________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 751 // श्रुतस्कन्धः२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 53-55 (788-790) एकद हस्तितापसवर्णनंच तेऽनार्याः, असत्कर्मानुष्ठायित्वात्, तथा आत्मानं परेषां चाहितास्ते पुरुषाः, बहुवचनमार्षत्वात्, न तादृशाः केवलिनो भवन्ति, तथाहि- एकस्य प्राणिनः संवत्सरेणापिघाते येऽन्ये पिशिताश्रितास्तत्संस्कारे च क्रियमाणे स्थावरजङ्गमा विनाशमुपयान्ति ते तैः प्राणिवधोपदेष्टुभिर्न दृष्टाः, न च तैर्निरवद्योपायो माधुकर्या वृत्त्या यो भवति स दृष्टः, अतस्ते न केवलमकेवलिनो विशिष्टविवेकरहिताश्चेति / तदेवं हस्तितापसान्निराकृत्य भगवदन्तिकंगच्छन्तमार्द्रककुमारं महता कलकलेन लोकेनाभिष्ट्रयमानं तं समुपलभ्य अभिनवगृहीतः सर्वलक्षणसंपूर्णो वनहस्ती समुत्पन्नतथाविधविवेकोऽचिन्तयत्- यथाऽयमार्द्रक- कुमारोऽपाकृताशेषतीर्थिको निष्प्रत्यूहं सर्वज्ञपादपद्मान्तिकं वन्दनाय व्रजति तथाऽहमपि यद्यपगताशेषबन्धनः स्यांतत एनं महापुरुषामाककुमारं प्रतिबुद्धतस्करपञ्चशतोपेतं तथा प्रतिबोधितानेकवादिगणसमन्वितं परमया भक्त्यैतदन्तिकं गत्वा वन्दामीत्येवं यावदसौ हस्ती कृतसंकल्पस्तावस्त्रटनटदिति त्रुटितसमस्तबन्धनः सन्नाईककुमाराभिमुखं प्रसन्नकर्णतालस्तथोर्ध्वप्रसारितदीर्घकरः प्रधावितः, तदनन्तरं कृतहाहारवगर्भकलकलेन पूत्कृतं-यथा धिक् कष्टं हतोऽयमाईककुमारो महर्षिर्महापुरुषः, तदेवं प्रलपन्तो लोका इतश्चेतश्च प्रपलायमानाः(सन्ति), असावपि वनहस्ती समागत्याककुमारसमीपं भक्तिसंभ्रमावनताग्रभागोत्तमाङ्गो निभृत्तकर्णतालस्त्रि:प्रदक्षिणीकृत्य निहितधरणीतलदन्ताग्रभागः स्पृष्टकराग्रतच्चरणयुगल सुप्रणिहितमनाः प्रणिपत्य महर्षि वनाभिमुखं ययाविति / तदेवमार्द्रककुमारतपोऽनुभावाद्बन्धनोन्मुक्तं महागजमुपलभ्य सपौरजनपदः श्रेणिकराजस्तमार्द्रककुमारं महर्षिं तत्तपःप्रभावंचाभिनन्द्याभिवन्द्य च प्रोवाच-भगवन्नाश्चर्यमिदं यदसौवनहस्ती तादृग्विधाच्छस्त्रोच्छेद्याच्छृङ्खलाबन्धनायुष्मतत्तपःप्रभावान्मुक्त इत्येतदतिदुष्करमित्येवमभिहिते आर्द्रककुमारः प्रत्याहभोः श्रेणिकमहाराज! नैतहुष्करं यदसौवनहस्ती बन्धनान्मुक्तः, अपि त्वेतदुष्करं यत्स्नेहपाशमोचनम्, एतच्चप्राङ्नियुक्तिगाथया 0 प्रदत्त० (मु०)। (c) निवृत्त० (मु०)। 0 च्छस्त्राच्छेद्या (मु०)। // 751 //