SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 580 // वयसमियस्स कायसमियस्स मणगुत्तस्स वयगुत्तस्स कायगुत्तस्स गुत्तिंदियस्स गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स आउत्तं चिट्ठमा- श्रुतस्कन्धः२ णस्स आउत्तं णिसीयमाणस्स आउत्तं तुयट्टमाणस्स आउत्तं भुंजमाणस्स आउत्तं भासमाणस्स आउत्तं वत्थं पडिग्गहं कंबलं पायपुंछणं द्वितीयमध्ययनं क्रियास्थानम्, गिण्हमाणस्स वा णिक्खिवमाणस्स वा जाव चक्खुपम्हणिवायमवि अस्थि विमाया सुहुमा किरियाईरियावहिया नाम कज्जइ, सा सूत्रम् 29 पढमसमए बद्धा पुट्ठा बितीयसमए वेइया तइयसमए णिजिण्णा साबद्धा पुट्ठा उदीरिया वेइया णिजिण्णा सेयकाले अकम्मे यावि (664) ईर्यापथिकभवति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजड़, तेरसमे किरियट्ठाणे ईरियावहिएत्ति आहिज्जइ॥से बेमि जे य अतीता जे य क्रिया पडुपन्ना जे य आगमिस्सा अरिहंता भगवंता सव्वे ते एयाइंचेव तेरस किरियट्ठाणाई भासिंसुवा भासेंति वा भासिस्संति वा पन्नविंसु वा पन्नविंति वा पन्नविस्संति वा, एवं चेव तेरसमं किरियट्ठाणं सेविंसु वा सेवंति वा सेविस्संति वा // सूत्रम् 29 // 664 // अथापरं त्रयोदशं क्रियास्थानमीर्यापथिकं नामाख्यायते, ईरणमीर्या तस्यास्तया वा पन्था ईर्यापथस्तत्र भवमीर्यापथिकम् , एतच्च शब्दव्युत्पत्तिनिमित्तम्, प्रवृत्तिनिमित्तं त्विदं-सर्वत्रोपयुक्तस्याकषायस्य समीक्षितमनोवाक्कायक्रियस्य या क्रिया तया यत्कर्म तदर्यापथिकम्, सैव वा क्रिया ईर्यापथिकेत्युच्यते ।सा कस्य भवति?, किंभूतावा? कीटक्कर्मफला वा? इत्येतदर्शयि-8 तुमाह- इह खलु इत्यादि, इह जगति प्रवचने संयमे वा वर्तमानस्य खलुशब्दोऽवधारणेऽलङ्कारे वा आत्मनो भाव आत्मत्वं तदर्थमात्मत्वार्थं संवृतस्य मनोवाक्कायैः, परमार्थत एवंभूतस्यैवात्मभावोऽपरस्य त्वसंवृतस्यात्मत्वमेव नास्ति, सद्भूतात्मकार्याकरणात्, तदेवमात्मार्थं संवृतस्यानगारस्येर्यापथिकादिभिः पञ्चभिः समितिभिर्मनोवाक्कायैः समितस्य तथा तिसृभिर्गुप्तिभिर्गुप्तस्य, // 580 // पुनर्गुप्तिग्रहणमेताभिरेव गुप्तिभिर्गुप्तो भवतीत्यस्यार्थस्याविर्भावनायात्यादरख्यापनार्थं वेति / तथा गुप्तेन्द्रियस्य नवब्रह्मचर्य००पथः स विद्यते यस्य साधोरप्रमत्तस्येर्यादिकादिभिः प्र० प्रवृत्त्यपेक्षया साध्वेतत् /
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy