________________ | श्रीसूत्रकृताङ्गं | नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 528 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 12 (647) नियतिवादी दोवि ते पुरिसा तुल्ला एगट्ठा, कारणमावन्ना / / बाले पुण एवं विप्पडिवेदेति कारणमावन्ने अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा अहमेयमकासि परो वा जंदुक्खइ वा सोयइ वा जूरइ वा तिप्पड़ वा पीडइ वा परितप्पड़ वा परो एवमकासि, एवं से बाले सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने / मेहावी पुण एवं विप्पडिवेदेति कारणमावन्ने-अहमंसि दुक्खामि वा सोयामि वा जूरामि वा तिप्पामि वा पीडामि वा परितप्पामि वा, णो अहं एवमकासि, परोवा जंदुक्खड़ वा जाव परितप्पइ वा णो परो एवमकासि, एवं से मेहावी सकारणं वा परकारणं वा एवं विप्पडिवेदेति कारणमावन्ने, से बेमि पाईणं वा 6 जे तसथावरा पाणा ते एवं संघायमागच्छंति ते एवं विपरियासमावर्जति ते एवं विवेगमागच्छंति ते एवं विहाणमागच्छंति ते एवं संगतियंति उवेहाए, णो एवं विप्पडिवेदेति, तं जहा- किरियाति वा जाव णिरएति वा अणिरएति वा, एवं ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाइं कामभोगाई समारभंति भोयणाए / एवमेव ते अणारिया विप्पडिवन्ना तं सद्दहमाणा जाव इति तेणो हव्वाए णोपाराए अंतरा कामभोगेसुविसण्णा / चउत्थे पुरिसजाए णियइवाइएत्ति आहिए। इच्चेते चत्तारि पुरिसजाया णाणापन्ना णाणाछंदा णाणासीला णाणाद्दिट्ठी णाणारुई णाणारंभा णाणाअज्झवसाणसंजुत्ता पहीणपुव्वसंजोगा आरियं मग्गं असंपत्ता इति ते णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्णा ॥सूत्रम् 12 // ( // 647 // ) अथ तृतीयपुरुषादनन्तरमपरश्चतुर्थः पुरुष एव पुरुषजातो नियतिवादिक आख्यायते- प्रतिपाद्यते, स चैवमाह- नात्र कश्चित्कालेश्वरादिकः कारणं नापि पुरुषकारः, समानक्रियाणामपि कस्यचिदेव नियतिबलादर्थसिद्धेः, अतो नियतिरेव कारणम्, उक्तं च- प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोऽवश्यं भवति नृणां शुभोऽशुभो वा। भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥ इत्यादि / इह खलु पाईणं इत्यादिको ग्रन्थः प्राग्वन्नेतव्यो यावदेष धर्मो-नियति // 5