SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 570 // मानदण्ड: धर्मध्यानाइरवर्ती निर्निमित्तमेव द्वन्द्वोपहतवद्ध्यायति / तस्यैवं चिन्ताशोकसागरावगाढस्य सत आध्यात्मिकानि- अन्तःकरणो-8 श्रुतस्कन्ध:२ द्भवानि मनःसंश्रितान्यसंशयितानि वा-निःसंशयानि चत्वारि वक्ष्यमाणानि स्थानानि भवन्ति, तानि चैवमाख्यायन्ते, तद्यथा-- द्वितीयमध्ययन क्रियास्थानम्, क्रोधस्थानं मानस्थानं मायास्थानं लोभस्थानमिति / ते चावश्यं क्रोधमानमायालोभा आत्मनोऽधि भवन्त्या(न्तीत्या)ध्यात्मिकाः, सूत्रम् 25 एभिरेव सद्भिर्दुष्ट मनोभवति। तदेवंतस्य दुर्मनसः क्रोधमानमायालोभवत एवमेवोपहतमन:संकल्पस्य तत्प्रत्ययिकं अध्यात्म-8 (660) निमित्तं सावधं कर्म आधीयते सम्बध्यते। तदेवमष्टममेतत्क्रियास्थानमाध्यात्मिकाख्यमाख्यातमिति // 24 // 659 // अहावरे णवमे किरियट्ठाणे माणवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा इस्सरियमएण वा पन्नामएण वा अन्नतरेण वा मयट्ठाणेणं मत्ते समाणे परं हीलेति निदेति खिंसति गरहति परिभवइ अवमण्णेति, इत्तरिए अयं, अहमंसि पुण विसिट्ठजाइकुलबलाइगुणोववेए, एवं अप्पाणं समुक्कस्से, देहच्चुए कम्मबितिए अवसे पयाइ, तंजहा-गब्भाओगब्भं 4 जम्माओ जम्मं माराओमारंणरगाओणरगंचंडे थद्धे चवले माणियाविभवइ, एवंखलु तस्स तप्पत्तियंसावजंति आहिज्जइ, णवमे किरियाठाणे माणवत्तिएत्ति आहिए ॥सूत्रम् 25 // // 660 // ) अथापरं नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते, तद्यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपतपःश्रुतलाभैश्वर्यप्रज्ञामदाख्यैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुद्ध्या हीलयति तथा निन्दति जुगुप्सते गर्हति परिभवति, एतानि चैकार्थिकानि कथञ्चिद्भेदं वोत्प्रेक्ष्य व्याख्येयानीति / यथा परिभवति तथा दर्शयति- इतरोऽयं जघन्यो हीनजातिकः तथा 0 लाभैश्वर्यंक्यात् योगशास्त्रे 'जातिलाभे'त्यत्र न प्रज्ञामदः पृथक् प्रशमरतौ च जातिकुलेत्यादौ नैश्वर्यमद इति प्रसिद्ध्यनुरोधेनान्यतराविवक्षणाद्वाष्टभिरिति। OE यितुमाह (प्र०)। // 570 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy