्भूतं तथ्यं तत्राभिशङ्कयातथ्यनिर्णयेन प्राणातिपातादिकंपातकंजुगुप्समानो गर्हमाणो वा यदिवा भूताभिशया प्राण्युपमर्दशङ्कया सर्वसावधमनुष्ठान जुगुप्समानो नैवापरलोकं कञ्चन गर्हति निन्दति बुसिमं ति संयमवानिति / तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने न काचिद्गति, अथ तत्रापि गर्दा भवति न तर्हृष्णोऽग्निःशीतमुदकं विषं मारणात्मकमित्येवमादिकिञ्चिद्वस्तुस्वरूपमाविर्भावनीयमिति // 14 // 749 / / स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह___आगंतगारे आरामगारे, समणे उभीते ण उवेति वासं। दक्खा हुसंती बहवे मणुस्सा, ऊणातिरित्ता य लवालवाय॥सूत्रम् 15 // ( // 750 // ) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य णिच्छयन्ना। पुच्छिंसु मा णे अणगार अन्ने, इति संकमाणो ण उवेति तत्थ // सूत्रम् 16 // ( // 751 // ) ®यमित्यादि (मु०)। // 726 // Page #261 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 727 // श्रुतस्कन्धः२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 15-18 (750-753) आर्द्र कस्योत्तरः णो कामकिच्चा ण य बालकिच्चा, रायाभिओगेण कुओ भएणं / वियागरेज्ज पसिणं नवावि, सकामकिच्चणिह आरियाणं॥ सूत्रम् 17 // ( / / 752 // ) ___ गंताच तत्था अदुवा अगंता, वियागरेजा समियासुपन्ने / अणारिया दंसणओपरित्ता, इति संकमाणोण उवेति तत्थ ॥सूत्रम् 18 // ( // 753 // ) सविप्रतिपन्नः सन्नाईकमेवमाह-योऽसौ भवत्सम्बन्धी तीर्थकरःस रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां-कार्पटिकादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासौ श्रमणो भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदपध्वंसनभयात्, तत्र आगन्तागारादौ न वासमुपैति न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते। किं तत्र भयकारणमिति चेत्तदाह- दक्षाः निपुणाः प्रभूतशास्त्राविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तस्मादसौ तीतो न तत्र वासमुपैति-न तत्र वासमुपैति / किंभूताः?- न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महांश्छायाभ्रंश इति। तानेव विशिनष्टि-लपन्तीति लपा-वाचालाः घोषितानेकतर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठितयोगाः गुडिकादियुक्ता वा यद्वशादभिधेयविषया वागेव न प्रवर्त्तते ततस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागारादौ नैव व्रजतीति // १५॥७५०॥पुनरपिगोशालक एवाह- मेहाविणोइत्यादि, मेधा विद्यते येषां ते मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽऽचार्यादेः समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्ध्युपेता बुद्धिमन्तः, तथा सूत्रे सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिन इत्यर्थः / ते चैवंभूताः सूत्रार्थविषयमा प्रश्नं कार्युरन्येऽनगारा एके केचनेत्येवमसौ 0 वासमातिष्ठते (मु०)। // 727 // Page #262 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 728 // आर्द्र शङ्कमानः- तेषां विभ्यन्न तत्र तन्मध्ये उपैति- उपगच्छतीति, ततश्च न ऋजुर्मार्गः, इति भययुक्तत्वात्तस्य, तथा म्लेच्छविषयं / श्रुतस्कन्धः 2 गत्वा न कदाचिद्धर्मदेशनां च करोति, आर्यदेशेऽपि न सर्वत्र अपितु कुत्रचिदेवेत्यतो विषमदृष्टित्वाद्रागद्वेषवर्त्यसाविति॥ षष्ठमध्ययनं आईक्रीयम्, 16 // 751 // एतद्गोशालकमतं परिहर्तुकाम आर्द्रक आह- स हि भगवान्प्रेक्षापूर्वकारितया नाकामकृत्यो भवति, कमनं सूत्रम् 15-18 कामः- इच्छा न कामोऽकामस्तेन कृत्यं-कर्तव्यं यस्यासावकामकृत्यः, स एवंभूतो न भवति, अनिच्छाकारी न भवतीत्यर्थः, (750-753) यो ह्यप्रेक्षापूर्वकारितया वर्तते सोऽनिष्टमपि स्वपरात्मनोर्निरर्थकमपि कृत्यं कुर्वीत, भगवांस्तु सर्वज्ञः सर्वदर्शी परहितैकरतः कस्योत्तरः कथं स्वपरात्मनोनिरुपकारकमेवं कुर्यात्, तथा च बालस्येव कृत्यं यस्य स बालकृत्यो, न चासौ बालवदनालोचितकारी, न परानुरोधान्नापिगौरवाद्धर्मदेशनादिकं विधत्ते, अपितु यदि कस्यचिद्भव्यसत्त्वस्योपकाराय तद्भाषितं भवति ततः प्रवृत्तिर्भवति, नान्यथा, तथा न राजाभियोगेनासौ धर्मदेशनादौ कथञ्चित्प्रवर्तते, ततः कुतस्तस्य भयेन प्रवृत्तिः स्यादित्येवं व्यवस्थिते केनचित्क्वचित्संशयकृतं प्रश्नं व्यागृणीयाद् यदि तस्योपकारोभवति, उपकारमन्तरेण न च नैव व्यागृणीयाद्, यदिवाऽनुत्तरसुराणां मनःपर्यायज्ञानिनांच द्रव्यमनसैव तन्निर्णयसंभवादतोन व्यागृणीयादित्युच्यते।यदप्युच्यते भवता-यदि वीतरागोऽसौ किमिति धर्मकथां करोतीति चेदित्याशङ्कयाह- स्वकामकृत्येन स्वेच्छाचारिकारितयाऽसावपि तीर्थकृन्नामकर्मणः क्षपणाय न यथाकथंचिद्, अतोऽसावग्लानः इह अस्मिन्संसारे आर्यक्षेत्रे वोपकारयोग्ये, आर्याणां सर्वहेयधर्मदूरवर्तिनां तदुपकाराय धर्मदेशनां। व्यागृणीयादसाविति // 17 // 752 // किंचान्यत्- गंते त्यादि,सहि भगवान् परहितैकरतोगत्वापि विनेयासन्नमथवाऽप्यगत्वा 8 // 728 // यथा यथा भव्यसत्त्वोपकारो भवति तथा तथा भगवन्तोऽर्हन्तो धर्मदेशनां विदधति, उपकारे सति गत्वाऽपि कथयन्त्यसति तु स्थिता अपिन कथयन्तीत्यतो न तेषां रागद्वेषसंभव इति, केवलमाशुप्रज्ञ- सर्वज्ञः समतया समदृष्टितया चक्रवर्तिद्रमकादिषु / Page #263 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 729 // श्रुतस्कन्धः 2 षष्ठमध्ययनं आर्द्रक्रीयम्, सूत्रम् 19-25 (754-760) आई कस्योत्तरः पृष्टोऽपृष्टो वा धर्मं व्यागृणीयात् ‘जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई' इति वचनादित्यतो न रागद्वेषसद्भावस्तस्येति / यत्पुनरनार्यदेशमसौन व्रजति तत्रेदमाह- अनार्याः क्षेत्रभाषाकर्मभिर्बहिष्कृता दर्शनतोऽपिपरि-समन्तादिताः- गताः प्रभ्रष्टा इतियावत् / तदेवमसौ भगवानित्येतत्तेषु सम्यग्दर्शनमात्रमपि कथञ्चिन्न भवतीत्याशङ्कमानस्तत्र न व्रजतीति / यदिवा-परीतदर्शना:- साम्प्रतक्षिणो दीर्घदर्शनिनोन भवन्त्यनार्याःशकयवनादयः, ते हि वर्तमानसुखमेवैकमङ्गीकृत्य प्रवर्तन्ते न पारलौकिकमङ्गीकुर्वन्त्यतः सद्धर्मपरामखेषु तेषु भगवान्न याति, न पुनस्तद्वेषादिबुद्ध्येति / यदप्युच्येत त्वया-'यथाऽनेकशास्त्रविशारदगुडिकासिद्धविद्यासिद्धादितीर्थिकपराभवभयेन न तत्समाजे गच्छती' त्येतदपि बालप्रलपितप्रायम्, यतः सर्वज्ञस्य भगवतःसमस्तैरपिप्रावादुकैर्मुखमप्यवलोकयितुंनशक्यतेवादस्तुदूरोत्सादित एवेत्यतःकुतस्तत्पराभवः?,भगवांस्तु केवलालोकेन यत्रैव स्वपरोपकारं पश्यति तत्रैव गत्वाऽपि धर्मदेशनां विधत्त इति // 18 // 753 // पुनरन्येन प्रकारेण गोशालक आह___पन्नं जहा वणिए उदयट्ठी, आयस्स हेउं पगरेति संगं / तऊवमे समणे नायपुत्ते, इच्चेव मे होति मती वियका // सूत्रम् 19 // // 754 // ) नवं न कुज्जा विहुणे पुराणं, चिच्चाऽमई ताइ य साह एवं / एतोवया बंभवतित्ति वुत्ता , तस्सोदयट्ठी समणेत्तिबेमि ॥सूत्रम् 20 // // 755 // ) समारभंते वणिया भूयगामं, परिग्गहं चेव ममायमाणा / ते णातिसंजोगमविप्पहाय, आयस्स हेउं पगरंति संग। सूत्रम् 21 // ( // 756 // ) 7 अविपरीतदर्शनाः (मु०)। // 729 // Page #264 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 730 // श्रुतस्कन्धः 2 षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 19-25 (754-760) आर्द्र कस्योत्तरः वित्तेसिणो मेहुणसंपगाढा, ते भोयणट्ठा वणिया वयंति। वयं तु कामेसु अज्झोववन्ना, अणारिया पेमरसेसु गिद्धा ।।सूत्रम् 22 // ( // 757 // ) आरंभगंचेव परिग्गहंच, अविउस्सिया णिस्सिय आयदंडा। तेसिंचसे उदए जंवयासी, चउरंतणंताय दुहायणेह ॥सूत्रम् 23 // ( // 758 // ) णेगति णचंतिय ओदए से, वयंति ते दो विगुणोदयंमि / से उदए सातिमणंतपत्ते, तमुदयं साहयइ ताइ णाई // सूत्रम् 24 // // 759 // ) अहिंसयं सव्वपयाणुकंपी, धम्मे ठियं कम्मविवेगहेडं। तमायदंडेहिं समायरंता, अबोहीए ते पडिरूवमेयं / / सूत्रम् 25 // ( // 760 // ) __यथा वणिक् कश्चिद् उदयार्थी लाभार्थी पण्यं व्यवहारयोग्यं भाण्डं कर्पूरागरुकस्तूरिकाम्बरादिकं गृहीत्वा देशान्तरं गत्वा विक्रीणाति, तथा आयस्स लाभस्य हेतोः कारणान्महाजनसङ्गं विधत्ते, तदुपमोऽयमपि भवत्तीर्थकरः श्रमणो ज्ञातपुत्र इत्येवं मे मम मतिर्भवति, वितर्को-मीमांसा वेति // 19 // 754 // एवमुक्ते गोशालकेनाईक आह-नवं न कुज्जा इत्यादि, योऽयं भवता दृष्टान्त प्रदर्शितःस किं सर्वसाधर्म्यणोत देशतः?, यदि देशतस्ततोन नः क्षतिमावहति, यतो वणिग्वत् यत्रैवोपचयं पश्यति तत्रैव क्रियां व्यापारयति न यथाकथञ्चिदित्येतावता साधर्म्यमस्त्येव, अथ सर्वसाधर्येण तन्न युज्यते, यतो भगवान् विदितवेद्यतया सावधानुष्ठानरहितो नवं प्रत्यग्रं कर्म न कुर्यात्, तथा विधूनयति अपनयति पुरातनं यद्भवोपग्राहि कर्म बद्धम्, Oणेगंत णचंतिव (मु०)। // 730 // Page #265 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 731 // आर्द्र कस्योत्तरः तथा त्यक्त्वा अमतिं विमतिं त्रायी भगवान् सर्वस्य परित्राणशीलो, विमतिपरित्यागेन चैवंभूत एव भवतीति भावः, तायी वा श्रुतस्कन्धः२ मोक्षंप्रति, अयवयमयपयचयतयणय गतावित्यस्य रूपम्, स एव- भगवानेवमाह-यथा विमतिपरित्यागेन मोक्षगमनशीलो षष्ठमध्ययन आईक्रीयम्, भवतीत्येतावताच संदर्भेण ब्रह्मणो- मोक्षस्य व्रतं ब्रह्मव्रतमित्येतदुक्तम्, तस्मिंश्चोक्ते तदर्थे चानुष्ठाने क्रियमाणे तस्योदयस्यार्थी-2 सूत्रम् 19-25 लाभार्थी श्रमण इति ब्रवीम्यहमिति // 20 // 755 // न चैवंभूता वणिज इत्येतदाककुमारो दर्शयितुमाह-ते हि वणिजश्चतुर्दश- (754-760) प्रकारमपि भूतग्रामंजन्तुसमूहं समारभन्ते तदुपमर्दिकाः क्रियाः प्रवर्त्तयन्ति क्रयविक्रयार्थं शकटयानवाहनोष्ट्रमण्डलिकादिभिरनुष्ठानैरिति, तथा परिग्रहं द्विपदचतुष्पदधनधान्यादिकं ममीकुर्वन्ति ममेदमित्येवं व्यवस्थापयन्ति, ते हि वणिजो ज्ञातिभिः स्वजनैः सह यः संयोगस्तं अविप्रहाय अपरित्यज्य आयस्य लाभस्य हेतोः निमित्तादपरेण सार्द्ध सङ्गसम्बन्धं कुर्वन्ति। भगवांस्तु षड्जीवरक्षापरोऽपरिग्रहस्त्यक्तस्वजनपक्षः सर्वत्राप्रतिबद्धो धर्माऽऽयमन्वेषयन् गत्वापि धर्मदेशनां विधत्ते, अतो भगवतो वणिग्भिः सार्द्ध न सर्वसाधर्म्यमस्तीति // 21 // 756 // पुनरपि वणिजां दोषमुद्भावयन्नाह- वित्तेसिणो इत्यादि, वित्तं- द्रव्यं / तदन्वेष्टुं शीलं येषां ते वित्तैषिणः, तथा मैथुने स्त्रीसंपर्क संप्रगाढा अध्युपपन्नाः, तथा ते भोजनार्थं आहारार्थं वणिज इतश्चोतश्च व्रजन्ति वदन्ति वा। तांस्तु वणिजो वयमेवं ब्रूमो- यथैते कामेष्वध्युपपन्ना- गृद्धाः, अनार्यकर्मकारित्वादनार्या रसेषु चसातागौरवादिषु गृद्धा- मूर्छिताः, न त्वेवंभूता भगवन्तोऽर्हन्तः, कथं तेषां तैः सह साधर्म्यमिति?, दूरत एव निरस्तैषा कथेति॥ 22 // 757 // किंचान्यत्- आरम्भं सावधानुष्ठानं च तथा परिग्रहं च अव्युत्सृज्य अपरित्यज्य तस्मिन्नेवारम्भे क्रय-8 विक्रयपचनपाचनादिके तथा परिग्रहे च-धनधान्यहिरण्यसुवर्णद्विपदचतुष्पदादिके निश्चयेन श्रिता-अवबद्धा नि:श्रिता वणिजो 0 अय वय मय तय णय गता (प्र०)। 0 वानेवाह (मु०)। // 731 // Page #266 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 732 // भवन्ति, तथाऽऽत्मैव दण्डयतीति दण्डो येषां ते भवन्त्यात्मदण्डा असदाचारप्रवृत्तेरिति, भावोऽपिचैषां वणिजांपरिग्रहारम्भवतां. श्रुतस्कन्धः२ स उदयो लाभो यदर्थं ते प्रवृत्ताः यं च त्वं लाभं वदसि स तेषां चतुरन्तः चतुर्गतिको यः संसारोऽनन्तस्तस्मै- तदर्थं भवतीति, आर्द्रक्रीयम्, तथा दुःखाय च भवतीति, न चेहासावेकान्तेन तत्प्रवृत्तस्यापि भवतीति // 23 // 758 // एतदेव दर्शयितुमाह- णेचंतिए सूत्रम् 19-25 इत्यादि, एकान्तेन भवतीत्येकान्तिकः, तथा न, लाभार्थं प्रवृत्तस्य विपर्ययस्यापि दर्शनात्, तता नाप्यात्यन्तिकः सर्वकाल- (754-760) आई भावी, तत्क्षयदर्शनात्, स तेषां उदयो- लाभोऽनैकान्तिकोऽनात्यन्तिकश्चेत्येवंतद्विदो वदन्ति / तौच द्वावपि भावौ विगतगुणोदयौ / कस्योत्तरः भवतः, एतदुक्तं भवति- किं तेनोदयेन लाभरूपेण योऽनैकान्तिकोऽनात्यन्तिकश्च, यश्चानायेति / यश्च भगवतः से तस्य दिव्यज्ञानप्राप्तिलक्षणः उदयो लाभो यो वा धर्मदेशनावाप्तनिर्जरालक्षणः स च सादिरनन्तश्च, तमेवंभूतमुदयं प्राप्तो भगवानन्येषामपि तथाभूतमेवोदयं साधयति कथयति श्लाघतेवा। किंभूतो भगवान्?-तायी अयवयपयमयचयतयणय गता' वित्यस्य दण्डकधातोर्णिनिप्रत्यये रूपम्, मोक्षं प्रति गमनशीलं इत्यर्थः, त्रायी वा आसन्नभव्यानां त्राणकरणात्, तथा ज्ञाती ज्ञाता:क्षत्रियां ज्ञातं वा वस्तुजातं विद्यते यस्य स ज्ञाती, विदितसमस्तवेद्य इत्यर्थः / तदेवंभूतेन भगवता तेषां वणिजां निर्विवेकिनां कथं सर्वसाधर्म्यमिति?॥२४॥७५९॥साम्प्रतं देवकृतसमवसरणपद्मावलीदेवच्छन्दकसिंहासनाधुपभोगं कुर्वन्नप्याँधाकर्मकृतवसतिनिषेवकसाधुवत्कथं तदनुमतिकृतेन कर्मणाऽसौ न लिप्यत इत्येतद्गोशालकमतमाशङ्कयाह-असौ भगवान् समवसरणाद्युपभोगं कुर्वन्नप्यहिंसन्नुपभोगं करोति, एतदुक्तं भवति-न हि तत्र भगवतो मनागप्याशंसा प्रतिबन्धो वा विद्यते, // 732 // ®णचंति' इत्यादि (मु०)। (c) अय वय मय तय णय गता (प्र०)। 0 आधाकर्मकृतवसतेर्निषेधो यस्य स आधाकर्मकृतवसतिनिषेधकः। ॐ हिंसकः, स उपभोगं (मु०)। Page #267 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 / / 733 / / श्रुतस्कन्धः२ षष्ठमध्ययन आर्द्रक्रीयम्, सूत्रम् 26-28 (761-763) आई कस्योत्तरः समतृणमणिमुक्तालोष्टकाञ्चनतया तदुपभोगप्रति प्रवृत्तेः, देवानामपि प्रवचनोद्विभावयिषूणां कथं नुनाम भव्यानां धर्माभिमुखं प्रवृत्तिर्यथा स्यादित्येवमर्थमात्मलाभार्थं च प्रवर्तनादतोऽसौभगवानहिंसकः, तथा सर्वेषां प्रजायन्त इति प्रजा-जन्तस्तदनुकम्पी च तान्संसारे पर्यटतोऽनुकम्पते भगवान् तच्छीलश्च तमेवंभूतं भगवन्तं धर्मे परमार्थभूते व्यवस्थितं कर्मविवेकहेतुभूतं भवद्विधा आत्मदण्डैः समाचरन्त- आत्मकल्पं कुर्वन्ति वणिगादिभिरुदाहरणैः, एतच्चाबोधेः- अज्ञानस्य प्रतिरूपं वर्तते, एकं तावदिदमज्ञानं यत्स्वतः कुमार्गप्रवर्तनं द्वितीयं चैतत्प्रतिरूपमज्ञानं यद्भगवतामपि जगद्वन्द्यानां सर्वातिशयनिधानभूतानामितरैः समत्वापादनमिति // 25 // ७६०॥साम्प्रतमार्द्रककुमारमपहस्तितगोशालकं ततो भगवदभिमुखं गच्छन्तं दृष्ट्वाऽपान्तराले शाक्यपुत्रीया भिक्षव इदमूचुः पिन्नागपिंडीमवि विद्ध सूले, केइ पएज्जा पुरिसे इमेत्ति / अलाउयं वावि कुमारएत्ति, स लिप्पती पाणिवहेण अम्हं / / सूत्रम् 26 // ( // 761 // ) अहवावि विभ्रूण मिलक्खू सूले, पिन्नागबुद्धीइ नरं पएला / कुमारगंवावि अलाबुयंति, न लिप्पइ पाणिवहेण अम्हं / / सूत्रम् 27 / / ( // 762 // ) पुरिसंच विभ्रूण कुमारगंवा, सूलंमि केई पए जायतेए। पिन्नाय पिंडं सतिमारुहेत्ता, बुद्धाण तं कप्पति पारणाए॥सूत्रम् 28 // ( // 763 // ) यदेतद्वणिग्दृष्टान्तदूषणेन बाह्यमनुष्ठानं दूषितं तच्छोभनं कृतं भवता यतोऽतिफल्गुप्रायं बाह्यमनुष्ठानम्, आन्तरमेव त्वनुष्ठान 7 तमेवंरूपं धर्मे (मु०)। // 733 // Page #268 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 734 // संसारमोक्षयोः प्रधानाङ्गम्, अस्मत्सिद्धान्ते चैतदेव व्यावय॑ते, इत्येतदाककुमार भो राजपुत्र! त्वमवहितः शृणु श्रुत्वा श्रुतस्कन्धः२ चावधारयेति भणित्वा ते भिक्षुका आन्तरानुष्ठानसमर्थकमात्मीयसिद्धान्ताविर्भावनायेदमाहुः- पिन्नागे त्यादि, पिण्याकः। षष्ठमध्ययनं आईक्रीयम्, खलस्तस्य पिण्डिः भिन्नकं तदचेतनमपि सत् कश्चित् संभ्रमे म्लेच्छादिविषये केनचिन्नश्यता प्रावरणं खलोपरि प्रक्षिप्तम्, तच्च सूत्रम् 29-36 म्लेच्छेनान्वेष्टुं प्रवृत्तेन पुरुषोऽयमिति मत्वाखलपिण्ड्या सह गृहीतम्, ततोऽसौम्लेच्छो वस्त्रवेष्टितांतांखलपिण्डी पुरुषबुद्ध्या (764-771) आई शूले प्रोतांपावके पचेत्, तथा अलाबुकं तुम्बकं कुमारकोऽयमिति मत्वाऽनावेव पपाच, सचैवं चित्तस्य दुष्टत्वात्प्राणिवधजनितेन कस्योत्तरः पातकेन लिप्यते अस्मत्सिद्धान्ते, चित्तमूलत्वाच्छुभाशुभबन्धस्येति,एवं तावदकुशलचित्तप्रामाण्यादकुर्वन्नपि प्राणातिपातं प्राणिघातफलेन युज्यते॥२६॥७६१॥ अमुमेव दृष्टान्तं वैपरीत्येनाह- अथवापि सत्यपुरुषं खलबुद्ध्या कश्चिन्म्लेच्छः शूले प्रोतमग्नौ पचेत्, तथा कुमारकं च लाबुकबुध्याऽनावेव पचेत्, न चासौ प्राणिवधजनितेन पातकेन लिप्यतेऽस्माकमिति // 27 // 762 // किंचान्यत्-पुरिसमित्यादि, पुरुषं वा कुमारकंवा विद्धा शूले कश्चित्पचेत् जाततेजसि अग्नावारुह्य खलपिण्डीयमिति मत्वा सतीं शोभनाम्, तदेतद्बुद्धानामपि पारणाय भोजनाय कल्पते योग्यं भवति, किमुतापरेषां?, एवं सर्वास्ववस्थास्वचिन्तितंमनसाऽसंकल्पितं कर्मचायं न गच्छत्यस्मत्सिद्धान्ते, तदुक्तं-अविज्ञानोपचितं परिज्ञानोपचितमीर्यापथिकं स्वप्नान्तिकंचेति कर्मोपचयं / न याति // 28 // 763 // पुनरपि शाक्य एव दानफलमधिकृत्याह सिणायगाणं तु दुवे सहस्से, जे भोयए णियए भिक्खुयाणं / ते पुन्नखधं सुमहं जिणित्ता, भवंति आरोप्प महंतसत्ता॥सूत्रम् 29 // ( // 764 // ) अजोगरूवं इह संजयाणं, पावंतु पाणाण पसज्झ कउं। अबोहिए दोण्हवितं असाहु, वयंति जे यावि पडिस्सुणंति // सूत्रम् 30 // Page #269 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 735 // श्रुतस्कन्धः२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 29-36 (764-771) आई कस्योत्तरः ( // 765 // ) उई अहेयं तिरियं दिसासु, विन्नाय लिंगंतसथावराणं / भूयाभिसंकाइ दुगुंछमाणे, वदे करेजा व कुओ विहऽत्थी? // सूत्रम् 31 // ( // 766 // ) __ पुरिसेत्ति विन्नत्तिन एवमत्थि, अणारिए से पुरिसे तहा हु। को संभवो? पिन्नगपिंडियाए, वायावि एसा बुझ्या असच्चा ॥सूत्रम् 32 // ( // 767 // ) वायाभियोगेण जमावहेजा, णो तारिसंवायमुदाहरिज्जा / अट्ठाणमेयं वयणं गुणाणं, णो दिक्खिए बूय सुरालमेयं / / सूत्रम् 33 // ( // 768 // ) लद्धे अढे अहो एव तुन्भे , जीवाणुभागे सुविचिंतिए व / पुव्वं समुदं अवरं च पुढे, उलोइए पाणितले ठिए वा // सूत्रम् 34 // ( // 769) जीवाणुभागंसुविचिंतयंता, आहारिया अन्नविहीय सोहिं।न वियागरे छन्नपओपजीवि, एसोऽणुधम्मो इह संजयाणं ॥सूत्रम् 35 // ( // 770 // ) सिणायगाणंतु दुवेसहस्से, जे भोयए नियए भिक्खुयाणं। असंजए लोहियपाणि से ऊ, णियच्छति गरिहमिहेव लोए॥सूत्रम् 36 // ( // 771 // ) स्नातका-बोधिसत्त्वाः, तुशब्दात्पश्चशिक्षापदिकादिपरिग्रहः, तेषां भिक्षुकाणां सहस्रद्वयं निजे शाक्यपुत्रीये धर्मे व्यवस्थितः कश्चिदुपासकः पचनपाचनाद्यपि कृत्वा भोजयेत् समांसगुडदाडिमेनेष्टेन, ते पुरुषा महासत्त्वाः श्रद्धालव: पुण्यस्कन्धं महान्तं // 735 // Page #270 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 736 // आर्द्र कस्योत्तरः समावणं तेन च पुण्यस्कन्धेनारोप्याख्या देवा भवन्त्याकाशोपमाः, सर्वोत्तमां देवगतिं गच्छन्तीत्यर्थः॥ 29 // 764 // तदेवं श्रुतस्कन्धः२ बुद्धेन दानमूल: शीलमूलश्च धर्मः प्रवेदितः, तद् एहि आगच्छ बौद्धसिद्धान्तं प्रतिपद्यस्वेत्येवं भिक्षुकैरभिहितः सन्नाईकोऽना- षष्ठमध्ययन आर्द्रक्रीयम्, कुलया दृष्ट्या तान्वीक्ष्योवाचेदं वक्ष्यमाणमित्याह- अजोगरूव मित्यादि, इह अस्मिन् भवदीये शाक्यमते संयतानां भिक्षूणां। सूत्रम् 29-36 यदुक्तं प्राक्तदत्यन्तेनायोग्यरूपं- अघटमानकम्, तथाहि-अहिंसार्थमुत्थितस्य त्रिगुप्तिगुप्तस्य पञ्चसमितिसमितस्य सतः प्रव्रजि- (764-771) तस्य सम्यग्ज्ञानपूर्विकां क्रियां कुर्वतो भावशुद्धिः फलवती भवति, तद्विपर्यस्तमतेस्त्वज्ञानावृतस्य महामोहाकुलीकृतान्तरात्मतया खलपुरुषयोरपि विवेकमजानतः कुतस्त्या भावशुद्धिः?, अतोऽत्यन्तमसाम्प्रतमेतद्रुद्धमतानुसारिणां यत्खलबुद्ध्या पुरुषस्य शूलप्रोतनपचनादिकम्, तथा बुद्धस्य बालबुद्ध्या पिशितभक्षणानुमत्यादिकमिति / एतदेव दर्शयति- प्राणानांइन्द्रियादीनामपगमेन तुशब्दस्यैवकारार्थत्वात्पापमेव कृत्वा रससातागौरवादिगृद्धास्तदभावंव्यावर्णयन्ति, एतच्च तेषां पापाभावव्यावर्णनं अबोध्यै अबोधिलाभार्थं तयोर्द्वयोरपि संपद्यते, अतोऽसाध्वेतत् / कयोर्द्वयोरित्याह- ये वदन्ति पिण्णाकबुद्ध्या पुरुषपाकेऽपि पातकाभावम्, येच तेभ्यः शृण्वन्ति, एतयोर्द्वयोरपि वर्गयोरसाध्वेतदिति / अपिच नाज्ञानावृतमूढजने भावशुद्ध्या शुद्धिर्भवति, यदि चस्यात्संसारमोचकादीनामपि तर्हि कर्मविमोक्षः स्यात्, तथा भावशुद्धिमेव केवलामभ्युपगच्छतां भवतां / शिरस्तुण्डमुण्डनपिण्डपातादिकं चैत्यकर्मादिकं चानुष्ठानमनर्थकमापद्यते, तस्मान्नैवंवधिया भावशुद्ध्या शुद्धिरुपजायत इति स्थितम् ॥३०॥७६५॥परपक्षं दूषयित्वाऽऽकः स्वपक्षाविर्भावनायाह-ऊर्ध्वमधस्तिर्यक् च या दिशः प्रज्ञापकादिकास्तासु सर्वास्वपि दिक्षु त्रसानां स्थावराणां च जन्तूनां यत्त्रसस्थावरत्वेन जीवलिङ्ग-चलनस्पन्दनाङ्करोद्भवच्छेदम्लानादिकं तद्विज्ञाय 0 पिन्नाकबुद्धया (मु०)। 0 ०धस्तिर्यक्षु या (मु०)। Page #271 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 737 // श्रुतस्कन्ध:२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 29-36 (764-771) आर्द्र कस्योत्तरः अतो भूताभिशङ्कया जीवोपमर्दोऽत्र भविष्यतीत्येवंबुद्ध्या सर्वमनुष्ठानं जुगुप्समानः- तदुपमईं परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह- अस्मिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति // 31 // 766 // अधुना पिण्णाके पुरुषबुद्ध्या असंभवमेव दर्शयितुमाह- पुरिसे त्यादि, तस्यां पिण्णाकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि विज्ञप्तिरेव नास्ति, तस्माद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैवकारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमिति मत्वा हतेऽपिनास्ति दोष इत्येवं वदेत्, तथाहि- कः संभव पिन्नाकपिण्ड्यां पुरुषबुद्धरित्यतोवागपीयमीहगसत्येति सत्त्वोपघातकत्वात्, ततश्च निःशङ्कप्रहार्यनालोचको निर्विवेकतया बद्ध्यते, तस्मात्पिण्णाककाष्ठादावपि प्रवर्त्तमानेन जीवोपमईभीरूणा साशङ्कन प्रवर्त्तितव्यमिति // 32 // 767 // किञ्चान्यत्- वाचाऽभियोगो वागभियोगस्तेनापि यद्यस्मादावहेत्पा कर्म अतो विवेकी भाषागुणदोषज्ञो न तादृशी भाषामुदाहरेत्- नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानाम् , न हि प्रव्रजितो यथावस्थितार्थाभिधायी एतद् उदारं सुष्ठ परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा- पिण्याकोऽपि पुरुषः पुरुषोऽपि पिण्णाकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति // 33 // 768 // साम्प्रतमार्द्रककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तंसोल्लण्ठं बिभणिषुराह-लद्धे इत्यादि, अहो युष्माभिरथानन्तर्ये एवंभूताभ्युपगमे सति लब्धोऽर्थो-8 विज्ञानं यथावस्थितंतत्त्वमिति, तथाऽवगतःसुचिन्तितो भवद्भिर्जीवानामनुभागः- कर्मविपाकस्तत्पीडेति, तथैवंभूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टम्, गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो! भवतां विज्ञानातिशयो यदुत- भवन्तः पिण्याकपुरुषयोर्बालालाबुकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो Oरथ-अनन्तरं (मु०)। // 737 // Page #272 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 738 // श्रुतस्कन्ध:२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 29-36 (764-771) आद्रे कस्योत्तरः यथैतद्भावाभावं प्राक्कल्पितवन्त इति // 34 // 769 // तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह-मौनीन्द्रशासनप्रतिपन्नाः सर्वज्ञोक्तमार्गानुसारिणो जीवानामनुभाग- अवस्थाविशेषं तदुपमर्दैन पीडां वा सुष्छु विचिन्तयन्तः पर्यालोचयन्तोऽन्नविधौ शुद्धिं आहृतवन्तः स्वीकृतवन्तो द्विचत्वारिंशद्दोषरहितेन शुद्धेनाहारेणाहारं कृतवन्तो न तु यथा भवतां पिशिताद्यपि पात्रपतितं न दोषायेति / तथा छन्नपदोपजीवी मातृस्थानोपजीवी सन्न व्यागृणीयाद् एषः अनन्तरोक्तोऽनुपश्चाद्धर्मोऽनुधर्मस्तीर्थकरानुष्ठानादनन्तरं भवतीत्यनुना विशिष्यते, इह अस्मिन् जगति प्रवचने वा सम्यग्यतानां संयतानां सत्साधूनाम्, न तु पुनरेवंविधो भिक्षूणामिति / यच्च भवद्भिरोदनादेरपि प्राण्यङ्गसमानतया हेतुभूतया मांसादिसादृश्यं चोद्यते तदविज्ञाय लोकतीर्थान्तरीयमतम्, तथाहि-8 प्राण्यङ्गत्वे तुल्येऽपि किञ्चिन्मांसं किञ्चिच्चामांसमित्येवं व्यवह्रियते, तद्यथा- गोक्षीररुधिरादेर्भक्ष्याभक्ष्यव्यवस्थितिः, तथा समानेऽपिस्त्रीत्वे भार्यास्वस्रादौ गम्यागम्यव्यवस्थितिरिति। तथा शुष्कतर्कदृष्ट्या योऽयं प्राण्यङ्गत्वादिति हेतुर्भवतोपन्यस्यते / तद्यथा- भक्षणीयं भवेन्मांसं, प्राण्यङ्गत्वेन हेतुना / ओदनादिवदित्येवं, कश्चिदाहातितार्किकः॥१॥सोऽसिद्धानैकान्तिकविरुद्धदोषदुष्टत्वादपकर्णनीयः, तथाहि-निरंशत्वाद्वस्तुनस्तदेव मांसं तदेव च प्राण्यङ्गमिति प्रतिज्ञाथैकदेशासिद्धः, तद्यथानित्यः शब्दो नित्यत्वाद्, अथ भिन्नं प्राण्यङ्गंततः सुतरामसिद्धो, व्यधिकरणत्वाद्, यथा देवदत्तस्य गृहं काकस्य कार्यात् तथाऽनेकान्तिकोऽपिश्वादिमांसस्याभक्ष्यत्वात्, अथ तदपि क्वचित्कदाचित्केषाञ्चिद्भक्ष्यमिति चेदेवंच सत्यस्थ्यादेरभक्ष्य-38 त्वादनैकान्तिकत्वम्, तथा विरुद्धाव्यभिचार्यपि, यथाऽयं हेतुर्मासस्य भक्ष्यत्वं साधयत्येवं बुद्धास्थ्नामपूज्यत्वमपि / तथा लोकविरोधिनी चेयं प्रतिज्ञा, मांसौदनयोरसाम्यादृष्टान्तविरोधश्चेत्येवं व्यवस्थिते यदुक्तं प्राग् यथा बुद्धानामपि पारणाय 7 तद्यथाऽयं (प्र०)। // 738 // Page #273 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 739 // श्रुतस्कन्धः२ षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 37-42 (772-777) आई कस्योत्तरः कल्पत एतदिति, तदसाध्विति स्थितम् // 35 // 770 // अन्यदपि भिक्षुकोक्तमार्द्रककुमारोऽनूद्य दूषयितुमाह- सिणायगाणं तु इत्यादि,स्नातकानां बोधिसत्त्वकल्पानां भिक्षूणां नित्यं यः सहस्रद्वयं भोजयेदित्युक्तं प्राक्तद्दूषयति-असंयतःसन्रुधिरक्लिन्नपाणिरनार्य इव गहाँ निन्दा जुगुप्सापदवीं साधुजनानामिहलोक एव निश्चयेन गच्छति परलोके चानार्यगम्यां गतिं यातीति॥ 36 // 771 // एवं तावत्सावद्यानुष्ठानानुमन्तॄणामपात्रभूतानां यद्दानं तत्कर्मबन्धायेत्युक्तम्, किंचान्यत् थूलं उरन्भं इह मारियाणं, उद्दिट्ठभत्तं च पगप्पएत्ता / तं लोणतेल्लेण उवक्खडेत्ता, सपिप्पलीयं पगरंति मंसं / / सूत्रम् 37 // ( // 772 // ) तंभुंजमाणा पिसितं पभूतं, णो उवलिप्पामो वयं रएणं / इच्चेवमाहंसु अणज्जधम्मा, अणारिया बाल रसेसु गिद्धा // सूत्रम् 38 // ( // 773) जे याविभुंजंति तहप्पगारं, सेवंति ते पावमजाणमाणा। मणं न एयं कुसला करेंती, वायावी एसा वुइया उ मिच्छा // सूत्रम् 39 // ( // 774 // ) सव्वेसि जीवाण दयट्ठयाए, सावज्जदोसं परिवजयंता / तस्संकिणो इसिणो नायपुत्ता, उद्दिट्ठभत्तं परिवजयंति // सूत्रम् 40 // ( // 775 // ) भूयाभिसंकाएँ दुगुंछमाणा, सव्वेसि पाणाण निहाय दंडं / तम्हा ण भुंजंति तहप्पगारं, एसोऽणुधम्मो इह संजयाणं ॥सूत्रम् 41 // ( // 776 // ) निग्गंथधम्ममि इमं समाहिं, अस्सिं सुठिच्चा अणिहे चरेज्जा / बुद्धे मुणी सीलगुणोववेए, अच्चत्थतं (ओ) पाउणती सिलोग। सूत्रम् 42 // ( // 777 // ) Page #274 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् // 740 / / कस्योत्तरः आर्द्रकुमार एव तन्मतमाविष्कुर्वन्निदमाह, स्थूलं बृहत्कायमुपचितमांसशोणितमुरभ्रं-ऊरणकमिह-शाक्यशासने भिक्षुक श्रुतस्कन्धः२ संघोद्देशेन व्यापाद्य घातयित्वा तथोद्दिष्टभक्तं च प्रकल्पयित्वा विकर्त्य वा तमुरभ्रं तन्मांसंच लवणतैलाभ्यामुपस्कृत्य पाचयित्वा षष्ठमध्ययनं आईक्रीयम्, सपिप्पलीकमपरसंस्कारकद्रव्यसमन्वितं प्रकर्षेण भक्षणयोग्यं मांसं कुर्वन्तीति // 37 // 772 // संस्कृत्य च यत्कुर्वन्ति सूत्रम् 37-42 तदर्शयितुमाह-तं भुंजमाणा इत्यादि, तत् पिशितं शुक्रशोणितसंभूतमनार्या इव भुजाना अपि प्रभूतं तद्रजसा- पापेन कर्मणा (772-777) न वयमुपलिप्यामह इत्येवं धाष्टोपेताः प्रोचुः अनार्याणामिव धर्मः- स्वभावो येषां ते तथा अनार्यकर्मकारित्वादनार्या बाला आर्द्र इव बाला विवेकरहितत्वाद्रसेषु च-मांसादिकेषु गृद्धा अध्युपपन्नाः // 38 // 773 // इत्येतच्च तेषां महतेऽनायेति दर्शयति-ये चापि रसगौरवगृद्धाःशाक्योपदेशवर्त्तिनस्तथाप्रकारं स्थूलोरभ्रसंभूतंघृतलवणमरिचादिसंस्कृतं पिशितंभुञ्जते अश्नन्ति तेऽनार्याः पापं कल्मषमजानाना निर्विवेकिनः सेवन्ते आददते, तथा चोक्तं-हिंसामूलममेध्यमास्पदमलं ध्यानस्य रौद्रस्य यद्वीभत्संरुधिराविलंब कृमिगृहं दुर्गन्धि पूयादिम् / शुक्रासृक्प्रभवं नितान्तमलिनं सद्भिः सदा निन्दितं, को भुङ्क्ते नरकाय राक्षससमो मांसं तदात्मद्रुहः?॥१ अपिच-मांस भक्षयितोऽमुत्र, यस्य मांसमिहाम्यहम् / एतन्मांसस्य मांसत्वं, प्रवदन्ति मनीषिणः // 2 // तथा / योऽत्ति यस्य च तन्मांसमुभयोः पश्यतान्तरम् / एकस्य क्षणिका तृप्तिरन्यः प्राणैर्वियुज्यते॥३॥ (ग्रन्थाग्रं 12000) तदेवं महादोषं मांसादनमिति मत्वा यद्विधेयं तदर्शयति- एतदेवंभूतं मांसादनाभिलाषरूपं मनः-अन्तःकरणं कुशला निपुणा मांसाशित्वविपाकवेदिनस्तनिवृत्तिगुणाभिज्ञाश्च न कुर्वन्ति, तदभिलाषात् मनो निवर्तयन्तीत्यर्थः,आस्तां तावद्भक्षणम्, वागप्येषा यथा 'न मांसभक्षणे दोष' इत्यादिका भारत्यप्यभिहिता- उक्ता मिथ्या, तुशब्दान्मनोऽपि तदनुमत्यादौ न विधेयमिति, तन्निवृत्तौ चेहैवानुपमा / श्लाघाऽमुत्र च स्वर्गापवर्गगमनमिति, तथा चोक्तं-श्रुत्वा दुःखपरम्परामतिघृणां मांसाशिनां दुर्गतिं, ये कुर्वन्ति शुभोदयेन विरतिं // 740 // Page #275 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 741 // श्रुतस्कन्धः 2 षष्ठमध्ययन आईक्रीयम्, सूत्रम् 37-42 (772-777) आर्द्र कस्योत्तरः मांसादनस्यादरात्। सद्दीर्घायुरदूषितं गदरुजा संभाव्य यास्यन्ति ते, मर्येषुद्भटभोगधर्ममतिषु स्वर्गापवर्गेषु च // 2 // इत्यादि॥३९॥ ७७४॥न केवलं मांसादनमेव परिहार्यम्, अन्यदपि मुमुक्षूणां परिहर्तव्यमिति दर्शयितुमाह-सव्वेसि मित्यादि सर्वेषां जीवानां प्राणिनां प्राणार्थिनाम्, न केवलं पञ्चेन्द्रियाणामेवेति सर्वग्रहणम्, दयार्थतया दयानिमित्तं सावद्यमारम्भं महानयं दोष इत्येवं मत्वा तं परिवर्जयन्तः साधवस्तच्छडिनो- दोषशङ्किनः ऋषयो महामुनयो ज्ञातपुत्रीयाः श्रीमन्महावीरवर्द्धमानशिष्याः उद्दिष्ट दानाय परिकल्पितं यद्भक्तपानादिकं तत्परिवर्जयन्ति // 40 // 775 // किञ्च- भूतानां जीवानां उपमर्दशङ्कया सावद्यमनुष्ठान जुगुप्समानाः परिहरन्तः, तथा सर्वेषां प्राणिनांदण्डयतीति दण्डः- समुपतापस्तं निधाय परित्यज्य सम्यगुत्थानेनोत्थिताः सत्साधवोयतयस्ततो न भुञ्जते तथाप्रकारमाहारमशुद्धजातीयं एषोऽनुधर्मः इह अस्मिन् प्रवचने संयतानां यतीनाम्, तीर्थकराचरणादनुपश्चाच्चर्यत इत्यनुना विशेष्यते, यदिवाऽणुरिति स्तोकेनाप्यतिचारेण बाध्यते शिरीषपुष्पमिव सुकुमार इत्यतोऽणुना विशेष्यत इति // 41 // 776 // किंचान्यत्- णिगंथधम्म मित्यादि, नास्मिन्मौनीन्द्रधर्मे बाह्याभ्यन्तररूपो ग्रन्थोऽस्यास्तीति निर्ग्रन्थः स चासौ धर्मश्च निर्ग्रन्थधर्मः स च श्रुतचारित्राख्यः क्षान्त्यादिको वा सर्वज्ञोक्तस्तस्मिन्नेवंभूते धर्मे व्यवस्थितः इमं पूर्वोक्तं समाधिमनुप्राप्तः अस्मिंश्वाशुद्धाहारपरिहाररूपे समाधौ सुष्ठु- अतिशयेन स्थित्वा अनिहः अमायोऽथवा निहन्यत इति निहो न निहोऽनिहः-परीषहैरपीडितो यदिवा 'स्निह बन्धने' अस्निह इति स्नेहरूपबन्धनरहितः संयमानुष्ठानं चरेत्, तता बुद्धोऽवगततत्त्वो मुनिः कालत्रयवेदी शीलेन क्रोधाद्युपशमरूपेण गुणैश्च मूलोत्तरगुणभूतैरुपपेतो- युक्त इत्येवं- गुणकलितोऽत्यर्थतां(तः) 18 सर्वगुणातिशायिनीं सर्वद्वन्द्वोपरमरूपांसंतोषात्मिकां श्लाघांप्रशंसांलोके लोकोत्तरेवाऽऽप्नोति, तथा चोक्तं- राजानं तृणतुल्यमेव 0 जीवानां प्राणार्थिनां (मु०)। // 741 // Page #276 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः श्रीसूत्रकृतात नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 742 // षष्ठमध्ययन आर्द्रक्रीयम्, सूत्रम् 43-46 (778-781) ब्राह्मणानां उपासना मनुते शक्रेऽपि नैवादरो, वित्तोपार्जनरक्षणव्ययकृताः प्राप्नोति नो वेदनाः। संसारान्तरवर्त्यपीह लभते शं मुक्तवन्निर्भयः, संतोषात्पुरुषोऽमृतत्वमचिराद्यायात्सुरेन्द्रार्चितः॥१॥ इत्यादि // 42 // 777 // तदेवमाककुमारं निराकृतगोशालकाजीवकबौद्धमतमभिसमीक्ष्य साम्प्रतं द्विजातयः प्रोचुः, तद्यथा- भो आर्द्रककुमार! शोभनमकारि भवता यदेते वेदबाह्ये द्वे अपि मते निरस्ते, तत्साम्प्रतमेतदप्याहतं वेदबाह्यमेवातस्तदपिनाश्रयणार्ह भवद्विधानाम्, तथाहि-भवान् क्षत्रियवरः, क्षत्रियाणांच सर्ववर्णोत्तमा ब्राह्मणा एवोपास्या न शूद्राः, अतो यागादिविधिना ब्राह्मणसेवैव युक्तिमतीत्येतत्प्रतिपादनायाह सिणायगाणं तु दुवे सहस्से, जे भोयए णियए माहणाणं / ते पुन्नखंधे सुमहऽञ्जणित्ता, भवंति देवा इति वेयवाओ॥सूत्रम् 43 // ( // 778 // ) सिणायगाणं तु दुवे सहस्से, जे भोयए णियए कुलालयाणं / से गच्छति लोलुवसंपगाढे, तिव्वाभितावी णरगाभिसेवी॥ सूत्रम् 44 // ( // 779 // ) दयावरं धम्मं दुगुंछमाणा, वहावहं धम्मं पसंसमाणा। एगंपिजे भोययती असील, णिवो णिसं जाति कुओ सुरेहिं ? ॥सूत्रम् 45 // ( // 780 // ) दुहओविधम्ममि समुट्ठियामो, अस्सिं सुट्ठिच्चा तह एसकालं। आयारसीले बुइएह नाणी, ण संपरायंमि विसेसमत्थि॥सूत्रम् 46 // ( // 781 // ) तुशब्दो विशेषणार्थः, षट्कर्माभिरता वेदाध्यापकाः शौचाचारपरतया नित्यं स्नायिनो ब्रह्मचारिणः स्नातकास्तेषां सहस्रद्वयं नित्यं ये भोजयेयुः कामिकाहारेण ते समुपार्जितपुण्यस्कन्धाः सन्तो देवाः स्वर्गनिवासिनो भवन्तीत्येवंभूतो वेदवाद इति // 43 // // 742 // Page #277 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 743 // उपासना 778 // अधुनाऽऽर्द्रककुमार एतद्दूषयितुमाह- सिणायगाणं तु इत्यादि, स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां? श्रुतस्कन्ध:२ कुलानि- गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटा:- मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा-8 षष्ठमध्ययनं आर्द्रक्रीयम्, कुलानि-क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोप सूत्रम् 43-46 गतानामेवं भूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु / किंभूतः सन्?- (778-781) ब्राह्मणानां लोलुपैः आमिषगृद्धै रससातागौरवाद्युपपन्नैः जिह्वेन्द्रियवशगैः संप्रगाढो- व्याप्तो, यदिवा किंभूते नरके याति?- लोलुपैःआमिषगृध्नुभिरसुमद्भिर्व्याप्तो यो नरकस्तस्मिन्निति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तदर्शयति- तीव्रः- असह्यो योऽभितापः-क्रकचपाटनकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौस तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति // 44 // 779 // अपिच- दया- प्राणिषु कृपा तया वर:- प्रधानो यो धर्मस्तमेवंभूतं धर्मं जुगुप्समानो निन्दन तथा वधं- प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्मं प्रशंसन् स्तुवन् एकमप्यशीलं-निश्शीलं निव्रतं षड्जीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान्?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराको निशेव नित्यान्धकारत्वान्निशा- नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपिअधमदेवेष्वपि प्राप्तिरिति?। तथा कर्मवशादसुमतां विचित्रजातिगमनाजातेरशाश्वतत्वमतो न जातिमदो विधेय इति / यदपि कैश्चिदुच्यते- यथा ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्यांशूद्राः इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायम्, तदभ्युपगमे च न विशेषो वर्णानां स्याद्, एकस्मात्प्रसूतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणो वा मुखादेरवयवानां चातुर्वर्ण्यावाप्तिः स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं // 743 // Page #278 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 744 // न जायते?, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना स्यादिति / तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, श्रुतस्कन्ध:२ तद्यथा- सर्वज्ञरहितोऽतीतः कालः,कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा- नातीतः कालो षष्ठमध्ययनं ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्त्तमानकालवद्, भवति च विशेषे पक्षीकृते सामान्यं हेतुरित्यतः आईक्रीयम्, सूत्रम् 43-46 प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति / जातेश्चानित्यत्वंयुष्मत्सिद्धान्त एवाभिहितम्, तद्यथा-शृगालो वै एष जायते यः सपुरीषो / (778-781) दह्यत इत्यादिना, तथा सद्यः पतति मांसेन, लाक्षया लवणेन च / त्र्यहेन शूद्रीभवति, ब्राह्मणाः क्षीरविक्रयी॥१॥ इत्यादि, परलोके ब्राह्मणानां उपासना चावश्यंभावी जातिपातः, यत उक्तं- कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः / वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम्॥१॥ इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा- षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः॥१॥इत्यादि, वेदोक्तत्वान्नायंदोष इति चेत्, नन्विदमभिहितमेव-'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥१॥ तथा 'शूद्रं हत्वा प्राणायाम जपेत् / अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि नरञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति। तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकंगच्छन्तं दृष्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा- भो आर्द्रककुमार! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो निराकृताः, तत्साम्प्रतमस्मत्सिद्धान्तं शृणु श्रुत्वा चावधारय, तद्यथा-सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकस्तस्मादपिषोडश // 744 // Page #279 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 745 // कात्पञ्चभ्य पञ्च भूतानि इत्यादि, तथा चैतन्यं पुरुषस्य स्वंरूपमित्येतत्त्वाहतैरप्याश्रितम्, अतः पञ्चविंशतितत्त्वपरिज्ञानादेव श्रुतस्कन्धः२ मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयान्नापर इति ॥४५॥७८०॥न युष्मत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतदर्शयितुमाह षष्ठमध्ययन आईक्रीयम्, दुहओऽवी त्यादि, योऽयमस्मद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि- युष्माकमपि जीवास्तित्वे सूत्रम् 47-48 सति पुण्यपापबन्धमोक्षसद्भावोन लोकायतिकानामिव तदभावे प्रवृत्तिः नापिबौद्धानामिव सर्वाधारभूतस्यान्तरात्मन एवा- (782-783) भावः, तथाऽस्माकमपि पञ्च यमाः अहिंसादयो भवतांच त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एकदण्डिनः हस्तितापएव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे सुष्ठ स्थिताः पूर्वस्मिन् काले वर्तमाने एष्ये च सवर्णनंच यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधान शीलमुक्तं यमनियमलक्षणं न फल्गुकल्ककुहकाजीवनरूपं अथानन्तरं ज्ञानंच मोक्षाङ्गतयाऽभिहितम्, तच्च श्रुतज्ञानं केवलाख्यं च यथास्वमावयोर्दर्शने प्रसिद्धम्, तथा संपर्य्यन्ते- स्वकर्मभिर्धाम्यन्ते प्राणिनो यस्मिन्स संपरायः- संसारस्तस्मिंश्चावयोर्न / विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्यं नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव, द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति // 46 // 781 // पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनाया: अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च / सव्वेसु भूतेसुवि सव्वतो से, चंदो व ताराहिं समत्तरूवे॥सूत्रम् 47 // A ( // 782 // ) 0 भूतानि, तथा (मु०)। 0 इति न तथा (मु०)। युष्मत्सिद्धान्तो (प्र०)10 वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया। // 745 // Page #280 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् | श्रुतस्कन्धः२ | // 746 // सवर्णनंच एवंण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा / कीडा य पक्खी यसरीसिवा य, नरा यसव्वे तह देवलोगा।सूत्रम् 48 // श्रुतस्कन्धः 2 ( // 783 // ) षष्ठमध्ययनं आर्द्रक्रीयम्, पुरिशयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि- अमूर्त्तत्वादव्यक्तं रूपं-स्वरूपम-8 सूत्रम् 47-48 स्यासावव्यक्तरूपस्तम्, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात्, तथा महान्तं लोकव्यापिनं तथा सनातनं शाश्वतं (782-783) द्रव्यार्थतया नित्यम्, नानाविधगतिसंभवेऽपि चैतन्यलक्षणात्मस्वरूपस्याप्रच्युतेः, तथा अक्षयं केनचित्प्रदेशानां खण्डशः एकदण्डिनः हस्तितापकर्तुमशक्यत्वात्, तथा अव्ययं अनन्तेनापिकालेनैकस्यापि तत्प्रदेशस्य व्ययाभावात्, तथा सर्वेष्वपि भूतेषुकायाकारपरिणतेषु प्रतिशरीरं सर्वतः सामस्त्यान्निरंशत्वादसावात्मा संभवति, किमिव ?- चन्द्र इव शशीव ताराभिः अश्विन्यादिभिर्नक्षत्रैः यथा / समस्तरूपः संपूर्णः सम्बन्धमुपयाति एवमसावपि आत्मा प्रत्येकंशरीरैः सह संपूर्ण:सम्बन्धमुपयाति। तदेवमेकदण्डिभिर्दर्शनसाम्यापादनेन सामवादपूर्वकं स्वदर्शनारोपणार्थमाईककुमारोऽभिहितो, यत्रैतानि संपूर्णानि- निरुपचरितानि पूर्वोक्तानि विशेषणानि धर्मसंसारयोर्विद्यन्ते स एव पक्षः सश्रुतिकेन समाश्रयितव्यो भवति / एतानि चास्मदीय एव दर्शने यथोक्तानि सन्ति, नाऽऽर्हते, अतोभवतोऽप्यस्मद्दर्शनमेवाभ्युपगन्तव्यमिति // 47 // 782 // तदेवमभिहितः सन्नाककुमारस्तदुत्तरदानायाह- ‘एव'मित्यादि, यदिवा प्राक्तनः श्लोकः 'अव्वत्तरूव' मित्यादिको वेदान्तवाद्यात्माद्वैतमतेन व्याख्यातव्यः, तथाहिते एकमेवाव्यक्तं पुरुषं- आत्मानं महान्तमाकाशमिव सर्वव्यापिनं सनातनं अनन्तमक्षयमव्ययं सर्वेष्वपि भूतेषु-चेतनाचेतनेषु सर्वतः- सर्वात्मतयोऽसौ स्थित इत्येवमभ्युपगतवन्तो, यथा सर्वास्वपि तारास्वेक एव चन्द्रः सम्बन्धमुपयात्येवमसावपीति / (c) अक्षतं (प्र०)। (r) क इव (मु०)। // 746 // Page #281 -------------------------------------------------------------------------- ________________ नियुक्ति श्रीसूत्रकृताङ्ग श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 747 // अस्य चोत्तरदानायाह- एव मित्यादि, एव मिति यथा भवतां दर्शने एकान्तनैव नित्योऽविकार्यात्माऽभ्युपगम्यते इत्येवं पदार्थाः श्रुतस्कन्धः२ सर्वेऽपि नित्याः, तथा च सति कुतो बन्धमोक्षसद्भाव:?, बन्धाभावाच्च न नारकतिर्यङ्नरामरलक्षणश्चतुर्गतिकः संसारः, षष्ठमध्ययनं आईक्रीयम्, मोक्षाभावाच्च निरर्थकं व्रतग्रहणं भवतांपञ्चरात्रोपदिष्टयमनियमप्रतिपत्तिश्चेति, एवं च यदुच्यते भवता- यथा 'आवयोस्तुल्यो धर्म'इति, तदयुक्तमुक्तम्, तथा संसारान्तर्गतानांच पदार्थानां न साम्यम्, तथाहि- भवतां द्रव्यैकत्ववादिनांसर्वस्य प्रधानाद- (782-783) एकदण्डिनः भिन्नत्वात्कारणमेवास्ति, कार्यं च कारणाभिन्नत्वात्सर्वात्मना तत्र विद्यते, अस्माकं च द्रव्यपर्यायोभयवादिनां कारणे कार्य हस्तितापद्रव्यात्मतया विद्यते न पर्यायात्मकतया, अपिच- अस्माकमुत्पादव्ययध्रौव्ययुक्तं सदुच्यते, भवतां तु ध्रौव्ययुक्तमेव सदिति, सवर्णनंच यावप्याविर्भावतिरोभावौ भवतोच्यते तावपिनोत्पादविनाशावन्तरेण भवितुमुत्सहेते, तदेवमैहिकामुष्मिकचिन्तायामावयोर्न कथञ्चित्साम्यम् / किंच- सर्वव्यापित्वे सत्यात्मनामविकारित्वे चात्माद्वैते चाभ्युपगम्यमाने नारकतिर्यनरामरभेदेन / बालकुमारसुभगदुर्भगाढ्यदरिद्रादिभेदेन वा न मीयेरन्- न परिच्छिोरन्, नापि स्वकर्मचोदिता नानागतिषु संसरन्ति, सर्वव्यापित्वादेकत्वाद्वा, तथा न ब्राह्मणा न क्षत्रिया न वैश्या न प्रेष्या- न शूद्रा नापि कीटपक्षिसरीसृपाश्च भवेयुः, तथा नराश्च सर्वेऽपि देवलोकाश्चेत्येवं नानागतिभेदेन न भिद्येरन्, अतोनसर्वव्यापी आत्मा, नाप्यात्माद्वैतवादोज्यायान्, यतः प्रत्येकं सुखदुःखानुभवः समुपलभ्यते, तथा शरीरत्वक्पर्यन्तमात्र एवात्मा, तत्रैव तद्गुणविज्ञानोपलब्धेरिति स्थितम्, तदेवं व्यवस्थिते युष्मदागमो यथार्थाभिधायीन भवति, असर्वज्ञप्रणीतत्वाद्, असर्वज्ञप्रणीतत्वं चैकान्तपक्षसमाश्रयणादिति // 48 // 783 // एवमसर्वज्ञस्य मार्गोद्भावने दोषमाविर्भावयन्नाह (r) युक्तमेव (मु०)। // 747 // Page #282 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 748 // श्रुतस्कन्धः२ षष्ठमध्ययन आर्द्रक्रीयम्, सूत्रम् 49-51 (784-785) एकदण्डिन: हस्तितापसवर्णनंच लोयं अयाणित्तिह केवलेणं, कहंति जे धम्ममजाणमाणा।णासंति अप्पाण परं च णट्ठा, संसार घोरंमि अणोरपारे / / सूत्रम् 49 // ( // 784 // ) लोयं विजाणंतिह, केवलेणं, पुन्नेण नाणेण समाहिजुत्ता। धम्मंसमत्तं च कहंति जे उ, तारंति अप्पाण परंच तिन्ना // सूत्रम् 50 // ( // 785 // ) लोकं चतुर्दशरज्ज्वात्मकं चराचरं वा लोकमज्ञात्वा केवलेन दिव्यज्ञानावभासेन इह अस्मिन् जगति ये तीर्थिका अजानाना अविद्वांसो धर्मं दुर्गतिगमनमार्गस्यार्गलाभूतं कथयन्ति प्रतिपादयन्ति ते स्वतो नष्टा अपरानपि नाशयन्ति, क्व?- घोरे भयानके संसारसागरे अणोरपारे त्ति अर्वाग्भागपरभागवर्जितेऽनाद्यनन्ते इति, एवंभूते संसारार्णवे आत्मानं प्रक्षिपन्तीतियावत् // 49 // 784 // साम्प्रतं सम्यग्ज्ञानवतामुपदेष्ट्रणां गुणानाविर्भावयन्नाह- लोय मित्यादि, लोकं चतुर्दशरज्वात्मकं केवलालोकेन केवलिनो विविधं- अनेकप्रकारं जानन्ति-विदन्तीह- अस्मिन् जगति, प्रकर्षेण जानाति प्रज्ञः, पुण्यहेतुत्वाद्वा पुण्यम्, तेन तथाभूतेन ज्ञानेन समाधिना च युक्ताः समस्तं धर्मं श्रुतचारित्ररूपं ये तु परहितैषिणः कथयन्ति प्रतिपादयन्ति ते महापुरुषाः स्वतः संसारसागरं तीर्णाः, परंच तारयन्ति सदुपदेशदानत इति / केवलिनोलोकंजानन्तीत्युक्तेऽपि यत्पुनर्ज्ञानेनेत्युक्तं तद्बौद्धमतोच्छेदेन ज्ञानाधार आत्मा अस्तीति प्रतिपादनार्थमिति, एतदुक्तं भवति- यथा देशिकः सम्यग्मार्गज्ञ आत्मानं परं च तदुपदेशवर्तिनं महाकान्ताराद्विवक्षितदेशप्रापणेन निस्तारयति, एवं केवलिनोऽप्यात्मानं परंचसंसारकान्तारान्निस्तारयन्तीति // 50 // 785 // पुनरप्याककुमार एवमाह जे गरहियं ठाणमिहावसंति, जे यावि लोए चरणोववेया। उदाहडं तं तु समं मईए, अहाउसो विप्परियासमेव / / सूत्रम् 51 // // 748 // Page #283 -------------------------------------------------------------------------- ________________ | श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 749 / / श्रुतस्कन्ध: 2 षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 51-52 (786-787) एकदण्डिनः हस्तितापसवर्णनंच ( // 786 // ) __ संवच्छरेणावि य एगमेगं, बाणेण मारेउ महागयं तु / सेसाण जीवाण दयट्ठयाए, वासं वयं वित्ति पकप्पयामो॥ सूत्रम् 52 // ( / / 787 // ) असर्वज्ञप्ररूपणमेवंभूतं भवति, तद्यथा- येकेचित्संसारान्तर्वर्तिनोऽशुभकर्मणोपपेताः-समन्वितास्तद्विपाकसहाया गर्हितं निन्दितं जुगुप्सितं निर्विवेकिजनाचरितं स्थानं पदं कर्मानुष्ठानरूपमिह-अस्मिन् जगत्यासेव(वस)न्ति-जीविकाहेतुमाश्रयन्ति तथा येच सदुपदेशवर्तिनो लोकेऽस्मिन् चरणेन विरतिपरिणामरूपेणोपपेताः-समन्विताः, तेषामुभयेषामपि यदनुष्ठानं-शोभनाशोभनस्वरूपमपि सतू तदसर्वज्ञैः अर्वाग्दिर्शिभिः समंसदृशंतुल्यमुदाहृतं- उपन्यस्तं स्वमत्यास्वाभिप्रायेण, न पुनर्यथावस्थितपदार्थनिरूपणेन, अथवाऽऽयुष्मन् हे एकदण्डिन्! विपर्यासमेव विपर्ययमेवोदाहरेद् असर्वज्ञो- यदशोभनं तच्छोभनत्वेनेतरत्वितरथेति, यदिवा विपर्यास इति मदोन्मत्तप्रलापवदित्युक्तं भवतीति // 51 // 786 // तदेवमेकदण्डिनो निराकृत्याककुमारो यावद्भगवदन्तिकं व्रजति तावद्धस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह-संवच्छरेण इत्यादि, हस्तिनं व्यापाद्यात्मनो वृत्तिं कल्पयन्तीति हस्तितापसास्तेषांमध्ये कश्चिद्वृद्धतम एतदुवाच, तद्यथा-भो आर्द्रककुमार! सश्रुतिकेन सदाऽल्पबहुत्वमालोचनीयम्, तत्र ये अमी तापसाः कन्दमूलफलाशिनस्ते बहूनां सत्त्वानां स्थावराणां तदाश्रितानां चोदुम्बरादिषु जङ्गमानामुपघाते वर्तन्ते, येऽपिच भैक्ष्येणात्मानं वर्तयन्ति तेऽप्याशंसादोषदूषिता इतश्चेतश्चाटाट्यमानाः पिपीलिकादिजन्तूनां उपघाते वर्तन्ते, वयं तु संवत्सरेणापि अपिशब्दात् षण्मासेन चैकैकंहस्तिनं महाकायं बाणप्रहारेण व्यापाद्य शेषसत्त्वानां दयार्थमात्मनो वृत्ति वर्त्तनं तदामिषेण वर्षमेकं यावत्कल्पयामः, तदेवंवयमल्पसत्त्वोपघातेन प्रभूततरसत्त्वानांरक्षांकुर्म इति ॥५२॥७८७॥साम्प्रत (c) निरूपणेन, आयुष्मन् (प्र०)। // 749 // Page #284 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 750 / / षष्ठमध्ययनं आईक्रीयम्, सूत्रम् 53-55 (788-790) एकदण्डिनः हस्तितापसवर्णनंच मेतदेवाईककुमारो हस्तितापसमतं दूषयितुमाह संवच्छरेणावि य एगमेगं, पाणं हणंता अणियत्तदोसा / सेसाण जीवाण वहेण लग्गा, सिया य थोवं गिहिणोऽवि तम्हा।। सूत्रम् 53 // ( // 788 // ) संवच्छरेणावि य एगमेगं, पाणं हणंता समणव्वएसु / आयाहिए से पुरिसे अणजे, ण तारिसे केवलिणो भवंति // सूत्रम् 54 // ( // 789 // ) बुद्धस्स आणाएँ इमंसमाहिं, अस्सिंसुठिच्चा तिविहेण ताई। तरिउंसमुदं व महाभवोघं, आयाणवंधम्ममुदाहरेजा।सूत्रम् 55 // ( // 790 // ) त्तिबेमि // इति अद्दइज्जणाम छट्ठमज्झयणं समत्तं // ___ संवत्सरेणैकैकं प्राणिनं घ्नन्तोऽपि प्राणातिपातादनिवृत्तत्वादनिवृत्तदोषास्ते भवन्ति, आशंसादोषश्च भवतां पञ्चेन्द्रियमहाकाय सत्त्ववधपरायणानामतिदुष्टो भवति, साधूनां तु सूर्यरश्मिप्रकाशितवीथिषु युगमात्रदृष्ट्या गच्छतामीर्यासमितिसमितानां द्विचत्वारिंशद्दोषरहितमाहारमन्वेषयतां लाभालाभसमवृत्तीनां कुतस्त्य आशंसादोषः पिपीलिकादिसत्त्वोपघातो वेत्यर्थः, स्तोकसत्त्वोपघातेनैवंभूतेन दोषाभावो भवताऽभ्युपगम्यते, तथा च सति गृहस्था अपि स्वारम्भदेशवर्तिन एव प्राणिनो घ्नन्ति शेषाणां च जन्तूनां क्षेत्रकालव्यवहितानां भवदभिप्रायेण वधे न प्रवृत्ताः, यत एवं तस्मात्कारणात्स्यादेवं स्तोक मिति स्वल्पं यस्मात्घ्नन्ति ततस्तेऽपि दोषरहिता इति ॥५३॥७८८॥साम्प्रतमार्द्रककुमारोहस्तितापसान्दूषयित्वा तदुपदेष्टारं दूषयितुमाहसंवच्छरेणे त्यादि, श्रमणानां- यतीनांव्रतानि श्रमणव्रतानितेष्वपि व्यवस्थिताः सन्त एकैकं संवत्सरेणापि ये घ्नन्ति ये चोपदिशन्ति (r) पातादनिवृत्तदोषास्ते (मु०)। // 750 // Page #285 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 751 // श्रुतस्कन्धः२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 53-55 (788-790) एकद हस्तितापसवर्णनंच तेऽनार्याः, असत्कर्मानुष्ठायित्वात्, तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमार्षत्वात्, न तादृशाः केवलिनो भवन्ति, तथाहि- एकस्य प्राणिनः संवत्सरेणापिघाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति / तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकंगच्छन्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत्- यथाऽयमार्द्रक- कुमारोऽपाकृताशेषतीर्थिको निष्प्रत्यूहं सर्वज्ञपादपद्मान्तिकं वन्दनाय व्रजति तथाऽहमपि यद्यपगताशेषबन्धनः स्यांतत एनं महापुरुषामाककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावस्त्रटनटदिति त्रुटितसमस्तबन्धनः सन्नाईककुमाराभिमुखं प्रसन्नकर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं कृतहाहारवगर्भकलकलेन पूत्कृतं-यथा धिक् कष्टं हतोऽयमाईककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः(सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निभृत्तकर्णतालस्त्रि:प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगल सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति / तदेवमार्द्रककुमारतपोऽनुभावाद्बन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमार्द्रककुमारं महर्षिं तत्तपःप्रभावंचाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौवनहस्ती तादृग्विधाच्छस्त्रोच्छेद्याच्छृङ्खलाबन्धनायुष्मतत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याहभोः श्रेणिकमहाराज! नैतहुष्करं यदसौवनहस्ती बन्धनान्मुक्तः, अपि त्वेतदुष्करं यत्स्नेहपाशमोचनम्, एतच्चप्राङ्नियुक्तिगाथया 0 प्रदत्त० (मु०)। (c) निवृत्त० (मु०)। 0 च्छस्त्राच्छेद्या (मु०)। // 751 // Page #286 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 752 // प्रदर्शितम् / सा चेयं- ण दुक्करं वा णरपासमोयणं, गयस्स मत्तस्स वर्णमि रायं! / जहा उ चत्तावलिएण तंतुणा, सुदुक्कर मे पडिहाइ श्रुतस्कन्धः 2 मोयणं // 1 // एवमार्द्रककुमारो राजानं प्रतिबोध्य तीर्थकरान्तिकं गत्वाऽभिवन्द्य च भगवन्तं भक्तिभरनिर्भर आसांचक्रे, षष्ठमध्ययन भगवानपितानि पञ्चापिशतानि प्रव्राज्य तच्छिष्यत्वेनोपनिन्य इति ॥५४॥७८९।।साम्प्रतं समस्ताध्ययनार्थोपसंहारार्थमाह आर्द्रक्रीयम्, सूत्रम् 53-55 बुद्धस्से त्यादि, बुद्धः अवगततत्त्वः सर्वज्ञो वीरवर्द्धमानस्वामी तस्याज्ञया-तदागमेन इमं समाधिं सद्धर्मावाप्तिलक्षणं अवाप्यास्मिंश्च (788-790) समाधौ सुष्ठ स्थित्वा मनोवाक्कायैः सुप्रणिहितेन्द्रियो न मिथ्यादृष्टिमनुमन्यते, केवलं तदावरणजुगुप्सां त्रिविधेनापि करणेन. एकदण्डिनः हस्तितापविधत्ते, स एवंभूत आत्मनः परेषां च त्रायी- त्राणशीलस्तायी वा- गमनशीलो मोक्षं प्रति, स एवंभूतस्तरीतुं अतिलच्या सवर्णनंच समुद्रमिव दुस्तरं महाभवौघं मोक्षार्थमादीयत इत्यादानं- सम्यग्दर्शनज्ञानचारित्ररूपं तद्विद्यते यस्यासावादानवान्- साधुः, स च सम्यग्दर्शनेन सता परतीर्थिकतपःसमृद्ध्यादिदर्शनेन मौनीन्द्रादर्शनान्न प्रच्यवते, सम्यग्ज्ञानेन तु यथावस्थितवस्तुप्ररूपणतः समस्तप्रावादुकवादनिराकरणेनापरेषां यथावस्थितमोक्षमार्गमाविर्भावयतीति,सम्यक्चारित्रेण तु समस्तभूतग्रामहितैषितया / निरुद्धाश्रवद्वारः सन् तपोविशेषाच्चानेकभवोपार्जितं कर्म निर्जरयति स्वतोऽन्येषां चैवंप्रकारमेव धर्ममुदाहरेद- व्यागृणीयात् / आविर्भावयेदित्यर्थः। इति परिसमाप्त्यर्थे / ब्रवीमीति पूर्ववत्, नयाश्च प्राग्वदेव वाच्याः, वक्ष्यन्ते चोत्तरत्र // 55 // 790 // समाप्तं चेदमार्द्रकीयाख्यं षष्ठमध्ययनमिति // 6 // ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ षष्ठमध्ययनं आर्द्रक्रीयाख्यं समाप्तमिति // (c) ब्रवीमीति नयाश्च प्राग्वदेव (मु०)। // 752 // Page #287 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 753 // ॥अथ सप्तममध्ययनं नालन्दाख्यम्॥ श्रुतस्कन्धः 2 व्याख्यातं षष्ठमध्ययनम्, अधुना सप्तममारभ्यते, अस्य चायमभिसम्बन्धः-इह प्राग्व्याख्यातेनाखिलेनापि सूत्रकृताङ्गेन सप्तममध्ययनं नालन्दीयम्, स्वसमयपरसमयप्ररूपणाद्वारेण प्रायःसाधूनामाचारोऽभिहितोऽनेन तु श्रावकगतो विधिरुच्यते, यदिवाऽनन्तराध्ययने परवाद- नियुक्तिः निराकरणं कृत्वा साध्वाचारस्य य उपदेष्टा स उदाहरणद्वारेण प्रदर्शितः, इह तु श्रावकधर्मस्य य उपदेष्टा स उदाहरणद्वारेणैव / 201-204 अलंनिक्षेपादिः प्रदर्श्यते, यदिवाऽनन्तराध्ययने परतीर्थिकैः सह वाद इह तु स्वयूथ्यैरिति / अनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराण्युपवर्णितव्यानि उपक्रमादीनि, तत्रापि नामनिष्पन्ने निक्षेपे नालन्दीयाभिधानमिदमध्ययनम्, इदं चैवं व्युत्पाद्यतेप्रतिषेधवाचिनो नकारस्य तदर्थस्यैवालंशब्दस्य 'डुदाञ् दाने' इत्येतस्य धातोर्मीलनेन नालं ददातीति नालन्दा इदमुक्तं भवति- प्रतिषेधप्रतिषेधेन धात्वर्थस्यैव प्राकृतस्य गमनात्सदाऽर्थिभ्यो यथाऽभिलषितं ददातीति नालन्दा- राजगृहनगरबाहिरिका तस्यांभवं नालन्दीयमिदमध्ययनम्, अनेन चाभिधानेन समस्तोऽप्युपोद्धात उपक्रमरूप आवेदितो भवति, तत्स्वरूपं च पर्यन्ते स्वत एव नियुक्तिकारः 'पासावच्चिज्जे' इत्यादिगाथया निवेदयिष्यतीति / साम्प्रतं संभविनमलंशब्दस्य निक्षेपं नदौल परित्यज्य कर्तुमाह नि०-णामअलं ठवणअलं दव्वअलंचेव होइ भावअलं। एसो अलसइंमिउ निक्खेवो चउविहो होइ // 201 // नि०- पज्जत्तीभावे खलु पढमो बीओ भवे अलंकारे / ततितो उ पडिसेहे अलसद्दो होइ नायव्वो // 202 // // 753 // नि०-पडिसेहणगारस्सा इत्थिसद्देण चेव अलसद्दो / रायगिहे नयरंमि नालंदा होइ बाहिरिया // 203 // नि०- नालंदाए समिवेमणोरहे भासि इंदभूइणा उ।अज्झयणं उदगस्स उएवं नालंदइज्जंतु / / 204 // Page #288 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 754 // तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा- अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य श्रुतस्कन्धः२ प्रयोगाभावः,माकारस्त्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा कार्षीस्त्वमकार्य मा मंस्थाः संस्था नोयुष्मदधिष्ठितदिगेव सप्तममध्ययनं वीतायेत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्त्तते, तद्यथा- नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नालन्दीयम्, नियुक्तिः नोकषायाः कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, 201-204 तथा नाकार्षं न करोमि न करिष्यामीत्यादि , तथाऽन्यैरप्युक्तं- न याति न च तत्रासीदस्ति पश्चान्नवांशवत् / जहाति पूर्वं नाधारमहो अलंनिक्षेपादिः व्यसनसंततिः॥१॥ किंचान्यत्-गतं न गम्यते तावदगतं नैव गम्यते / गतागतविनिमुक्तिं, गम्यमानं तु गम्यते // इत्यादि। तदेवमत्र / नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्तिवारणभूषणेष्विति' त्रिष्वर्थेषु पठ्यते, तथाऽपीह प्रतिषेधवाचकेन नञा साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाच्चतुर्विधो निक्षेपो भवति, तत्र नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र क्वचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते, द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्यनिषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधौ द्रव्यनिषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थं / दर्शयन्बिभणिषुराह पर्याप्तिभावः- सामर्थ्यं तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोत्तरेऽपि नालं ते तव ताणाए वा सरणाए वा / अन्यैरप्युक्तं- द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः / युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम्॥१॥ // 754 // अयं प्रथमोऽलंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्त्वर्थोऽलङ्कारे- अलङ्कारविषये भवेत्, संभावनायां लिङ् 6ष्वपीति (मु०)। ॐ द्रव्ये वा निषेधः, भाव (मु०)। Page #289 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 755 // श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 68 (791) राजगृहनालन्दयोवर्जनम् तद्यथा - अलंकृतं देवदत्तेन स्वकुलं जगच्च नाभिसूनुने'त्यादि / तृतीयस्त्वलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा- अलं मे गृहवासेन, तथा 'अलं पापेन कर्मणा' उक्तं च- अलं कुतीर्थैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः। अलं च मे कामगुणैनिषेवितैर्भयंकरा ये हि परत्र चेह च॥१॥ तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाह- सत्यप्यलंशब्दस्यार्थत्रये नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थ:- नालंददातीतिनालन्दा बाहिरिकायाः स्त्रियोद्देशकत्वेन वाचकत्वेन च नालन्दशब्दस्य स्त्रीलिङ्गता, सा च सदैहिकामुष्मिकसुखहेतुत्वेन सुखप्रदा राजगृहनगरबाहिरिका धनकनकसमृद्धत्वेनसत्साध्वाश्रयत्वेन च सर्वकामप्रदेति / साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये Bउद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थत्वात्तस्यैव भाषितमिदमध्ययनम् / नालन्दायां भवं नालन्दीयं नालन्दासमीपोद्यानकथनेन वा निर्वृत्तं नालन्दीयम् / यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र पासावचिजे इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते॥२०१-२०४॥, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यम्, तच्चेदं तेणं कालेणं तेणं समएणंरायगिहे नामं नयरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्सणं रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा॥सूत्रम् 68 // ( // 791 // ) तत्थ णं नालंदाए बाहिरियाए लेवे नाम गाहावई होत्था, अड्डे दित्ते वित्ते विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउत्ते विच्छड्डियपउरभत्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए 0 अलं कृतं देव! देवेन स्वकुलं (मु०)। // 755 // Page #290 -------------------------------------------------------------------------- ________________ नालन्दीयम, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 756 // नालन्दयो वर्जनम यावि होत्था॥ श्रुतस्कन्धः२ सप्तममध्ययन अस्य चानन्तरपरम्परसूत्रैः सह सम्बन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदं- आदानवान् धर्ममुदाहरेत्, धर्मश्च साधुश्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते / परम्परसूत्रसम्बन्ध-8 सूत्रम् 68-69 स्त्वयं-बुध्येते त्येतदादि सूत्रम्, किंतत्र बुध्येत् ?, यदेतद्वक्ष्यत इति।सूत्रार्थस्त्वयं-सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे (791-792) राजगृहराजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते / राजगृहमेव विशिनष्टि-प्रासादाः संजाता यस्मिंस्तत्प्रासादितमाभोगमद्वा, अत एव दर्शनीयं- दर्शनयोग्यं दृष्टिसुखहेतुत्वात्, तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपम्, तथाऽप्रतिरूपमनन्यसदृशम्, प्रतिरूपं वा-प्रतिबिम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं होत्थ त्ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां बिभर्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तम् / तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत्, सा चानेकभवनशतसन्निविष्टा- अनेकभवनशतसंकीर्णेत्यर्थः। तस्यां च लेपो नाम गृहपतिः कुटुम्बिक आसीत्, स चाढ्यो दीप्तः- तेजस्वी वित्तः सर्वजनविख्यातो विस्तीर्णविपुलभवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगाः- अर्थोपाया यानपात्रोष्ट्रमण्डलिकादयः, तथा प्रयोजनं प्रयोगः- प्रायोगिकत्वं तैरायोगप्रयोगैः / संप्रयुक्तः- समन्वितः, तथेतश्चेतश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत्। तदियता विशेषणकदम्बकेनैहिकगुणाविष्करणेन द्रव्यसंपदभिहिता // 68 // 791 / / अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते // 756 // से णं लेवे नामंगाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निक्कंखिए 0 दीयमा० प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् / Page #291 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 757 // श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 69 (792) राजगृहनालन्दयोवर्जनम् निव्वितिगिच्छे लद्धढे गहियढे पुच्छियढे विणिच्छियढे अभिगहियढे अट्ठिमिंजापेमाणुरागरत्ते, अयमाउसो! निग्गंथे पावयणे अयं अढे अयं परमट्टे सेसे अणढे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसट्ठमुद्दिट्ठपुण्णमासिणीसुपडिपुन्नं पोसहं सम्म अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलव्वयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं चणं विहरइ॥सूत्रम् 69 / / ( // 792 // ) णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्- साधूनुपास्ते- प्रत्यहं सेवत इत श्रमणोपासकः, तदनेन विशेषणेन तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि देवासुरादिभिर्देवगणैरनतिक्रमणीयः- अनतिलवनीयो धर्मादप्रच्यावनीय इतियावत्, तदियता विशेषणकलापेन तस्य सम्यग्ज्ञानित्वमावेदितं भवति / साम्प्रतं तस्य विशिष्टसम्यग्दर्शनित्वं प्रतिपादयितुमाह-निग्गंथे इत्यादि, निर्ग्रन्थे आर्हते प्रवचने निर्गता शङ्का देशसर्वरूपा यस्य स निःशङ्कः, तदेव सत्यं निःशङ्कं यज्जिनः प्रवेदित' मित्येव कृताध्यवसायः, तथा निर्गता कासा- अन्यान्यदर्शनग्रहणरूपा यस्यासौ निराकासः, तथा निर्गता विचिकित्सा- चित्तविप्लुतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सो, यत एवमतोलब्धः- उपलब्धोऽर्थः- परमार्थरूपोयेन सलब्धार्थो ज्ञाततत्त्व इत्यर्थः, तथा गृहीतः-स्वीकृतोऽर्थो मोक्षमार्गरूपो येन स गृहीतार्थः, तथा-विशेषतः पृष्टोऽर्थो येन स पृष्टार्थो, यत एवमतो विनिश्चितार्थः, ततोऽभिगत:- पृष्टनिर्वचनतः प्रतीतोऽर्थो येन सोऽभिगतार्थः, तथाऽस्थिमिञ्जा-अस्थिमध्यं यावत्स धर्मे प्रेमानुरागेण रक्तः अत्यन्तंसम्यक्त्ववासितान्तश्चेता इतियावत्, एतदेवाविर्भावयन्नाह-अयमाउसो इत्यादि, केनचिद्धर्मसर्वस्वं पृष्टः सन्नेतदाचष्टे, तद्यथा-भो आयुष्मन्निदं नैर्ग्रन्थं मौनीन्द्रप्रवचनमर्थः-सद्धृतार्थः तथाप्ररूपणतया, तथेदमेवाह-अयमेव परमार्थः, कषतापच्छेदैरस्यैवशुद्धत्वेन निर्घटित // 757 // Page #292 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 758 // राजगृहनालन्दयो त्वात्, शेषस्तु सर्वोऽपि लौकिकतीर्थिकपरिकल्पितोऽनर्थः, तदनेन विशेषणकदम्बकेन सम्यक्त्वगुणाविष्करणं कृतं भवति / श्रुतस्कन्धः२ साम्प्रतं तस्यैव सम्यग्दर्शनज्ञानाभ्यां कृतो यो गुणस्तदाविष्करणायाह-उस्सिय इत्यादि, उच्छ्रतं- प्रख्यातं स्फटिकवनिर्मलं. सप्तममध्ययन नालन्दीयम्, यशो यस्यासावुच्छ्रितस्फटिकः, प्रख्यातनिर्मलयशा इत्यर्थः, तथाऽप्रावृतं- अस्थगितं द्वारं- गृहमुखं यस्य सोऽप्रावृतद्वारः, सूत्रम् 69-71 इदमुक्तं भवति- गृहं प्रविश्य परतीर्थिकोऽपि यद्यत्कथयति तदसौ कथयतु न तस्य परिजनोऽप्यन्यथा भावयितुं-सम्यक्त्वा- (792-794) च्च्यावयितुंशक्यत इतियावत्, तथा राज्ञांवल्लभान्तःपुरद्वारेषु प्रवेष्टुं शीलं यस्य स तथा, इदमुक्तं भवति-प्रतिषिद्धान्यजनप्रवेशान्यपि यानिस्थानानि भाण्डागारान्तः पुरादीनि तेष्वप्यसौ प्रख्यातश्रावकाख्यगुणत्वेनास्खलितप्रवेशः, तथा चतुर्दश्यष्टम्यादिषु वर्जनम् तिथिषूपदिष्टासु- महाकल्याणकसम्बन्धितया पुण्यतिथित्वेन प्रख्यातासु तथा पौर्णमासीषु च तिसृष्वपि चतुर्मासकतिथि-8 ष्वित्यर्थः, एवंभूतेषु धर्मदिवसेषु सुष्ठ- अतिशयेन प्रतिपूर्णो यः पौषधो-व्रताभिग्रहविशेषस्तं प्रतिपूर्णं- आहारशरीरसत्कार-2 ब्रह्मचर्याव्यापाररूपं पौषधमनुपालयन् संपूर्ण श्रावकधर्ममनुचरति, तदनेन विशेषणकलापेन विशिष्टं देशचारित्रमावेदितं भवति / साम्प्रतं तस्यैवोत्तरगुणख्यापनेन दानधर्ममधिकृत्याह-समणे निग्गंथे इत्यादि, सुगमंयावत्पडिलाभेमाणे त्ति, साम्प्रतं तस्यैव शीलतपोभावनात्मकं धर्ममावेदयन्नाह- बहूहि मित्यादि, बहुभिः शीलव्रतगुणविरमणप्रत्याख्यानपौषधोपवासैस्तथा / यथापरिगृहीतैश्च तपःकर्मभिरात्मानं भावयन्, एवं चानन्तरोक्तया नीत्या विहरति-धर्ममाचरंस्तिष्ठति, चः समुच्चये, णमिति वाक्यालङ्कारे॥६९॥ 792 // // 758 // तस्स णं लेवस्स गाहावइस्स नालंदाए बाहिरियाए उत्तरपुरच्छिमे दिसिभाए एत्थ णं सेसदविया नाम उदगसाला होत्था, अणेग७ यद्यः कथ० (प्र०)। Page #293 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 759 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 70-71 (793-794) राजगृहनालन्दयोवर्जनम् खंभसयसन्निविट्ठा पासादीया जाव पडिरूवा, तीसेणं सेसदवियाए उदगसालाए उत्तरपुरच्छिमे दिसिभाए, एत्थ णंहत्थिजामे नाम वणसंडे होत्था, किण्हे वण्णओ वणसंडस्स।सूत्रम् 70 // ( // 793 / / ) __ तस्सिंच णं गिहपदेसंमि भगवं गोयमे विहरइ, भगवं च णं अहे आरामंसि / अहे णं उदए पेढालपुत्ते भगवं पासावच्चिज्जे नियंठे मेयजे गोत्तेणं जेणेव भगवं गोयमे तेणेव उवागच्छइ, उवागच्छइत्ता भगवं गोयम एवं वयासी-आउसंतो! गोयमा अस्थि खलु मे केइ पदेसे पुच्छियव्वे, तं च आउसो! अहासुयं अहादरिसियं मे वियागरेहि सवायं, भगवं गोयमे उदयं पेढालपुत्तं एवं वयासीअवियाइ आउसो! सोच्चा निसम्म जाणिस्सामो सवायं, उदयं पेढालपुत्ते भगवं गोयम एवं वयासी॥सूत्रम् 71 // ( // 794 // ) तस्य चैवंभूतस्य लेपोपासकस्य गृहपतेः सम्बन्धिनी नालन्दायाः पूर्वोत्तरस्यां दिशि शेषद्रव्याभिधाना- गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्येत्येतदेवाभिधानमस्या उदकशालायाः, सैवंभूताऽऽसीदनेकस्तम्भशतसन्निविष्टा प्रासादीया दर्शनीयाऽभिरूपा प्रतिरूपेति, तस्याश्चोत्तरपूर्वदिग्भागे हस्तियामाख्यो वनखण्ड आसीत्, कृष्णावभास इत्यादिवर्णकः॥ तस्मिंश्च वनखण्डगृहप्रदेशे भगवान् गौतमस्वामी श्रीवर्धमानस्वामिगणधरो विहरति / अथानन्तरं भगवान् गौतमस्वामी तस्मिन्नारामेसह साधुभिर्व्यवस्थितः, अथ अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः पार्थापत्यस्यपार्श्वस्वामिशिष्यस्यापत्यंशिष्यः पार्थापत्यीयः, स च मेदार्यो गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यस्मिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्यां दिशि तस्मिन्वा प्रदेशे समागत्येदं वक्ष्यमाणं प्रोवाचेति // 70-71 // 793-794 // अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह 0 दिग्विभागे (मु०)। Page #294 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 760 // नि०-पासावच्चिज्जो पुच्छियाइओ अज्जगोयमं उदगो। सावगपुच्छा धम्मं सोउं कहियंमि उवसंता // 205 // श्रुतस्कन्धः२ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतमं पृष्टवान्, किंत?- श्रावकविषयं प्रश्नम्, तद्यथा-भोइन्द्रभूते! साधोः श्रावकाणुव्रतदाने / सप्तममध्ययनं नालन्दीयम्, सतिस्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणांप्राणिनामुपघाते सत्यारम्भजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः नियुक्ति:२०५ कस्मान्न भवति?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं गौतमोत्तरः जिज्ञासाव्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कस्मान्न भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान्, प्रदर्शनम् तच्च श्रावकप्रश्नस्यौपम्यं गौतमस्वामिना कथितं श्रुत्वोदकाख्यो निर्ग्रन्थः उपशान्तः अपगतसंदेहः संवृत्त इति / साम्प्रतं सूत्रम् 72-74 (795-797) सूत्रमनुम्रियते-'स' उदूको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत्, तद्यथा- आयुष्मन्गौतम! 'अस्ति मम विद्यते / त्रसस्थावरयोकश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात्,तंच प्रदेशं यथाश्रुतं भवता यथा च भगवतासंदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय। र्गमागमः एवं पृष्टः, सचायं भगवान्, यदिवा सह वादेन सवादं पृष्टः सद्वाचंवा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवम-3 वादीत्, तद्यथा- अपिचायुष्मन्नुदक! श्रुत्वा भवदीयं प्रश्नं निशम्य च- अवधार्य च गुणदोषविचारणतः सम्यगहं ज्ञास्ये, तदुच्यतां विश्रब्धं भवता स्वाभिप्रायः 'सवायं' सदाचं चोदकः, सवादंसद्वाचं वोदकः पेढालपुत्रो भगवन्तं गौतममेवमवादीत् // ___ आउसो! गोयमा अस्थि खलु कुमारपुत्तिया नाम समणा निग्गंथा तुम्हाणं पवयणं पवयमाणा गाहावई समणोवासगं उवसंपन्नं एवं पञ्चक्खावेंति- णण्णत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं णिहाय दंडं, एवं ण्हं पच्चक्खंताणं 0 प्रष्टव्य: संदेहात् (प्र०)। // 760 // Page #295 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 761 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 72-74 (795-797) बसस्थावरयोर्गमागमः दुप्पच्चक्खायं भवइ, एवंण्हं पञ्चक्खावेमाणाणं दुपच्चक्खावियव्वं भवइ, एवं ते परंपच्चक्खावेमाणा अतियरंतिसयं पतिण्णं, कस्स णं तं हेउं?, संसारिया खलु पाणा थावरावि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरत्ताए पञ्चायंति, थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववखंति, तसकायाओ विप्पमुच्चमाणा थावरकायंसि उववजंति, तेसिं च णं थावरकायंसि उववण्णाणं ठाणमेयं धत्तं ॥सूत्रम् 72 // ( // 795 / / ) ___ एवंण्हंपच्चक्खंताणंसुपच्चक्खायं भवइ, एवंण्हं पच्चक्खावेमाणाणंसुपच्चक्खावियंभवइ, एवं ते परंपच्चक्खावेमाणाणातियरंति सयं पइण्णं, णण्णत्थ अभिओगेणंगाहावइचोरग्गहणविमोक्खणयाए तसभूएहिं पाणेहिं णिहाय दंडं, एवमेव सइ भासाए परक्कमे विजमाणे जे ते कोहा वा लोहा वा परं पञ्चक्खावेंति अयंपिणो उवएसे णोणेआउए भवइ, अवियाई आउसो! गोयमा! तुब्भंपि एवं रोयइ?॥सूत्रम्७३॥ ( // 796 // ) / सवायं भगवं गोयमे! उदयं पेढालपुत्तं एवं वयासी-आउसंतो! उदगा नो खलु अम्हे एयं रोयइ, जे ते समणा वा माहणा वा एवमाइक्खंति जाव परूवेंति णो खलु ते समणा वा णिग्गंथा वा भासं भासंति, अणुतावियं खलु ते भासं भासंति, अब्भाइक्खंति खलु ते समणे समणोवासए वा, जेहिंवि अन्नेहिं जीवेहिं पाणेहिं भूएहिं सत्तेहिं संजमयंति ताणवि ते अब्भाइक्खंति, कस्स णं तं हे?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पञ्चायंति थावरावि पाणा तसत्ताए पञ्चायंति तसकायाओ विप्पमुच्चमाणा थावरकार्यसि उववजंति थावरकायाओ विप्पमुच्चमाणा तसकायंसि उववजंति, तेसिंचणं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं॥ सूत्रम् 74 // ( // 797 // ) तद्यथा-भोगौतम! अस्तीत्ययं विभक्तिप्रतिरूपको निपात इति बह्वर्थवृत्तिर्गृहीतः, ततश्चायमर्थ:- सन्ति विद्यन्ते कुमारपुत्रा // 761 // Page #296 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 762 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 72-74 (795-797) त्रसस्थावरयोगेमागमः नाम निर्ग्रन्था युष्मदीयं प्रवचनं प्रवदन्तः, तद्यथा- गृहपतिं श्रमणोपासकमुपसंपन्नं-नियमायोत्थितमेवं प्रत्याख्यापयन्ति प्रत्याख्यानं कारयन्ति, तद्यथा- स्थूलेषु प्राणिषु दण्डयतीति दण्डः- प्राण्युपमर्दस्तं निहाय परित्यज्य, प्राणातिपातनिवृत्तिं कुर्वन्ति, तामेवापवदति- नान्यत्रेति, स्वमनीषिकाया अन्यत्र राजाद्यभियोगेन यः प्राण्युपघातो न तत्र निवृत्तिरिति / तत्र किल स्थूलप्राणिविशेषणात्तदन्येषामनुमतिप्रत्ययदोषः स्यादित्याशङ्कावानाह- गाहावइ इत्यादि, अस्य चार्थमुत्तरत्राविर्भावयिष्यामः। येनाभिप्रायेणोदकश्चोदितवांस्तमाविष्कुर्वन्नाह- एवंण्ह मित्यादि, हमिति वाक्यालङ्कारे, अवधारणेवा, एवमेव त्रसप्राणिविशेषणत्वेनापरत्रसभूतविशेषणरहितत्वेन प्रत्याख्यानं गृह्णतां श्रावकाणां दुष्प्रत्याख्यानं भवति, प्रत्याख्यानभङ्गसद्भावात्, तथैवमेव प्रत्याख्यापयतामपि साधूनां दुष्टं प्रत्याख्यानदानं भवति, किमित्यत आह- एवं ते श्रावकाः प्रत्याख्यानं गृह्णन्तः साधवश्च परं प्रत्याख्यापयन्तः स्वां प्रतिज्ञामतिचरन्ति- अतिलङ्यन्ति। कस्स णं हेउंति प्राकृतशैल्या कस्माद्धेतोरित्यर्थः / तत्र प्रतिज्ञाभङ्गकारणमाह- संसारिया इत्यादि, संसारो विद्यते येषां ते सांसारिकाः, खलुरलङ्कारे, प्राणाः जन्तवः स्थावराः प्राणिनः पृथिव्यप्तेजोवायुवनस्पतयः सन्तोऽपितथाविधकर्मोदयात्रसतया-त्रसत्वेन द्वीन्द्रियादिभावेन प्रत्यायान्ति-उत्पद्यन्ते, तथा त्रसा अपि स्थावरतयेति, एवं च परस्परगमने व्यवस्थिते सत्यवश्यंभावी प्रतिज्ञाविलोपः, तथाहि-नागरको मया न हन्तव्य इत्येवंभूता येन प्रतिज्ञा गृहीतास यदा बहिरारामादौ व्यवस्थितं नागरकं व्यापादयेत् किमेतावता तस्य न भवेत्प्रतिज्ञाविलोपः?, एवमत्रापि येन त्रसवधनिवृत्तिः कृता स यदा तमेव त्रसं प्राणिनं स्थावरकायस्थितं व्यापादयेत् किं तस्य न / भवेत्प्रतिज्ञाविलोपः?,भवत्येवेत्यर्थः। एवमपि स्थावरकाये समुत्पन्नानांत्रसानां यदितथाभूतं किश्चिदसाधारणं लिङ्गस्यात् / 0 परसंभूत(प्र०)। (r) नागरिको (मु०)। 0 नागरिकं (मु०)। 0 सस्थावर० (मु०)। // 762 // Page #297 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 763 // (795-797) त्रसस्थावरयो गमागम ततस्ते त्रसाः स्थावरत्वेनाप्युत्पन्नाः शक्यन्ते परिहर्तुम्, न च तदस्तीत्येतद्दर्शयितुमाह- थावरकायाओइत्यादि, स्थावरकाया- श्रुतस्कन्धः 2 त्सकाशाद्विविधं-अनेकैः प्रकारैः प्रकर्षेण मुच्यमानाःस्थावरकायायुषा तद्योग्यैश्चापरैः कर्मभिः सर्वात्मना त्रसकाये समुत्पद्यन्ते, सप्तममध्ययनं नालन्दीयम्, तथा त्रसकायादपिसर्वात्मना विमुच्यमानास्तत्कर्मभिः स्थावरकाये समुत्पद्यन्ते, तत्र चोत्पन्नानां तथाभूतत्रसलिङ्गाभावात्प्रतिज्ञा- सूत्रम् 72-74 लोप इत्येतत्सूत्रेणैव दर्शयितुमाह- तेसिं च ण मित्यादि, तेषां च त्रसानां स्थावरकाये समुत्पन्नानांगृहीतत्रसप्राणातिपातविरतेः श्रावकस्याप्यारम्भप्रवृत्तत्वेनैतत्स्थावराख्यं घात्यं स्थानं भवति, तस्मादनिवृत्तत्वात्तस्येति // तदेवं व्यवस्थिते नागरकदृष्टान्तेन त्रसमेव स्थावरत्वेनायातं व्यापादयतोऽवश्यंभावी प्रतिज्ञाविलोपो यतः तत एव मदुक्तया वक्ष्यमाणनीत्या प्रत्याख्यानं कुर्वतां सुप्रत्याख्यातं भवति, एवमेव च प्रत्याख्यापयतां सुप्रत्याख्यापितं भवति, एवं च ते प्रत्याख्यापयन्तो नातिचरन्ति स्वीयां प्रतिज्ञामित्येतद्दर्शयितुमाह- णण्णत्थेत्यादि, गृहपूतिः प्रत्याख्यानमेवं गृह्णाति, तद्यथा- त्रसभूतेषुवर्तमानकाले त्रसत्वेनोत्पन्नेषु प्राणिषु / दण्डयतीति दण्डः- प्राण्युपमर्दस्तं निहायपरित्यज्य प्रत्याख्यानं करोति, तदिह भूतत्वविशेषणात्स्थावरपर्यायापन्नवधेऽपिन। प्रतिज्ञाविलोपः। तथा नान्यत्राभियोगेने ति राजाद्यभियोगादन्यत्र प्रत्याख्यानमिति / तथा गृहपतिचौरविमोक्षणतयेति, एतच्च भवद्भिः सम्यगुक्तम्, एतदपि त्रसकाये भूतत्वविशेषणमभ्युपगम्यतामिति, एतदभ्युपगमेऽपि हि यथा क्षीरविकृतिप्रत्याख्यायिनो दधिभक्षणेऽपि न प्रतिज्ञाविलोपः तथा त्रसभूताः सत्त्वा न हन्तव्या इत्येवं प्रतिज्ञावतः स्थावरहिंसायामपि न प्रत्याख्यानातिचारः। तदेवं विद्यमाने सति भाषायाःप्रत्याख्यानवाचः पराक्रमे भूतविशेषणाद्दोषपरिहारसामर्थ्य एवं-पूर्वोक्तया // 3 // नीत्या सति दोषपरिहरणोपाये ये ते केचन क्रोधाद्वा लोभाद्वा परंश्रावकादिकं निर्विशेषणमेव प्रत्याख्यापयन्ति, तेषां प्रत्याख्यानं Oनागरिक० (मु०)। ॐ त्यादि, तत्र गृह० (मु०)। 0 विहाय (मु०)। 0 ये केचन (मु०)। Page #298 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 764 // ददतां मृषावादो भवति, गृह्णतांचावश्यंभावी व्रतविलोप इति, तदेवमयमपि नः अस्मदीयोपदेशाभ्युपगमो भूतत्वविशेषण- श्रुतस्कन्धः२ विशिष्टः पक्षः किं भवतांनो नैव नैयायिको न्यायोपपन्नो भवति?, इदमुक्तं भवति- भूतत्वविशेषणेन हि त्रसान् स्थावरोत्पन्नान् / सप्तममध्ययन नालन्दीयम्, हिंसतोऽपि न प्रतिज्ञातिचार इति, अपि चैतदायुष्मन् गौतम! तुभ्यमपि रोचते- एवमेतद्यथा मया व्याख्यातम् / एवमभिहितो सूत्रम् 72-74 गौतमः सदाचंसवादंवा तमुदकं पेढालपुत्रमेवं-वक्ष्यमाणमवादीत्, तद्यथा-नोखल्वायुष्मन्नुदकास्मभ्यमेतदेवं यद्यथा त्वयोच्यते (795-797) त्रसस्थावरयोतद्रोचत इति, इदमुक्तं भवति- यदिदं त्रसकायविरतौ भूतत्वविशेषणं क्रियते तन्निरर्थकतयाऽस्मभ्यं न रोचत इति / तदेवं र्गमागमः व्यवस्थिते भो उदक! ये ते श्रमणा वा ब्राह्मणा वा एवं भूतशब्दविशेषणत्वेन प्रत्याख्यानमाचक्षते, परैः पृष्टास्तथैव भाषन्ते प्रत्याख्यानम्, स्वतः कुर्वन्तः कारयन्तश्चैवमिति-सविशेषणं प्रत्याख्यानं भाषन्ते, तथैवमेव सविशेषणप्रत्याख्यानप्ररूपणावसरे सामान्येन प्ररूपयन्ति, एवं च प्ररूपयन्तो न खलु ते श्रमणा वा निर्ग्रन्था वा यथार्था भाषां भाषन्ते, अपित्वनुतापयतीत्यनुतापिका ताम्, तथाभूतां च खलु ते भाषां भाषन्ते, अन्यथाभाषणे ह्यपरेण जानता बोधितस्य सतोऽनुतापो भवतीत्यतो हिसविशेषणप्रत्याख्यानवादिनो यथावस्थितं प्रत्याख्यानंददतःसाधून गृह्णतश्च श्रमणोपासकानभ्याख्यान्ति- अभूतदोषोद्धावनतोऽभ्याख्यानं ददति / किंचान्यत्- जेहिंवि इत्यादि, येष्वप्यन्येषु प्राणिषु भूतेषु जीवेषु सत्त्वेषु विषयभूतेषु विशिष्य ये संयम कुर्वन्ति संयमयन्ति, तद्यथा- ब्राह्मणो न मया हन्तव्य इत्युक्ते स यदा वर्णान्तरे तिर्यक्षु वा व्यवस्थितो भवति तद्वधे ब्राह्मणवध आपद्यते, भूतशब्दाविशेषणात्, तदेवं तान्यपि विशेषव्रतानि सूकरो मया न हन्तव्य इत्येवमादीनि ते भूतशब्दविशेषणवादिनोऽभ्याख्यान्ति- दूषयन्ति / किमित्यत आह-कस्सण मित्यादिकस्माद्धेतोस्तदसद्भुतं दूषणं भवतीति?, यस्मात्सांसारिकाः // 764 Page #299 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 | / 765 // (798) खलु प्राणाः परस्परजातिसंक्रमणभाजो यतस्ततस्त्रसाः प्राणिनःस्थावरत्वेन प्रत्यायान्ति स्थावराश्च त्रसत्वेनेति / त्रसकायाच्च सर्वात्मना श्रुतस्कन्धः 2 सायुष्कंपरित्यज्यस्थावरकाये तद्योग्यकर्मोपादानादुत्पद्यन्ते, तथा स्थावरकायाच्च तदायुष्कादिना कर्मणा विमुच्यमानास्त्रसकाये सप्तममध्ययनं समुत्पद्यन्ते, तेषां च त्रसकाये समुत्पन्नानां स्थानमेतत्त्रसकायाख्यमघात्यं- अघाताह भवति, यस्मात्तेन श्रावकेण सानुद्दिश्य छ नालन्दीयम्, सूत्रम् 75 स्थूलप्राणातिपातविरमणं कृतम्, तस्य तीव्राध्यवसायोत्पादकत्वाल्लोकगर्हितत्वाच्चेति, तत्रासौ स्थूलप्राणातिपातान्निवृत्तः, तन्निवृत्त्या च त्रसस्थानमघात्यं वर्तते, स्थावरकायाच्चानिवृत्त इति तद्योग्यतया तत्स्थानं घात्यमिति / तदेवं भवदभिप्रायेण त्रसस्थावरयोविशिष्टसत्त्वोद्देशेनापि प्राणातिपातनिवृत्तौ कृतायामपरपर्यायापन्नं प्राणिनं व्यापादयतोव्रतभङ्गो भवति, ततश्चन कस्यचिदपि सम्यग्व्रतपालनस्यादित्येवमभ्याख्यातं- असद्भूतदोषोद्भावनं भवन्तोददति / यदपि भवद्भिर्वर्तमानकालविशेषणत्वेन किलायं भूतशब्द उपादीयते असावपि व्यामोहाय केवलमुपतिष्ठते, तथाहि- भूतशब्दोऽयमुपमानेऽपि वर्तते, तद्यथा- देवलोकभूतं नगरमिदम्, न देवलोक एव, तथात्रापि त्रसभूतानां- त्रससदृशानामेव प्राणातिपातनिवृत्तिः कृता स्यात्, न तु त्रसानामिति, अथ तादर्थ्य भूतशब्दोऽयम्, यथा शीतीभूतमुदकम्, शीतमित्यर्थः, एवं त्रसभूतास्त्रसत्वं प्राप्ताः, तथा च सति त्रसशब्देनैव गतार्थत्वात्पौनरुक्त्यं स्याद्, अथैवमपि स्थिते भूतशब्दोपादानं क्रियते, तथा चसत्यतिप्रसङ्गःस्यात्, तथाहि-क्षीरभूतविकृते: प्रत्याख्यानं करोम्येवं घृतभूतं मे ददस्वैवं घटभूतः पटभूत इत्येवमादावप्यायोज्यमिति // 72-74 // 795-797 / / तदेवं निरस्ते भूतशब्दे सत्युदक आह // 765 // सवायं उदए पेढालपुत्ते भगवं गोयम एवं वयासी-कयरे खलु ते आउसंतो गोयमा! तुब्भे वयह तसा पाणा तसा आउ अन्नहा ?, सवायं भगवं गोयमे उदयं पेढालपुत्तं एवं वयासी-आउसंतो उदगा! जे तुब्भे वयह तसभूता पाणा तसा ते वयं वयामो तसा पाणा, Page #300 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 766 // (798) त्रसस्थ र्गमागमः जे वयं वयामो तसा पाणा ते तुब्भे वयह तसभूया पाणा, एए संति दुवे ठाणा तुल्ला एगट्ठा, किमाउसो! इमे भे सुप्पणीयतराए भवइ श्रुतस्कन्धः२ तसभूया पाणा तसा, इमे भे दुप्पणीयतराए भवइ- तसा पाणा तसा, ततो एगमाउसो! पडिक्कोसह एवं अभिणंदह, अयंपिभेदो से सप्तममध्ययन नालन्दीयम्, णोणेआउए भवइ॥ भगवं च णं उदाहु-संतेगइआ मणुस्सा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइ-णोखलु वयं संचाएमो मुंडा सूत्रम् 75 भवित्ता अगाराओ अणगारियं पव्वइत्तए, सावयंण्हं अणुपुव्वेणं गुत्तस्स लिसिस्सामो, ते एवं संखवेंति ते एवं संखं ठवयंति ते एवं संखं ठावयंति नन्नत्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भवइ॥ सूत्रम् 75 // ( // 798 // ) सद्वाचं सवादं वोदकः पेढालपुत्रो भगवन्तं- गौतममेवमवादीत्, तद्यथा- हे आयुष्मन् गौतम! कतरान्प्राणिनो यूयं वदथ, वसा एव ये प्राणा:-प्राणिनस्त एव त्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वाचं पेढालपुत्रमेवमवादीत्, तद्यथाआयुष्मन्नुदक! यान्प्राणिनो यूयं वदथ त्रसभूताः- त्रसत्वेनाविर्भूताः प्राणिनो नातीता नाप्येष्याः, किं तु? वर्तमानकाल एव त्रसाःप्राणा इति, तानेव वयं वदामस्त्रसाः-सत्वं प्राप्तास्तत्कालवर्तिन एव त्रसाः प्राणा इति, एतदेव व्यत्ययेन बिभणिषुराहजे वय मित्यादि, यान् वयं वदामस्त्रसा एव प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ- त्रसभूता एव प्राणास्त्रसभूताः प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे- तुल्ये भवतो, न ह्यत्रार्थभेदः कश्चिदस्त्यन्यत्र शब्दभेदादिति, एवं च। व्यवस्थिते किमायुष्मन्! युष्माकमयं पक्षः सुष्ठु प्रणीततरो- युक्तियुक्तः प्रतिभासते?, तद्यथा- त्रसभूता एव प्राणास्त्रसभूताः // 766 // प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो भवति प्रतिभासते भवतां?, तद्यथा- वसा एव प्राणास्त्रसाः प्राणाः, सन्ति चैकार्थत्वे भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एकं पक्षमाक्रोशयथ द्वितीयं त्वभिनन्दथ इति / तदयमपि तुल्येऽप्यर्थे Page #301 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 767 // सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्याभिनन्दनमित्येष दोषाभ्युपगमोभवतांनो नैयायिको न न्यायोपपन्नोभवति, श्रुतस्कन्धः 2 उभयोरपि पक्षयोः समानत्वात्, केवलंसविशेषणपक्षे भूतशब्दोपादानं मोहमावहतीति ॥यच्च भवताऽस्माकं प्राग्दोषोद्भावन-1 सप्तममध्ययन नालन्दीयम्, मकारि, तद्यथा- त्रसानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानुपादानेऽनन्तरमेव त्रसं स्थावर सूत्रम् 75 पर्यायापन्नं व्यापादयतोव्रतभङ्ग इत्येतत्कुचोद्यजातं परिहतुकाम आह-णमिति वाक्यालङ्कारे,भगवान्गौतमस्वामी, चशब्दः (798) त्रसस्थावरयोपुनःशब्दार्थे, पुनराह, तद्यथा-सन्ति विद्यन्ते एके केचन लघुकर्माणो मनुष्याः प्रव्रज्यां कर्तुमसमर्थाः, तद्व्यतिरेकेणैव धर्म र्गमागमः चिकीर्षवः, तेषां चैवमध्यवसायिनांसाधोधर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्वं भवति, तद्यथा- भोः साधो! न खलु वयं शक्नुमो मुण्डा भवितुं- प्रव्रज्यां ग्रहीतुमगाराद्- गृहादनगारतां- साधुभावं प्रतिपत्तुम्, वयं त्वानुपूर्येण - क्रमशो गोत्रस्ये ति गांत्रायत इतिगोत्रं-साधुत्वंतस्य साधुभावस्य पर्यायेण- परिपाट्याऽऽत्मानमनुश्लेषयिष्यामः, इदमुक्तं भवति-पूर्वं देशविरतिरूपतया 2 श्रावकधर्मं गृहस्थयोग्यमनिन्द्यमनुपालयामः, ततोऽनुक्रमेण पश्चाच्छ्रमणधर्ममिति / तत एवं ते संख्यां व्यवस्थां श्रावयन्ति प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा- नान्यत्राभियोगेन, स चाभियोगो राजाभियोगो गणाभियोगो बलाभियोगो देवताभियोगो गुरुनिग्रहश्चेत्येवमादिनाऽभियोगेन व्यापादयतोऽपित्रसंन व्रतभङ्गः। तथागृहपतिचोरविमोक्षणतयेत्यस्यायमर्थःकस्यचिद्गृहपतेः षट्पुत्राः, तैश्च सत्यपि पितृपितामहक्रमायाते महति वित्ते तथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषैश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे त्वन्यथा व्याचक्षते, तद्यथा- रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन // 767 // च परितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तःपुरस्य कौमुदीप्रचारोऽनुज्ञातः, तदवगम्य नागरलोकेनापि राजानुमत्या स्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतम्, राज्ञा च नगरे सडिण्डिमशब्दमाघोषितम्, तद्यथा- अस्तमनोपरि कौमुदीमहोत्सवे प्रवृत्ते Page #302 -------------------------------------------------------------------------- ________________ सप्तममध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 768 // यःकश्चित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस्य वणिजः षट्। श्रुतस्कन्धः२ पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः। तदनन्तरमेव स्थगितानि च नालन्दीयम्, नगरद्वाराणि, तेषां च तत्कालात्ययान्न निर्गमनमभूत्, ततस्ते भयसंभ्रान्ता नगरमध्य एवात्मानं गोपयित्वा स्थिताः, ततो सूत्रम् 75 निष्क्रान्ते कौमुदीप्रचारे राज्ञाऽऽरक्षिकाः समाहूयादिष्टा:- यथा सम्यक् निरूपयत यूयं नात्र नगरे कौमुदीचारे कश्चित्पुरुषो (798) त्रसस्थावरयोव्यवस्थित? इति, तैरप्यारक्षिकैः सम्यग् निरूपयद्भिपलभ्य षडणिक्पुत्रवृत्तान्तो यथावस्थित एव राज्ञे निवेदितः, राज्ञा मागमः ऽप्याज्ञाभङ्गकुपितेन तेषां षण्णामपि वधः समादिष्टः, ततस्तत्पिता पुत्रवधसमाकर्णनगुरुशोकविह्वलोऽकाण्डापतितकुलक्षयोद्धान्तलोचनः किंकर्तव्यतामूढतया गणितविधेयाविधेयविशेषो राजानमुपस्थितोऽवादीच्च गद्गदया गिरा- यथा मा / कृथा देवास्माकं कुलक्षयम्, गृह्यतामिदमस्मदीयं कुलक्रमायातं स्वभुजोपार्जितं च प्रभूतं द्रविणजातम्, मुच्यतां मुच्यताममी षट् पुत्राः, क्रियतामयमस्माकमनुग्रह इति / एवमभिहितो राजा तद्वचनमनाकर्ण्य पुनरपि सविशेषं वधमादिदेश, असा वणिक्सर्ववधाशङ्की सर्वमोचनानभिप्रायं राजानमवेत्य पञ्चानां मोचनंयाचितवान्, तानप्यसौ राजान मोक्तुमना इत्येवमवगम्य / चतुर्मोचनकृते सादरं विज्ञप्तवान् तम्, तथापि राजा तमनादृत्य कुपितवदन एव स्थितः, ततस्त्रयाणां विमोचने कृतादरस्तत्पिताऽभूत्, तानप्यमुञ्चन्तं राजानं ज्ञात्वा गणितस्वापराधो द्वयोर्मोचनं प्रार्थितवान्, तत्राप्यवज्ञाप्रधानं नृपतिमवगम्य ततः पौरमहत्तमसमेतो राजानमेवं विज्ञप्तवान्, तद्यथा- देवाकाण्ड एवास्माकमयं कुलक्षयः समुपस्थितः, तस्माच्च भवन्त एवं त्राणायालम्, अतः क्रियतामेकमत्पुत्रविमोचनेन प्रसाद इति भणित्वा पादयोः सपौरमहत्तमः पतितो, राज्ञापि संजातानुकम्पेन (r) शारीरो निग्रहः (प्र०)। 0 पार्जितं प्रभूतं (मु०)। (c) विशेषमादिदेश (मु०)। 0 मभिगम्य (मु०)। 7 स्माकं कुल० (मु०)। // 768 // Page #303 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 769 // श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 76 (799) त्रसस्थावरयोगमागमः मुक्तस्तदेको ज्येष्ठपुत्र इति। तदेवमस्य दृष्टान्तस्य दार्टान्तिकयोजनेयम्, तद्यथा-साधुनाऽभ्युपगतसम्यग्दर्शनमवगम्य श्रावकमखिलप्राणातिपातविरतिग्रहणं प्रति चोदितोऽप्यशक्तितया यदान सर्वप्राणातिपातविरतिं प्रतिपद्यते, यथाऽसौराजा वणिजाइत्यर्थं विज्ञापितोऽपि नषडपिपुत्रान् मुमुक्षति, नापि पञ्चचतुस्त्रिद्विसंख्यान् पुत्रानिति, तत एकविमोक्षणेनात्मानं कृतार्थमिव मन्यमानः स्थितोऽसौ, एवं साधोरपि श्रावकस्य यथाशक्ति व्रतं गृह्णतस्तदनुरूपमेवाणुव्रतदानमविरुद्धमिति, यथा च तस्य वणिजोन शेषपुत्रवधानुमतिलेशोऽप्यस्ति, एवं साधोरपि न शेषप्राणिवधानुमतिप्रत्ययजनितः कर्मबन्धो भवति, किंतर्हि?, यदेव व्रतं गृहीत्वा यानेव सत्त्वान् बादरान् संकल्पजप्राणिवधनिवृत्त्या रक्षति तन्निमित्तः कुशलानुबन्ध एवेत्येतत्सूत्रेणैव दर्शयितुमाह- तसे हीत्यादि, त्रस्यन्तीति त्रसाः- द्वीन्द्रियादयस्तेभ्यः सकाशानिधाय निहाय वा परित्यज्येतियावत् कं?दण्डयतीति दण्डस्तंपरित्यज्य, त्रसेषु प्राणातिपातविरतिंगृहीत्वेत्यर्थः, तदपि च त्रसप्राणातिपातविरमणव्रतं तेषां देशविरताना कुशलहेतुत्वात्कुशलमेव भवति // 75 // 798 // यच्च प्रागभिहितम्, तद्यथा-तमेव त्रसंस्थावरपर्यायापन्नं नागरकमिव बहिःस्थं व्यापादयतोऽवश्यंभावी व्रतभङ्ग इत्येतत् परिहतुकाम आह तसाविवुचंति तसा तससंभारकडेणं कम्मुणाणामंचणं अब्भुवगयं भवइ, तसाउयंचणंपलिक्खीणंभवइ, तसकायट्ठिइया ते तओ आउयं विप्पजहंति, ते तओ आउयं विप्पजहित्ता थावरत्ताए पच्चायति / थावरावि वुच्चंति थावरा थावरसंभारकडेणं कम्मुणा णामं च णं अब्भुवगयं भवइ, थावराउयं च णं पलिक्खीणं भवइ, थावरकायट्ठिइया ते तओ आउयं विप्पजहंति तओ आउयं विप्पजहित्ता भुजोपरलोइयत्ताए पच्चायंति, ते पाणाविवुचंति, तेतसावि वुचंति ,तेमहाकाया तेचिरट्ठिइया॥सूत्रम् 76 // ( // 799 // ) 0 विलपितोऽपि (प्र०)। ॐ प्राणातिपातनिवृत्या (प्र०)। 0 तसेहि' मित्यादि (मु०)। // 769 // Page #304 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 770 // सूत्रम् 76 (799 सा अपि द्वीन्द्रियादयोऽपित्रसा इत्युच्यन्ते च त्रसाःत्रससंभारकृतेन कर्मणा भवन्ति, संभारो नामावश्यतया कर्मणो विपाकानु- श्रुतस्कन्धः२ भवेन वेदनम्, तच्चेह त्रसनाम प्रत्येकं नामकर्माभ्युपगतं भवति, त्रसत्वेन यत्परिबद्धमायुष्कं तद्यदोदयप्राप्तं भवति, तदा सप्तममध्ययन नालन्दीयम्, त्रससंभारकृतेन कर्मणा त्रसा इति व्यपदिश्यन्ते, न तदा कथञ्चित्स्थावरत्वव्यपदेशः, यदा च तदायुः परिक्षीणं भवति, णमिति वाक्यालङ्कारे, त्रसकायस्थितिकं च कर्म यदा परिक्षीणं भवति, तच्च जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतः सातिरेकसहस्रद्वयसागरोपम त्रसस्थावरयो परिमाणम्, तदा ततस्त्रसकायस्थितेरभावात्तदायुष्कं ते परित्यजन्ति, अपराण्यपि तत्सहचरितानि कर्माणिपरित्यज्य स्थावरत्वेन प्रत्यायान्ति, स्थावरा अपि स्थावरसंभारकृतेन कर्मणा तत्रोत्पद्यन्ते, स्थावरनाम च तत्राभ्युपगतं भवति, अपराण्यपि तत्सहचरितानिसर्वात्मनात्रसत्वं परित्यज्य स्थावरत्वेनोदयं यान्ति इति, एवं च व्यवस्थिते कथं स्थावरकायं व्यापादयतो गृहीतत्रसकायप्राणातिपातनिवृत्तेः श्रावकस्य व्रतभङ्ग इति?। किंचान्यत्-थावराउयं च ण मित्यादि, यदा तदपि स्थावरायुष्कं परिक्षीणं भवति तथास्थावरकायस्थितिश्च सा जघन्यतोऽन्तर्मुहूर्तमुत्कृष्टतोऽनन्तकालमसंख्येयाः पुद्गलपरावर्ता इति, ततस्तत्कायस्थितेर-8 भावात्तदायुष्कं परित्यज्य भूयः पुनरपि पारलौकिकत्वेन स्थावरकायस्थितेरभावात् त्रसत्वेन सामर्थ्यात्प्रत्यायान्ति, तेषां च त्रसानामन्वर्थिकान्यभिधानान्यभिधित्सुराह-ते पाणावी त्यादि, ते त्रससंभारकृतेन कर्मणा समुत्पन्नाः सन्तः सामान्यसंज्ञया / प्राणा अप्युच्यन्ते, तथा विशेषतः त्रस भयचलनयो'रिति धात्वर्थानुगमाद्भयचलनाभ्यामुपपेतास्त्रसा अप्युच्यन्ते, तथा महान् / कायो येषां ते महाकायाः योजनलक्षप्रमाणशरीरविकुर्वणात्, तथा चिरस्थितिका अप्युच्यन्ते, भवस्थित्यपेक्षया त्रयस्त्रिंशत्सागरोपमायुष्कसद्भावात्, ततस्त्रसपर्यायव्यवस्थितानामेव प्रत्याख्यानं तेन गृहीतम्, नतुस्थावरकायत्वेन व्यवस्थितानाम___© प्रत्येकनामेत्यादि (मु०)। (c) स्थावरादिनाम (मु०)। // 770 Page #305 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 77 (800) श्रावकप्रत्याख्यानस्य सविषयता श्रीसूत्रकृताङ्ग पीति / यस्तु नागरकदृष्टान्तो भवतोपन्यस्तः असावपि दृष्टान्तदान्तिकयोरसाम्यात्केवलं भवतोऽनुपासितगुरुकुलवासि| नियुक्ति त्वमाविष्करोति, तथाहि-नगरधर्मेर्युक्तो नागरकःसच मयान हन्तव्य इति प्रतिज्ञांगृहीत्वा यदा तमेव व्यापादयति बहिःस्थित श्रीशीला० वृत्तियुतम् पर्यायापनं तदा तस्य किल व्रतभङ्ग इति भवतः पक्ष इति, स च न घटते, यतो यो हि नगरधर्मैरुपेतः स बहिःस्थोऽपि | श्रुतस्कन्धः नागरिक एव, अतः पर्यायापन्न इत्येतद्विशेषणं नोपपद्यते, अथ सामस्त्येन परित्यज्य नगरधर्मानसौवर्तते अतस्तमेवेत्येतद्विशेषणं // 771 // नोपपद्यते, तदेवमत्र त्रसः सर्वात्मना त्रसत्वं परित्यज्य यदा स्थावरः समुत्पद्यते तदा पूर्वपर्यायपरित्यागादपरपर्यायापन्नत्वात्रस एवासौ न भवति, तद्यथा- नागरिकः पल्ल्यां प्रविष्टस्तद्धर्मोपेतत्वात्पूर्वधर्मपरित्यागाच्च नागरिक एवासौ न भवतीति // 76 // 799 // पुनरप्यन्यथोदकः पूर्वपक्षमारचयितुमाह सवायं उदए पेढालपुत्ते भयवं गोयम एवं वयासी- आउसंतो गोयमा! णत्थि णं से केइ परियाए जण्णं समणोवासगस्स एगपाणातिवायविरएवि दंडे निक्खित्ते, कस्स णं तं हेउं?, संसारिया खलु पाणा, थावरावि पाणा तसत्ताए पच्चायंति, तसावि पाणा थावरत्ताए पच्चायंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि उववज्जंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजंति, तेसिंचणं थावरकायंसि उववन्नाणं ठाणमेयं धत्तं // सवायं भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी-णोखलु आउसो! अस्माकं वत्तव्वएणं तुम्भं चेव अणुप्पवादेणं अस्थि णं से परियाए जेणं समणोवासगस्स सव्व पाणेहिं सव्वभूएहिं सव्वजीवेहि सव्वसत्तेहिं दंडे निक्खित्ते भवइ, कस्स णं तं हे?, संसारिया खलु पाणा, तसावि पाणा थावरत्ताए पच्चायंति, थावरावि पाणा तसत्ताए पच्चायंति, तसकायाओ विप्पमुच्चमाणा सव्वे थावरकायंसि उववजंति, थावरकायाओ विप्पमुच्चमाणा सव्वे तसकायंसि 7 नागरिकः (मु०)। // 771 // Page #306 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताज नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 772 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 77 (800) श्रावकप्रत्याख्यानस्य सविषयता उववखंति, तेसिंचणं तसकायंसि उववन्नाणं ठाणमेयं अघत्तं, ते पाणावि वुच्चंति, ते तसावि वुच्चंति, ते महाकाया ते चिरट्टिइया, ते बहुयरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवति, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, से महया तसकायाओ उवसंतस्स उवट्ठियस्स पडिविरयस्स जन्नं तुब्भे वा अन्नो वा एवं वदह- णत्थि णं से केइ परियाए जंसि समणोवासगस्स एगपाणाएविदंडे णिक्खित्ते, अयंपि भेदे से णोणेयाउए भवइ ।सूत्रम् 77 / / ( / / 800 / ) सद्वाचं सवादं वोदक:पेढालपुत्रो भगवन्तं गौतममेवमवादीत्, तद्यथा-आयुष्मन् गौतम! नास्त्यसौ कश्चित्पर्यायो यस्मिन्नेकप्राणातिपातविरमणेऽपि श्रमणोपासकस्य विशिष्टविषयामेव प्राणातिपातनिवृत्तिं कुर्वतो दण्डः- प्राण्युपमर्दनरूपो निक्षिप्तपूर्वःपरित्यक्तपूर्वो भवति, इदमुक्तं भवति- श्रावकेण त्रसपर्यायमेकमुद्दिश्य प्राणातिपातविरतिव्रतं गृहीतम्, संसारिणां च परस्परगमनसंभवात् ते च त्रसाः सर्वेऽपिकिल स्थावरत्वमुपगतास्ततश्च त्रसानामभावानिर्विषयं तत्प्रत्याख्यानमिति / एतदेव प्रश्नपूर्वकं दर्शयितुमाह- कस्स णं तं हेउ मित्यादि, णमिति वाक्यालङ्कारे, कस्य हेतोरिदमभिधीयते, केन हेतुनेत्यर्थः। सांसारिकाः प्राणाः परस्परसंसरणशीला यतस्ततः स्थावराः सामान्येन त्रसतया प्रत्यायान्ति, वसा अपि स्थावरतया प्रत्यायान्ति। तदेवं संसारिणां परस्परगमनं प्रदाधुना यत्परेण विवक्षितं तदाविष्कुर्वन्नाह- थावरकायाओइत्यादि, स्थावरकायाद्विप्रमुच्यमानाः स्वायुषा तत्सहचरितैश्चकर्मभिः सर्वे-निरवशेषास्त्रसकाये समुत्पद्यन्ते, त्रसकायादपि तदायुषा विप्रमुच्यमानाः सर्वेस्थावरकाये समुत्पद्यन्ते, तेषां च त्रसानां सर्वेषां स्थावरकायसमुत्पन्नानां स्थानमेतद्घात्यं वर्तते, तेन श्रावकेण स्थावरकायवधनिवृत्तेरकरणाद्, अतःसर्वस्य त्रसकायस्य स्थावरकायत्वेनोत्पत्तेर्निर्विषयं तस्य श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानं प्राप्नोति, तद्यथाकेनचिद्वतमेवंभूतं गृहीतं यथा- मया नगरनिवासी न हन्तव्यः, तच्चोद्वसितं नगरम्, अतो निर्विषयं तत्तस्य प्रत्याख्यानम्, // 772 // Page #307 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्ति श्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 773 // एवमत्रापि सर्वेषां त्रसानामभावानिर्विषयत्वमिति / एवमुदकेनाभिहिते सति तदभ्युपगमेनैव गौतमस्वामी दूषयितुमाह- श्रुतस्कन्धः 2 सद्वाचं सवादंवा तमुदकं पेढालपुत्रं गौतमस्वाम्येवमवादीत्, तद्यथा-नोखल्वायुष्मन्नुदक! अस्माकमित्येतन्मगधदेशे आगोपाला सप्तममध्ययन नालन्दीयम्, ङ्गनादिप्रसिद्ध संस्कृतमेवोच्चार्यते तदिहापि तथैवोच्चारितमिति, तदेवमस्माकं सम्बन्धिना वक्तव्येन नैतदशोभनम्, किंतर्हि?, सूत्रम् 77 युष्माकमेवानुप्रवादेनैतदशोभनम्, इदमुक्तं भवति- अस्मद्वक्तव्येनास्य चोद्यस्यानुत्थानमेव, तथाहि-नैतद्भूतं न च भवति / (800) श्रावकप्रत्यानापिकदाचिद्भविष्यति यदुत- सर्वेऽपि स्थावरा निर्लेपतया त्रसत्वं प्रतिपद्यन्ते, स्थावराणामानन्त्यात्त्रसानांचासंख्येयत्वेन ख्यानस्य तदाधारत्वानुपपत्तेरित्यभिप्रायः, तथा त्रसा अपि सर्वेऽपि न स्थावरत्वं प्रतिपन्ना न प्रतिपद्यन्ते नापि प्रतिपत्स्यन्ते, इदमुक्तं |सविषयता भवति- यद्यपि विवक्षितकालवर्तिनस्त्रसाः कालपर्यायेण स्थावरकायत्वेन यास्यन्ति तथापि अपरापरत्रसोत्पत्त्या त्रसजात्यनुच्छेदान्न कदाचिदपि त्रसकायशून्यः संसारो भवतीति, तदेवमस्मन्मतेन चोद्यानुत्थानमेव, अभ्युपगम्य च भवदीयं पक्षं युष्मदभ्युपगमेनैव परिह्रियते- तदेव पराभिप्रायेण परिहरति- अस्त्यसौ पर्यायः- स चायं-भवदभिप्रायेण यदा सर्वेऽपि स्थावरास्त्रसत्वं प्रतिपद्यन्ते यस्मिन्पर्याये-अवस्थाविशेषे श्रमणोपासकस्य कृतत्रसप्राणातिपातनिवृत्तेः सतः त्रसत्वेन चल भवदभ्युपगमेन सर्वप्राणिनामुत्पत्तेस्तैश्च सर्वप्राणिभिस्त्रसत्वेन भूतैः- उत्पन्नैः करणभूतैस्तेषु वा विषयभूतेषु दण्डो निक्षिप्तःपरित्यक्तः, इदमुक्तं भवति- यदा सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति / एतदेव प्रश्नपूर्वकं दर्शयितुमाह- कस्स णं हेउ इत्यादि, सुगमं यावत्त्रसकाये समुत्पन्नानां स्थानमेतदघात्यं- अघातार्हम्, तत्र विरतिसद्भावादित्यभिप्रायः। ते च सा नरकतिर्यङ्नरामरगतिभाजः सामान्यसंज्ञया - 7 हेउमित्यादि (मु०)। // 773 // Page #308 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः 2 सप्तममध्ययन श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 774 / / सूत्रम् 78 (801) श्रावकप्रत्याख्यानस्य सविषयता प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंज्ञया भयचलनोपेतत्वात्नसा अप्युच्यन्ते, तथा महान् कायः-शरीरं येषां ते महाकायाः, वैक्रियशरीरस्य योजनलक्षप्रमाणत्वादिति / तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) तेल नालन्दीयम्, प्राणिनस्त्रसा बहुतमा- भूयिष्ठा यैः श्रमणोपासकस्य सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् त्वदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पत्तेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवतिअल्पशब्दस्याभाववाचित्वान्न सन्त्येव ते येष्वप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या से तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य- उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं भवतीति सम्बन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यद्यूयं वदथान्यो वा कश्चित्तद्यथा- नास्त्यसावित्यादिसुगमं यावत् णो णेयाउए भवइ त्ति ॥७७॥८००॥साम्प्रतंत्रसानांस्थावरपर्यायापन्नानां व्यापादनेपिन व्रतभङ्गो भवतीत्यस्यार्थस्य प्रसिद्धयेदृष्टान्तत्रयमाह भगवंचणं उदाहु नियंठा खलु पुच्छियव्वा- आउसंतो! नियंठा इह खलु संतेगइया मणुस्सा भवंति, तेसिंच एवं वुत्तपुव्वं भवइजे इमे मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, एसिं च णं आमरणं ताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसि णं आमरणंताए दंडे णो णिक्खित्ते, केई च णं समणा जाव वसाइंचउपंचमाई छट्ठद्दसमाई अप्पयरो वा भुजयरो वा देसं दूईजित्ता अगारमावसेज्जा?, हंतावसेज्जा, तस्सणंतंगारत्थं वहमाणस्स से पच्चक्खाणे भंगेभवइ?, णोतिणद्वेसमटे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स णं तंथावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवइ, से एवमायाणह? णियंठा!, एवमायाणियव्वं / / भगवं च णं उदाहु नियंठा खलु पुच्छियव्वा-आउसंतो नियंठा! इह खलु गाहार्वइ (r) तदभ्युग० (मु०)। (r) व्यापादनेनापि...तीत्यर्थस्य (मु०)। // 774 // Page #309 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 775 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 78 (801) श्रावकप्रत्याख्यानस्य सविषयता वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मं सवणवत्तियं उवसंकमेजा?, हंता उवसंकमेजा, तेसिंच णं तहप्पगाराणं धम्मं आइक्खियव्वे?, हंता आइक्खियव्वे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएज्जा- इणमेव निग्गंथं पावयणं सच्चं अणुत्तरं केवलियं पडिपुण्णं संसुद्धंणेयाउयं सल्लकत्तणं सिद्धिमगं मुत्तिमग्गं निजाणमग्गं निव्वाणमगंअवितहमसंदिद्धंसव्वदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुचंति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयट्टामो तहाभुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उट्टेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएजा?, हंता वएजा, किं ते तहप्पगारा कप्पंति पव्वावित्तए? हंता कप्पंति, किं ते तहप्पगारा कप्पंति मुंडावित्तए?, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए?, हंता कप्पंति, किं ते तहप्पागारा कप्पंति उवट्ठावित्तए?, हंता कप्पंति, तेसिंचणंतहप्पगाराणंसव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते?, हंता णिक्खित्ते, सेणं एयारूवेणं विहारेणं विहरमाणा जाव वासाइंचउपंचमाइंछट्ठद्दसमाइंवा अप्पयरोवा भुजयरो वा देसंदूइज्जेत्ता अगारंवएजा?, हंता वएज्जा, तस्सणं सव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णिक्खित्ते?,णोइणटेसमटे, सेजेसे जीवे जस्स परेणंसव्वपाणेहिंजाव सव्वसत्तेहिं दंडे णो णिखित्ते, से जे से जीवेजस्स आरेणं सव्वपाणेहिंजाव सत्तेहिं दंडे णिक्खित्ते, सेजे से जीवेजस्स इयाणिं सव्वपाणेहिंजावसत्तेहिं दंडेणो णिक्खित्ते भवइ, परेणं असंजए आरेणं संजए, इयाणिं असंजए, असंजयस्स णं सव्वपाणेहिं जाव सत्तेहिं दंडे णो णिक्खित्ते भवइ, से एवमायाणह? णियंठा!,से एवमायाणियव्वं ॥भगवंचणं उदाहुणियंठा खलुपुच्छियव्वा-आउसंतो! नियंठा इह खलु परिव्वाइया वा परिव्वाइआओ वा अन्नयरहितो तित्थाययणेहितो आगम्म धम्मं सवणवत्तियं उवसंकमेजा?, हंता उवसंकमेना, किं तेसिं तहप्पगारेणं धम्मे आइक्खियव्वे?, हंता आइक्खियव्वे, तंचेव उवट्ठावित्तए जाव कप्पंति ? हंता कप्पंति, किं ते तहप्पगारा कप्पंति // 775 Page #310 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 776 // श्रावकप्रत्याख्यानस्य संभुंजित्तए?, हंता कप्पंति, तेणं एयारूवेणं विहारेणं विहरमाणातंचेवजाव अगारंवएजा?, हंता वएज्जा, तेणं तहप्पगारा कप्पंति श्रुतस्कन्धः२ संभुंजित्तए?, णो इणढे समढे, सेजे से जीवे से परेणं नो कप्पंति संभुजित्तए, से जे से जीवे आरेणं कप्पंति संभुंजित्तए, से जे से जीवे सप्तममध्ययन नालन्दीयम्, जे इयाणी णो कप्पंति संभुंजित्तए, परेणं अस्समणे आरेणं समणे, इयाणिं अस्सम्मणे, अस्समणेणं सद्धिं णो कप्पंति समणाणं सूत्रम् 78 निग्गंथाणं संभुंजित्तए, से एवमायाणह? णियंठा! से एवमायाणियव्वं ॥सूत्रम् 78 // (1801 // ) (801) णमिति वाक्यालङ्कारे, चशब्दः पुनःशब्दार्थे, पुनरपि भगवान् गौतमस्वाम्येवाह- स्वौद्धत्यपरिहरणार्थमपरानपि तत्स्थविरान् साक्षिणः कर्तुमिदमाह- निर्ग्रन्था युष्मत्स्थविराः खलु प्रष्टव्याः, तद्यथा- आयुष्मन्तो निर्ग्रन्था! युष्माकमप्येतद्वक्ष्य सविषयता माणमभिमतमाहोस्विन्नेति, अवष्टम्भेन चेदमाह, युष्माकमप्येतदभिप्रेतं यदहं वच्मि, तद्यथा-शान्तिः- उपशमस्तत्प्रधाना एके केचन मनुष्या भवन्ति, न नारकतिर्यग्देवाः, किं तर्हि?, मनुष्याः, तेऽपि नाकर्मभूमिजा नापि म्लेच्छा अनार्या वा, तेषांक चार्यदेशोत्पन्नानामुपशमप्रधानानां एतद् उक्तपूर्वं भवति- अयं व्रतग्रहणविशेषो भवति, तद्यथा- य इमे मुण्डा भूत्वाऽगाराद्गृहानिर्गत्यानगारतां प्रतिपन्नाः- प्रव्रजिता इत्यर्थः, एतेषां चोपर्यामरणान्तं मया दण्डो न निक्षिप्त:- परित्यक्तो भवति, इदमुक्तं भवति-कश्चित्तथाविधो मनुष्यो यतीनुद्दिश्य व्रतं गृह्णाति, तद्यथा-न मया यावज्जीवं यतयो हन्तव्याः, तथा ये चेमेऽगारंगृहवासमावसन्ति तेषां दण्डो न निक्षिप्त इत्येवं केषांचिद् व्रतग्रहणविशेषे व्यवस्थिते सति इदमपदिश्यते- तत्र केचन श्रमणाः प्रव्रजिताः कियन्तमपि कालं प्रव्रज्यापर्यायं प्रतिपाल्य, तमेव कालविशेषं दर्शयति- यावद्वर्षाणि चत्वारि पञ्च वा षड् दश वा, अस्य चोपलक्षणार्थत्वादन्योऽपि कालविशेषो द्रष्टव्यः, तमेवाह- अल्पतरं वा प्रभूततरं वा कालं तथा देशं च दूइजित त्ति 7 दण्डो निक्षिप्तः (मु०)। 0 दूइज्ज त्ति (प्र०)। // 776 // Page #311 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 777 // श्रुतस्कन्ध:२ सप्तममध्ययन नालन्दीयम्, सूत्रम् 78 (801) श्रावकप्रत्याख्यानस्य सविषयता विहृत्य कुतश्चित्कर्मोदयात्तथाविधपरिणतेरगारं- गृहमावसेयु:- गृहस्था भवेयुरित्येवंभूतः पर्यायः किं संभाव्यते? उत नेत्येवं पृष्टा निर्ग्रन्थाः प्रत्यूचुः- हन्त गृहवासं व्रजेयुः, तस्य च यतिवधगृहीतव्रतस्य तं गृहस्थं व्यापादयतः किं व्रतभङ्गो भवत्युत नेति ?, त आहुर्नेति, एवमेव श्रमणोपासकस्यापि त्रसेषु दण्डो निक्षिप्तो न स्थावरेष्विति, अतस्त्रसंस्थावरपर्यायापन्नं व्यापादयतस्तत्प्रत्याख्यान-2 भङ्गो न भवतीति ॥साम्प्रतं पुनरपि पर्यायापन्नस्यान्यथात्वं दर्शयितुं द्वितीयं दृष्टान्तं प्रत्याख्यातृविषयगतं दर्शयितुकाम आहभगवानेव गौतमस्वाम्याह, तद्यथा-गृहस्थाः यतीनामन्तिके समागत्य धर्मं श्रुत्वा सम्यक्त्वं प्रतिपद्य तदुत्तरकालं संजातवैराग्याः प्रव्रज्यां गहीत्वा पुनस्तथाविधकर्मोदयात्तामेव त्यजन्ति, ते च पूर्वं गृहस्थाः सर्वारम्भप्रवृत्तास्तदारतः प्रव्रजिताः सन्तो जीवोपमईपरित्यक्तदण्डाः पुनः प्रव्रज्यापरित्यागेसति नो परित्यक्तदण्डाः, तदेवं तेषांप्रत्याख्यातॄणांयथावस्थात्रयेऽप्यन्यथात्वं भवत्येवं त्रसस्थावरयोरपि द्रष्टव्यम्, एतच्च भगवं च णमुदाहु रित्यादेर्ग्रन्थस्य से एवमायाणियव्वं इत्येतत्पर्यवसानस्य तात्पर्यम्, अक्षरघटना तु सुगमेति स्वबुद्ध्या कार्या॥ तदेवं द्वितीयं दृष्टान्तं प्रदाधुना तृतीयं दृष्टान्तं परतीर्थिकोद्देशेन दर्शयितुमाहभगवं च णं उदाहु इत्यादि, यावत् से एवमायाणियव्वं ति उत्तानार्थम् / तात्पर्यार्थस्त्वयं- पूर्वं परिव्राजकादयः सन्तोऽसंभोग्याः साधूनां गृहीतश्रामण्याश्च साधूनां संभोग्याः संवृत्ताः पुनस्तदभावे त्वसंभोग्या इत्येवं पर्यायान्यथात्वं त्रसस्थावराणामप्यायोजनीयमिति // तदेवं दृष्टान्तत्रये प्रथम दृष्टान्ते हन्तव्यविषयभूतो यतिगृहस्थभावेन पर्यायभेदो दर्शितो द्वितीये तु दृष्टान्ते प्रत्याख्यातृविषयगतो गृहस्थयतिपुनर्गृहस्थभेदेन पर्यायभेदः प्रदर्शितः, तृतीये तु दृष्टान्ते परतीर्थिकसाधुभावोनिष्क्रमणभेदेन संभोगासंभोगद्वारेण पर्यायभेदो व्यवस्थापित इति // 78 // 801 // तदेवं दृष्टान्तप्राचुर्येण निर्दोषां देशविरतिं प्रसाध्य पुनरपि (c) गृहवासं वसेयुः (मु०)। (c) भवेदुत नेति (मु०)। 0 श्रामण्याः साधूनां (मु०)। 0 द्वितीये दृष्टान्ते (मु०)। // 777 // Page #312 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 // 778 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता तद्गतमेव विचारं कर्तुकाम आह__ भगवं च णं उदाहु संतेगइया समणोवासगा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइ- णोखलु वयं संचाएमो मुंडा भवित्ता अगाराओ अणगारियं पव्वइत्तए, वयंणंचाउद्दसट्ठमुद्दिट्ठपुण्णिमासिणीसुपडिपुण्णं पोसहं सम्म अणुपालेमाणा विहरिस्सामो, थूलगं पाणाइवायं पच्चक्खाइस्सामो, एवंथूलगं मुसावायं थूलगं अदिन्नादाणंथूलगं मेहुणं थूलगंपरिग्गहं पच्चक्खाइस्सामो, इच्छापरिमाणं करिस्सामो, दुविहं तिविहेणं, माखलु ममट्ठाए किंचि करेह वा करावेह वा तत्थवि पच्चक्खाइस्सामो, ते णं अभोच्चा अपिच्चा असिणाइत्ता आसंदीपेढियाओ पच्चारुहिता, तेतहा कालगया किंवत्तवं सिया- सम्मंकालगतत्ति?, वत्तव्वं सिया, ते पाणावि वुच्चंति ते तसावि वुच्चंति ते महाकाया ते चिरट्ठिइया, ते बहुतरगा पाणा जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते अप्पयरागा पाणा जेहिं समणोवासगस्स अपच्चक्खायं भवइ, इति से महयाओजण्णं तुब्भे वयह तं चेव जाव अयंपि भेदे से णो णेयाउए भवइ॥भगवंच णं उदाहु संतेगइया समणोवासगा भवंति, तेसिं च णं एवं वुत्तपुव्वं भवइ, णो खलु वयं संचाएमो मुंडा भवित्ता अगाराओ जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुट्ठिपुण्णमासिणीसुजाव अणुपालेमाणा विहरित्तए, वयं णं अपच्छिममारणंतियं संलेहणाजूसणाजूसिया भत्तपाणं पडियाइक्खिया जाव कालं अणवकंखमाणा विहरिस्सामो, सव्वं पाणाइवायं पञ्चक्खाइस्सामो जाव सव्वं परिग्गहं पच्चक्खाइस्सामो तिविहं तिविहेणं, मा खलु ममट्ठाए किंचिवि जाव आसंदीपेढियाओ पच्चोरुहित्ता एते तहा कालगया, किंवत्तव्वं सिया संमं कालगयत्ति?, वत्तव्वं सिया, ते पाणावि वुचंति जाव अयंपि भेदे से णोणेयाउए भवइ / / भगवंच णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- महइच्छा महारंभा महापरिग्गहा अहम्मिया जाव दुप्पडियाणंदा जाव सव्वाओ परिग्गहाओ अप्पडिविरया जावजीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते ततो आउगं विप्पजहंति, // 778 // Page #313 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 779 // श्रुतस्कन्धः२ सप्तममध्ययन नालन्दीयम्, सूत्रम 79 (802) श्रावकप्रत्याख्यानस्य सविषयता ततो भुजोसगमादाए दुग्गइगामिणो भवंति, ते पाणावि वुच्चंति ते तसावि वुचंति ते महाकाया ते चिरट्ठिइया ते बहुयरगा आयाणसो, इति स महयाओ णं जण्णं तुब्भे वदह तं चेव अयंपि भेदे से णो णेयाउए भवइ / भगवं च णं उदाहु संतेगइया मणुस्सा भवंति, तंजहा- अणारंभा अपरिग्गहा धम्मिया धम्माणुया जाव सव्वाओ परिग्गहाओ पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउगं विप्पजहंति ते तओ भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणावि वुचंति जावणो णेयाउए भवइ॥भगवंचणं उदाहुसंतेगइया मणुस्सा भवंति, तंजहा- अप्पेच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुया जाव एगच्चाओ परिग्गहाओ अप्पडिविरया, जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, ते तओ आउगं विप्पजहंति, ततो भुजो सगमादाए सोग्गइगामिणो भवंति, ते पाणाविवुच्चंति जावणोणेयाउए भवइ॥भगवंचणं उदाहु संतेगइया मणुस्सा भवंति, तंजहा-आरण्णिया आवसहिया गामणियंतिया कण्हुई रहस्सिया, जेहिंसमणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते भवइ, णो बहुसंजया णो बहुपडिविरया पाणभूयजीवसत्तेहिं, अप्पणा सच्चामोसाइं एवं विप्पडिवेदेतिअहं ण हंतव्वो अन्ने हंतव्वा, जाव कालमासे कालं किच्चा अन्नयराई आसुरियाई किव्विसियाई जाव उववत्तारो भवंति, तओ विप्पमुच्चमाणा भुजो एलमुयत्ताए तमोरूवत्ताए पञ्चायंति, ते पाणावि वुच्चंति जाव णोणेयाउए भवइ॥भगवंचणं उदाहु संतेगइया पाणा दीहाउया जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुवामेव कालं करेंति, करित्ता पारलोइयत्ताए पच्चायंति, ते पाणाविवुचंति ते तसावि वुचंति ते महाकाया तेचिरट्टिइया ते दीहाउया ते बहुयरगा, जेहिंसमणोवासगस्स सुपच्चक्खायं भवइ, जाव णो णेयाउए भवइ॥ भगवं च णं उदाहु संतेगइया पाणा समाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते सयमेव कालं करेंति करित्ता पारलोइयत्ता पच्चायंति, ते पाणावि वुचंति तसावि वुचंति ते // 772 Page #314 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 780 // श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता महाकाया ते समाउया ते बहुयरगा जेहिं समणोवासगस्स सुपञ्चक्खाय भवइ जावणो णेयाउए भवइ ।भगवंचणं उदाहुसंतेगइया पाणा अप्पाउया, जेहिं समणोवासगस्स आयाणसो आमरणंताए जाव दंडे णिक्खित्ते भवइ, ते पुव्वामेव कालं करेंति करेत्ता पारलोइयत्ताए पच्चायंति, ते पाणावि वुचंति ते तसावि वुचंति ते महाकाया ते अप्पाउया ते बहुयरगा पाणा, जेहिंसमणोवासगस्स सुपञ्चक्खायं भवइ, जावणो णेयाउए भवइ॥भगवंच णं उदाहु संतेगइया समणोवासगा भवंति, तेसिंचणं एवं वुत्तपुव्वं भवइणो खलु वयं संचाएमो मुंडे भवित्ता जाव पव्वइत्तए, णो खलु वयं संचाएमो चाउद्दसट्ठमुद्दिठ्ठपुण्णमासिणीसु पडिपुण्णं पोसहं अणुपालित्तए, णो खलु वयं संचाएमो अपच्छिमंजाव विहरित्तए, वयं च णं सामाइयं देसावगासियं पुरत्था पाईणं वा पडिणं वा दाहिणं वा उदीणं वा एतावता जाव सव्वपाणेहिं जाव सव्वसत्तेहिं दंडे णिक्खित्ते सव्वपाणभूयजीवसत्तेहिं खेमंकरे अहमंसि, तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते, तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं चेव जे तसा पाणा जेहिं समणोवासगस्स आयाणसो जाव तेसु पञ्चायंति, जेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणाविजाव अयंपि भेदे से०॥ सूत्रम् 79 // ( // 802 // ) पुनरपि गौतमस्वाम्युदकं प्रतीदमाह-तद्यथा- बहुभिः प्रकारैस्त्रससद्भावः संभाव्यते, ततश्चाशून्यस्तैः संसारः, तदशून्यत्वे न निर्विषयं श्रावकस्य त्रसवधनिवृत्तिरूपं प्रत्याख्यानम् / तदधुना बहुप्रकारत्रससंभूत्याऽशून्यतां संसारस्य दर्शयतिभगवानाह सन्ति विद्यन्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, तेषां चेदमुक्तपूर्वं भवति- संभाव्यते च श्रावकाणामेवंभूतस्य वचसः संभव इति, तद्यथा- न खलु वयं शक्नुमः प्रव्रज्यां ग्रहीतुम्, किंतु? वयं णमिति वाक्यालङ्कारे चतुर्दश्यष्टमीपौर्णमासीषु संपूर्ण पौषधमाहारशरीरसत्कारब्रह्मचर्याव्यापाररूपं पौषधं सम्यगनुपालयन्तो विहरिष्यामः, तथा // 780 // Page #315 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता श्रीसूत्रकृताङ्ग स्थूलप्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहं प्रत्याख्यास्यामो द्विविध मिति कृतकारितप्रकारद्वयेन अनुमतेः श्रावकस्याप्रतिषिनियुक्ति द्धत्वात् तथा त्रिविधेने ति मनसा वाचा कायेन च, तथा मा इति प्रतिषेधे खलु इति वाक्यालङ्कारे मदर्थं पचनपाचनादिकं श्रीशीला० वृत्तियुतम् पौषधस्थस्य मम कृते मा कार्ट, तथा परेण मा कारयत, तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूत श्रुतस्कन्धः 2 कृतप्रतिज्ञाः सन्तः श्रावकाः अभुक्त्वाऽपीत्वाऽस्नात्वा च पौषधोपेतत्वादासन्दीपीठिकातः प्रत्यारुह्य अवतीर्य सम्यक् पौषधं // 781 // गृहीत्वा कालं कृतवन्तः, ते तथाप्रकारेण कृतकालाः सन्तः किं सम्यक्कृतकाला उतासम्यगिति?, कथं वक्तव्यं स्यादिति?, एवं पृष्टैर्निर्ग्रन्थैरवश्यमेवं वक्तव्यं स्यात्-सम्यक्कालगता इति, एवंच कालगतानामवश्यंभावी तेषां देवलोकेषूत्पादः, तदुत्पन्नाश्च तेबसा एव, ततश्च कथं निर्विषयता प्रत्याख्यानस्योपासकस्येति ॥पुनरन्यथा श्रावकोद्देशेनैव प्रत्याख्यानस्य विषयं प्रदर्शयितुमाह-गौतमस्वाम्येवाह-तद्यथा सन्ति विद्यन्ते एके केचन श्रमणोपासकाः, तेषां चैतदुक्तपूर्वं भवति, तद्यथा-खलु न शक्नुमो वयं प्रव्रज्यां ग्रहीतुम्, नापि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुम्, वयं चापश्चिमया संलेखनक्षपणया क्षपितकाया यदिवा संलेखनाजोषणया-सेवनया जोषितः- सेविता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय कालं दीर्घकालमनवकाङ्क्षमाणा विहरिष्यामः, इदमुक्तं भवति-न वयं दीर्घकालं पौषधादिकं व्रतं पालयितुं समर्थाः, किंतु वयं सर्वमपि प्राणातिपातादिकं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाहारपरित्यागेन जीवितं परित्यक्तुमलमिति, एतत्सूत्रेणैव दर्शयति- सव्वं पाणाइवाय मित्यादि, सुगमम्, यावत्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्- सम्यक् ते कालगता इति?, एवं पृष्टा निर्ग्रन्था एतदूचुः, यथा-तेसन्मनस:-शोभनमनसस्ते कालगता इति, तेच सम्यक्संलेखनया यदा कालं कुर्वन्ति तदाऽवश्यमन्यतमेषु 0 इति निषेधे (मु०)। 0 पोष० (प्र०)। 0 तदुत्पन्नश्च त्रस एव (मु०)। Page #316 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 782 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता देवलोकेषूत्पद्यन्ते, तत्र चोत्पन्ना यद्यपि ते व्यापादयितुं न शक्यन्ते तथापि त्रसत्वात्ते श्रावकस्य त्रसवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते // पुनरप्यन्यथा प्रत्याख्यानस्य विषयमुपदर्शयितुमाह- भगवानाह- एके केचन मनुष्या एवंभूता भवन्ति, तद्यथामहेच्छा महारम्भा महापरिग्रहा इत्यादि सुगमम्, यावधैर्येषु वा श्रमणोपासकस्यादीयत इत्यादानं- प्रथमव्रतग्रहणम्, तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्तः- परित्यक्तो भवति, ते च तादृग्विधास्तस्माद्भवात्कालात्यये स्वायुषं विजहन्ति, त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्म-स्वकृतं किल्बिषमादाय-गृहीत्वा दुर्गतिगामिनो भवन्ति, एतदुक्तं भवति- महारम्भपरिग्रहत्वात्ते मृताः पुनरन्यतरपृथिव्यां नारकत्रसत्वेनोत्पद्यन्ते, तेच सामान्यसंज्ञया प्राणिनो विशेषसंज्ञया वसा महाकायः चिरस्थितिका इत्यादि पूर्ववद्यावत् णो णेयाउए त्ति पुनरप्यन्येन प्रकारेण प्रत्याख्यानस्य विषयं दर्शयितुमाह भगवं च णं उदाहु इत्यादि, पूर्वोक्तेभ्यो महारम्भपरिग्रहवदादिभ्यो विपर्यस्ताः सुशीलाः सुव्रताः सुप्रत्यानन्दाः साधव इत्यादि सुगमं यावत् णो णेयाउए भवइ त्ति, एते च सामान्यश्रावकाः, तेऽपि त्रसेष्वेवान्यतरेषु देवेषूत्पद्यन्ते, ततोऽपि न निर्विषयं प्रत्याख्यानमिति // किञ्चान्यत्भगवं च णं उदाहु रित्यादि सुगमं यावत् णो णेयाउए भवइ त्ति, एते चाल्पेच्छादिविशेषणविशिष्टा अवश्यं प्रकृतिभद्रकतया सद्गतिगामित्वेन त्रसकायेषूत्पद्यन्त इति द्रष्टव्यम् // किञ्चान्यत् 'भगवं च णं उदाहु'रित्यादि-गौतमस्वाम्येव प्रत्याख्यानस्य विषयं दर्शयितुमाह- एके केचन मनुष्या एवंभूता भवन्ति, तद्यथा- अरण्ये भवा आरण्यकाः- तीर्थिकविशेषाः, तथा आवसथिकाः-तीर्थिकविशेषा एव, तथा ग्रामनिमन्त्रिकाः तथा कण्हुईरहस्सिय त्ति क्वचित्कार्ये रहस्यकाः क्वचिद्रहस्यकाः, एते सर्वेऽपितीर्थिकविशेषाः, तेच नो बहुसंयता हस्तपादादिक्रियासु, तथा ज्ञानावरणीयावृतत्वात् न बहुविरताः सर्वप्राणभूतजीव (r) उदाहुरित्यादि (मु०)। // 782 // Page #317 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 783 // (802) सत्त्वेभ्यस्तत्स्वरूपापरिज्ञानात्तद्वधादविरता इत्यर्थः / ते तीर्थिकविशेषा बह्वसंयताः स्वतोऽविरता आत्मना सत्यामृषाणि वाक्यानि श्रुतस्कन्धः२ एव मिति वक्ष्यमाणनीत्या वियुञ्जन्ति, एवं विप्पडिवेदेति क्वचित्पाठोऽस्यायमर्थः- एवंविधप्रकारेण परेषां प्रतिवेदयन्ति- सप्तममध्ययन नालन्दीयम्, ज्ञापयन्ति, तानि पुनरेवंभूतानि वाक्यानि दर्शयति, तद्यथा- अहं न हन्तव्योऽन्ये पुनर्हन्तव्याः तथाऽहं नाज्ञापयितव्योऽन्ये सूत्रम् 79 पुनराज्ञापयितव्या इत्यादीन्युपदेशवाक्यानि ददति, ते चैवमेवोपदेशदायिनः स्त्रीकामेषु मूर्च्छितागृद्धा अध्युपपन्ना यावद्वर्षाणि श्रावकप्रत्याचतुःपञ्चमानि वा षड्दशमानि वा अतोऽप्यल्पतरं वा प्रभूततरं वा कालं भुक्त्वा उत्कटा भोगा भोगभोगास्तान्ते तथाभूताः ख्यानस्य किञ्चिदज्ञानतपःकारिणः कालमासे कालं कृत्वाऽन्यतरेष्वासुरीयेषु स्थानेषु किल्बिषेष्वसुरदेवाधमेषु स्थानेषूपपत्तारो भवन्ति, सविषयता यदिवा प्राण्युपघातोपदेशदायिनो भोगाभिलाषुका असूर्येषु नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते / चदेवा नारका वात्रसत्वं न व्यभिचरन्ति, तेषु च यद्यपि द्रव्यप्राणातिपातोन संभवति तथापिते भावतोयःप्राणातिपातस्तद्विरतेर्विषयतां प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्च्युता नरकाद्वोद्धृताः (दोद्वृत्ताः) क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा तमोरूवत्ताए त्ति अन्धबधिरतया प्रत्यायान्ति, ते चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति // साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह- भगवं च णं उदाहु रित्यादि, भगवानाह-यो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः प्राणाः प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्व संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति?, शेषं सुगमम्, यावत् णो णेयाउए भव // त्ति एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमत्वाव्याख्येयम् / तथाऽल्पायुष्कसूत्रमप्यतिस्पष्ट नरकोद्धृताः (मु०)। ॐ भवई'एव० (मु०)। // 783 // Page #318 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ | // 784 // त्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो- यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषु वा समुत्पन्नाः सन्तो, विषयतां प्रतिपद्यन्त इति // पुनरपि श्रावकाणामेव दिव्रतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह- भगवं च णमित्यादि सुगमंयावत् वयं णं सामाइयं देसावकासियं ति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकम्, इदमुक्तं भवति-पूर्वगृहीतस्य दिग्व्रतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधत्ते तद्देशावकाशिकमित्युच्यते / तदेव दर्शयति-पुरत्था पायीण मित्यादि, पुरत्थि त्ति प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा- प्राचीनं पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यम्, तथा प्रतीचीनं प्रतीच्यामपरस्यां दिशि, तथा दक्षिणाभिमुखं- दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्य पञ्चयोजनमात्रं तदधिकमूनतरं वा गन्तव्यमित्येवंभूतं स प्रतिदिन प्रत्याख्यानं विधत्ते, तेन च गृहीतदेशावकाशिकेनोपासकेन सर्वप्राणिभ्यो गृहीतपरिमाणात्परेण दण्डो निक्षिप्तः- परित्यक्तो भवति, ततश्चासौ श्रावकः सर्वप्राणभूतजीवसत्त्वेषु क्षेमंकरोऽहमस्मि इत्येवमध्यवसायी भवति, तत्र गृहीतपरिमाणे देशे ये आरेण त्रसाः प्राणा येषु श्रमणोपासकस्यादान इत्यादेरारभ्याऽऽमरणान्तो दण्डो निक्षिप्तः- परित्यक्तो भवति, ते च त्रसाः प्राणाः स्वायुष्कं परित्यज्य तत्रैव गृहीतपरिमाणदेश एव योजनादिदेशाभ्यन्तर एव त्रसाः प्राणास्तेषु प्रत्यायान्ति, इदमुक्तं भवति-गृहीतपरिमाणदेशे सायुष्कं परित्यज्य त्रसेष्वेवोत्पद्यन्ते, ततश्च तेषु श्रमणोपासकस्य सुप्रत्याख्यानं भवति, उभयथापि त्रसत्वसद्भावात्, शेष सुगमम्, यावत् ‘णोणेयाउए भवति'त्ति // 79 // 802 // ___ तत्थ आरेणंजे तसा पाणा जेहिंसमणोवासगस्स आयाणसो आमरणंताए दंडे णिक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता (c) भवति / / 79 / / (मु०)। श्रुतस्कन्धः 2 सप्तममध्ययन नालन्दीयम्, सूत्रम् 79 (802) श्रावकप्रत्याख्यानस्य सविषयता सूत्रम् 80 (803) स्थूलवेतोच्चारः // 784 // Page #319 -------------------------------------------------------------------------- ________________ PORONSORSRORSCOR श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 785 / / सूत्रम् 80 (803) स्थूलवेतोच्चारः तत्थ आरेणं चेव जाव थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते तेसु पच्चायंति, तेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए दंडे णिक्खित्ते ते पाणावि वुच्चंति ते तसा ते चिरट्ठिइया जाव अयंपि भेदे से०॥ तत्थ जे आरेणं तसा पाणा जेहिंसमणोवासगस्स आयाणसो आमरणंताए० तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणंजे तसा थावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुपच्चायंति, तेहिंसमणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से०॥ तत्थ जे आरेणं थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए निक्खित्ते ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणंचेवजे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायति तेसु समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे सेणो० // तत्थ जेते आरेणंजे थावरा पाणा जेहिंसमणोवासगस्स अट्ठाए दंडे अणिक्खिथत्ते अणट्ठाए णिक्खित्ते, ते तओ आउं विप्पजहंति विप्पजहिता ते तत्थ आरेणं चेव जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तेसु पञ्चायंति, तेहिं समणोवासगस्स अट्ठाए अणट्ठाए ते पाणावि जाव अयंपि भेदे से णो० // तत्थ जे ते आरेणं थावरा पाणा जेहिंसमणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ परेणंजे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पञ्चायति तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णोणेयाउए भवइ / तत्थ जेते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति विप्पजहित्ता तत्थ आरेणं जे तसा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसु पच्चायंति, तेहिं समणोवासगस्स सुपच्चक्खायं भवइ, ते पाणावि जाव अयंपि भेदे से णो णेयाउए भवइ / तत्थ जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउं विप्पजहंति // 785 // Page #320 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 786 // श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 81 (804) विघ्नशुद्धिः विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तेसु पञ्चायंति, जेहिं समणोवासगस्स अट्ठाए अणिक्खित्ते अणट्ठाए णिक्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो०॥ तत्थ ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउंविप्पजहंति विप्पजहित्ता ते तत्थ परेणंचेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुपच्चायंति, जेहिंसमणोवासगस्स सुपच्चक्खायं भवइ, ते पाणाविजाव अयंपि भेदे से णो० // भगवं च णं उदाहु ण एतं भूयं ण एतं भव्वं णं एतं भविस्संति जण्णं तसा पाणा वोच्छिजिहिंति थावरा पाणा भवस्सिंति, थावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिंजण्णं तुब्भे वा अन्नो वा एवं वदहणत्थि णं से केइ परियाए जाव णो णेयाउए भवइ॥सूत्रम् 80 // // 803 // ) एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरंतत्र प्रथमे सूत्रे तदेव यव्याख्यातं तच्चैवंभूतम्, तद्यथा-गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेषूत्पद्यन्ते ते, द्वितीयं सूत्रं त्वाराद्देशवर्तिनस्त्रसाः आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते // तृतीये त्वाराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद्देशाबहिर्ये त्रसाः स्थावराश्च तेषूत्पद्यन्ते // तथा चतुर्थसूत्रं त्वाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेषूत्पद्यन्ते // पञ्चमं सूत्रं तु आराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते // षष्ठं सूत्रंतु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवर्ति)षु त्रसस्थावरेषूत्पद्यन्ते / / सप्तमसूत्रं त्विदं- परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेषूत्पद्यन्ते। अष्टमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते॥ नवमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते। एवमनया प्रक्रियया नवापि सूत्राणि ॐ द्यन्ते। तथा द्वितीयं (मु०)। // 786 // Page #321 -------------------------------------------------------------------------- ________________ श्रुतस्कन्धः सप्तममध्ययन श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 787 // भणनीयानि, तत्र यत्र त्रसास्तत्रादानश:- आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयम्, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो- न परित्यक्तोऽनय च दण्डः परित्यक्त इति / शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति // तदेवं नालन्दीयम्, बहुभिर्दष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासम्बद्धतां चोद्यस्य सूत्रेणैव दर्शयितुमाह- भगवं च णं सूत्रम् 81 उदाहु इत्यादि, भगवान् गौतमस्वाम्युदकं प्रत्येतदाह, तद्यथा- नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले (804) विघ्नशुद्धिः भाव्यं नाप्येतद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निर्लेपतया स्वजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराश्च प्राणिनः कालत्रयेऽपि नैव समुच्छेत्स्यन्ति- वसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः, तथाहि-न होवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरश्चांमनुष्यदेवानांच सर्वदाऽप्यभावः, एवं चत्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदितस्य प्रत्याख्यानिनो। जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यानेनेति, स्थावराणां चानन्तानामनन्तत्वादेव नासंख्येयेषुत्रसेषूत्पाद इति सुप्रतीतमिदम् / तदेवमव्यवच्छिन्नस्त्रसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा- नास्त्यसौ पर्यायो यत्र श्रमणोपासकस्यैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति // ८०॥८०३॥सांप्रतमुपसंजिघृक्षुराह भगवं च णं उदाहु आउसंतो! उदगा जे खलु समणं वा माहणं वा परिभासेड़ मित्ति मन्नंति आगमित्ता णाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथत्ताए चिट्ठइ, जे खलु समणं वा माहणं वा णो परिभासइ (r) यत्र यत्र त्रसाः (मु०)। ॐ यद्यपि च (प्र०)। (c) तदेवमव्युच्छिन्नस्त्रसैः (प्र०)। // 787 // Page #322 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ / / 788 // श्रुतस्कन्धः 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 81 (804) विघ्नशुद्धिः मित्ति मन्नंति आगमित्ताणाणं आगमित्ता दंसणं आगमित्ता चरित्तं पावाणं कम्माणं अकरणयाए से खलु परलोगविसुद्धीए चिट्ठइ, तए णं से उदए पेढालपुत्ते भगवं गोयमं अणाढायमाणे जामेव दिसिं पाउब्भूते तामेव दिसिं पहारेत्थ गमणाए। भगवं च णं उदाहु आउसंतो उदगा! जे खलु तहाभूतस्स समणस्स वा माहणस्स वा अंतिए एगमवि आरियं धम्मियं सुवयणं सोच्चा निसम्म अप्पणोचेव सुहुमाए पडिलेहाए अणुत्तरं जोगखेमपयं लंभिए समाणे सोवि तावतं आढाइ परिजाणेति वंदति नमंसति सक्कारेइ संमाणेइ जाव कल्लाणं मंगलं देवयंचेइयं पञ्जुवासति ॥तएणं से उदए पेढालपुत्ते भगवंगोयमंएवं वयासी- एतेसिणंभंते! पदाणं पुव्विं अन्नाणयाए असवणयाए अबोहिए अणभिगमेणं अदिट्ठाणं असुयाणं अमुयाणं अविन्नायाणं अव्वोगडाणं अणिगूढाणं अविच्छिन्नाणं अणिसिट्ठाणं अणिवूढाणं अणुवहारियाणं एयमटुंणो सद्दहियंणो पत्तियंणोरोइयं, एतेसिणं भंते! पदाणं एण्हिं जाणयाए सवणयाए बोहिए जाव उवहारणयाए एयमद्वंसद्दहामि पत्तियामि रोएमि एवमेव से जहेयं तुब्भे वदह / / तएणं भगवंगोयमे उदयं पेढालपुत्तं एवं वयासी- सद्दहाहि णं अजो! पत्तियाहि णं अज्जो रोएहि णं अज्जो! एवमेयं जहा णं अम्हे वयामो, तए णं से उदए पेढालपुत्ते भगवं गोयम एवं वयासी- इच्छामिणं भंते! तुब्भं अंतिए चाउज्जामाओधम्माओपंचमहव्वइयं सपडिक्कमणं धम्म उवसंपज्जित्ताणं विहरित्तए। तएणं से भगवं गोयमे उदयं पेढालपुत्तंगहाय जेणेव समणे भगवं महावीरे जेणेव उवागच्छइ, उवागच्छइत्ता तएणं से उदए पेढालपुत्ते समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, तिक्खुत्तो आयाहिणं पयाहिणं करित्ता वंदइ नमसति, वंदित्ता नमंसित्ता एवं वयासी- इच्छामिणं भंते! तुब्भं अंतिए चाउज्जामाओधम्माओ पंचमहव्वइयंसपडिक्कमणं धम्म उवसंपज्जित्ता णं विहरित्तए, तएणं समणे भगवं महावीरे उदयं एवं वयासी-अहासुहं देवाणुप्पिया! मा पडिबंधं करेहि, तएणं से उदए पेढालपुत्ते समणस्स भगवओ महावीरस्स अंतिए चाउज्जामाओ धम्माओ पंचमहव्वइयं सपडिक्कमणं धम्मं उवसंपज्जित्ताणं विहरइ तिबेमि॥ // 788 // Page #323 -------------------------------------------------------------------------- ________________ सप्तममध्ययन श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 789 // (804) सूत्रम् 81 / / 804 // इति नालंदइज्जं सत्तमं अज्झयणं समत्तं // इति सूयगडांगबीयसुयक्खंधो समत्तो॥ ग्रंथाग्रं० 2100 // श्रुतस्कन्धः 2 भगवं च णं उदाहु रित्यादि गौतमस्वाम्याह- आयुष्मन्नुदक! यः खलु श्रमणं वा-यथोक्तकारिणं माहनं वा-सद्ब्रह्मचर्योपेतं नालन्दीयम्, परिभाषते निन्दति मैत्री मन्यमानोऽपि, तथा सम्यग् ज्ञानमागम्य तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः, स सूत्रम् 81 खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य सुगतिलक्षणस्य तत्कारणस्य वा सत्संयमस्य पलिमन्थाय तद्विलोडनाय तद्विघा विघ्नशुद्धिः ताय तिष्ठति, यस्तु पुनर्महासत्त्वो रत्नाकरवद्गम्भीरोन श्रमणादीन् परिभाषते तेषु च परमां मैत्री मन्यते सम्यग्दर्शनज्ञानचारित्राण्यनुगम्य तथा पापानां कर्मणामकरणायोत्थितः सखलु परलोकविशुद्ध्याऽवतिष्ठते, अनेन च परपरिभाषावर्जनेन यथावस्थितार्थस्वरूपदर्शनतो गौतमस्वामिना स्वौद्धत्यं परिहृतं भवति, तदेवं यथावस्थितमर्थं गौतमस्वामिनाऽवगमितोऽप्युदकः पेढालपुत्रो यदा भगवन्तं गौतममनाद्रियमाणो यस्या एव दिशः प्रादुर्भूतस्तामेव दिशंगमनाय संप्रधारितवान् // तं चैवमभिप्रायमुदकं दृष्ट्वा भगवान्गौतमस्वाम्याह, तद्यथा- आयुष्मन्नुदक! यः खलु तथाभूतस्य श्रमणस्य ब्राह्मणस्य वाऽन्तिके-समीपे एकमपि योगक्षेमाय पद्यते-गम्यते येनार्थस्तत्पदं योगक्षेमपदम्, किंभूतं?- आर्य आर्यानुष्ठानहेतुत्वादार्यम्, तथा धार्मिक तथा शोभनवचनं सुवचनं सद्गतिहेतुत्वात् तदेवंभूतं पदंड श्रुत्वा निशम्य- अवगम्य चात्मन एव तदनुत्तरं योगक्षेमपदमित्येवमवगम्य सूक्ष्मया कुशाग्रीयया बुद्ध्या प्रत्युपेक्ष्य पर्यालोच्य तद्यथा-अहमनेनैवंभूतमर्थपदं लम्भितःप्रापितःसन्नसावपितावल्लौकिकस्तमुपदेशदातारमाद्रियते- पूज्योऽयमित्येवं जानाति, तथा कल्याणं मङ्गलं देवतामिव स्तौति पर्युपास्ते च, यद्यप्यसौ पूजनीयः किमपि नेच्छति तथापि तेन तस्य परमार्थोपकारिणो यथाशक्ति विधेयम् // तदेवं गौतमस्वामिनाऽभिहित उदक इदमाह- तद्यथा- एतेषां पदानां पूर्वमज्ञानतयाऽश्रवणतयाऽबोध्या 7 देवताप्रतिमारूपत्वाचैत्यस्य देवतया गतार्थत्वान्न पृथग्निर्देशः, सूत्रे तु स्थापनायाः पूज्यतमत्वापेक्षया स्पष्ट पृथग्निर्देशः इति भाति / // 789 // Page #324 -------------------------------------------------------------------------- ________________ नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 790 // चेत्यादिना विशेषणकदम्बकेन न श्रद्धानं कृतवान्, साम्प्रतंतुयुष्मदन्तिके विज्ञायैनमर्थं श्रद्दधेऽहम्॥एवमवगम्य गौतमस्वाम्युदक- श्रुतस्कन्धः 2 मेवाह- यथा अस्मिन्नर्थे श्रद्धानं कुरु, नान्यथा सर्वज्ञोक्तं भवतीति मत्वा, पुनरप्युदक एवमाह- इष्टमेवैतन्मे, किंत्वमुष्माच्चातुर्यामि- सप्तममध्ययन नालन्दीयम्, काद्धर्मात्पञ्चयामिकं धर्म सम्प्रति सप्रतिक्रमणमुपसंपद्य विहर्तुमिच्छामि // ततोऽसौ गौतमस्वामी तं गृहीत्वा तीर्थकरान्तिकं जगाम। सूत्रम् 81 उदकश्च भगवन्तं वन्दित्वा पञ्चयामिकधर्मग्रहणायोत्थितः, भगवताऽपि तस्य सप्रतिक्रमणः पञ्चयामो धर्मोऽनुज्ञातः, स च तं तथाभूतं (804) विघ्नशुद्धिः धर्ममुपसंपद्य विहरतीति इति परिसमाप्त्यर्थे / ब्रवीमीति सुधर्मस्वामी स्वशिष्यानिदमाह, तद्यथा- सोऽहं ब्रवीमि येन मया भगवदन्तिके श्रुतमिति / गतोऽनुगमः। # सांप्रतं नयाः, ते चामी- नैगम 1 संग्रह 2 व्यवहार 3 र्जुसूत्र 4 शब्द 5 समभिरूडै 6 वंभूता 7 ख्याः सप्तव, तेषां च मध्ये नैगमाद्याश्चत्वारोऽप्यर्थनया:अर्थमेव प्राधान्येन शब्दोपसर्जनमिच्छन्ति, शब्दाद्यास्तु त्रयः शब्दनयाः शब्दप्राधान्येनार्थमिच्छन्ति / तत्र नैगमस्येदं स्वरूपम्, तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः- परिच्छेदो निगमस्तत्र। भवो नैगमो, नैकगमो वा नैगमः- महासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यत्वजीवत्वाजीवत्वादिकम्, विशेषाः परमाण्वादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तैरनुयोगद्वारप्रसिद्धस्तत्स्वरूपमवसेयम्, अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपिनसम्यग्दृष्टिः, भेदेनैव सामान्यविशेषयोराश्रयणात्, तन्मताश्रितनैयायिकवैशेषिकवत् / तथा संग्रहोऽप्येवंस्वरूपः, तद्यथा-सम्यक्पदार्थानांसामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावमेव (c) ब्रवीमीति पूर्ववत् (मु०)। // 790 // Page #325 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 791 // श्रुतस्कन्ध: 2 सप्तममध्ययनं नालन्दीयम्, सूत्रम् 81 |(804) विघ्नशुद्धिः सत्तारूपं वस्त्वसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्यावस्तुत्वं खरविषाणस्येव, सच संग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसांख्यवत् / व्यवहारनयस्य तु स्वरूपमिदम्, तद्यथा- यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगत तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि?, यथा यथा लोकेन विशेषभूयिष्ठतयाऽर्थक्रियाकारि वस्तु व्यवह्रियते तथैव तद्वस्त्वित्याबालगोपालागनादिप्रसिद्धत्वाद्वस्तुस्वरूपस्येति, अयमप्युत्पादव्ययध्रौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, तथाविधरथ्यापुरुषवदिति / ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच्च विनष्टानुत्पन्नतयाऽतीतानागतवक्रपरित्यागेन वर्तमानकालक्षणभावि यद्वस्तु तत्सूत्रयति- प्रतिपादयत्याश्रयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुत्वलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति / शब्दनयस्वरूपं त्विदम्, तद्यथा- शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोपग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्त्वन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिन्नं जलमापो वर्षा ऋतुः, साधनभेदस्त्वयं- एहि मन्ये रथेन यास्यसि ,यातस्ते पिता, अस्यायमर्थ:- एवं त्वं मन्यसे यथाऽहं रथेन यास्यामीत्यत्र मध्यमोत्तमपुरुषयोर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा- तिष्ठति प्रतिष्ठते रमते उपरमतीत्यादि, कालभेदस्तु अग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्यायमर्थः- अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थ:- णिनिप्रत्ययो भवितेत्यस्य सम्बन्धाद्भूतकालतां परित्यज्य भविष्य®नुमतं (प्र०)। 0 विशिष्टभू० (मु०)। 0 यास्यसि, नाहि यातस्ते (मु०)। // 791 // Page #326 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध: 2 // 792 // त्कालतां प्रतिपद्यते, तेनेदमुक्तं भवति- एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति / तदेवंभूतं व्यवहारनयं शब्दनयो श्रुतस्कन्ध:२ नेच्छति, लिङ्गाधभिन्नांस्तु पर्यायानेकविषयत्वेनेच्छति, तद्यथा- घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्य सप्तममध्ययन र्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति / तथा पर्यायाणां नानार्थतया समभि नालन्दीयम्, सूत्रम् 81 रोहणात्समभिरूढो, न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति, तथाहि- घटनाद् घटः कुटनात्कुटः कौ भातीति कुम्भो, (804) नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि विघ्नशुद्धिः मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति / एवंभूताभिप्रायस्त्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तस्मिन्घटादिके वस्तुनि तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यवयवे पद्मरागादौ कृतरत्नावलीव्यपदेशपुरुषवदिति / तदेवं सर्वेऽपि नयाः प्रत्येकं मिथ्यादृष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति / अत्र च ज्ञानक्रियाभ्यां मोक्ष इतिकृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः। तत्रापि ज्ञाननय ऐहिकामुष्मिकयोञ्जनमेव फलसाधकत्वेनेच्छति न क्रियाम्, क्रियानयस्तु क्रियामेव न ज्ञानम्, परमार्थस्तूभयमपि समुदितमन्योऽन्यसव्यपेक्षंपङ्ग्वन्धवदभिप्रेतफलसिद्धयेऽलमिति एतदुभययुक्त एव साधुरभिप्रेतम) , साधयति, उक्तं च-सव्वेसिपि णयाणं बहुविहवत्तव्वयं णिसामेत्ता // तं सव्वणयविसुद्ध जं चरणगुणट्ठिओ साहू॥१॥॥८१॥ 8 // 792 // 7 पर्यायान्, अनेकविषयत्वेनेच्छति (मु०)। (c) सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य / तत् सर्वनयसंमतं यत् चरणगुणस्थितः साधुः / / 1 / / Page #327 -------------------------------------------------------------------------- ________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः 2 / / 793 // 804 // समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् // इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका। कृता चेयं शीलाचार्येण वाहरिगणिसहायेन // यदवाप्तमत्र पुण्यं टीकाकरणे मया समाधिभृता / तेनापेततमस्को भव्यः कल्याणभाग् भवतु॥१॥ (ग्रन्थाग्रं 12850) // श्रुतस्कन्धः 2 समममध्ययन नालन्दीयम्, // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां श्रीसूत्रकृताङ्गवृत्तौ सप्तममध्ययनं नालन्दीयाख्यं समाप्तमिति तत्समाप्तौ च द्वितीयश्रुतस्कन्धः समाप्तः समाप्तं च द्वितीयमङ्गमेवम् // // 793 // Page #328 -------------------------------------------------------------------------- _