SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२| // 527 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 11 (646) ईश्वरकारणिकः सूत्रम् 12 (647) नियतिवादी घटादेः करणात्सिद्ध्येद्वल्मीकस्यापि तत्कृतिः॥१॥ इत्यादि। न चेश्वरकर्तृवे जगद्वैचित्र्यं सिध्यति, तस्यैकरूपत्वादित्युक्तप्रायमिति / आत्माद्वैतपक्षस्त्वत्यन्तमयुक्तिसंगतत्वान्नाश्रयणीयः, तथाहि-तत्र न प्रमाणन प्रमेयं न प्रतिपाद्यो न प्रतिपादको न हेतुर्न दृष्टान्तो न तदाभासो भेदेनावगम्यते, सर्वस्यैव जगत एकत्वं स्याद् आत्मनोऽभिन्नत्वात्, तदभावे च कः केन प्रतिपाद्यते? इत्यप्रणयनमेव शास्त्रस्य, आत्मनश्चैकत्वात्तत्कार्यमप्येकाकारमेव स्यादित्यतो निर्हेतुकंजगद्वैचित्र्यम्, तथा च सति- नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षणात् / अपेक्षातो हि भावानां, कादाचित्कत्वसंभवः॥१॥ इत्यादि / तदेवमीश्वरकर्तृत्वमात्माद्वैतपक्षश्च युक्तिभिर्विचार्यमाणो न कथञ्चिद् घटांप्राञ्चति, तथापि एते स्वदर्शनमोहमोहितास्तजातीयाद्दुःखात् शकुनिः पञ्जरादिव नातिमुच्यन्ते, विप्रतिपन्नाश्च तत्प्रतिपादिकाभिर्युक्तिभिस्तदेव स्वपक्षं प्रतियन्ति श्रद्दधतीति पूर्ववन्नेयं यावत् णो हव्वाए णो पाराए अंतरा कामभोगेसु विसण्ण त्ति इत्ययं तृतीयः पुरुषजात ईश्वरकारणिक इति / स येवमाह- यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् / आकाशमिव पड़ेन, नासौ पापेन लिप्यते॥१॥ इत्याद्यसमञ्जसभाषितया त्यक्त्वा पूर्वसंयोगमप्राप्तो विवक्षितं स्थानमन्तराल एव कामभोगेषु मूर्च्छितो विषण्ण इत्यवगन्तव्यमिति // 11 // 646 // साम्प्रतं चतुर्थपुरुषजातमधिकृत्याह अहावरे चउत्थे पुरिसजाए णियतिवाइएत्ति आहिजइ, इह खलु पाईणं वा 6 तहेव जाव सेणावइपुत्ता वा, तेसिं च णं एगतीए सडी भवइ, कामंतंसमणा य माहणा य संपहारिंसु गमणाए जाव मए एस धम्मे सुअक्खाए सुपन्नत्ते भवइ // इह खलु दुवे पुरिसा भवंति- एगे पुरिसे किरियमाइक्खइएगे पुरिसे णोकिरियमाइक्खइ, जे य पुरसे किरियमाइक्खइजे य पुरिसे णोकिरियमाइक्खइ 0 प्रतिपाद्यं (मु०)। // 527 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy