SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्ग वलिप्तश्च कण्ठेकृतमालस्तथाऽपरयथोक्तभूषणभूषितः सन्महत्यां- उच्चायां महालियाए त्ति विस्तीर्णायां कूटागारशालायां तथा ] श्रुतस्कन्ध:२ नियुक्तिमहतिमहालये विस्तीर्णे सिंहासने भद्रासने समुपविष्टः स्त्रीगुल्मेन युवतिजनेन सार्द्धमपरपरिवारेण संपरिवृतो वेष्टितः, तथा द्वितीयमध्ययनं श्रीशीला क्रियास्थानम्, वृत्तियुतम् महता बृहत्तरेण प्रहतनाट्यगीतवादित्रतन्त्र्यादिरवेणोदारान्मानुष्यकान् भोगभोगान्भुञ्जानो विहरति प्रविचरति विजृम्भतीत्यर्थः॥ सूत्रम् 32 श्रुतस्कन्ध:२ तस्य च क्वचित्प्रयोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता समुपतिष्ठन्ते, ते च किं (667) अधर्मसेवनम् कुर्वाणाः?, एतद्वक्ष्यमाणमूचुः, तद्यथा-भण-आज्ञापय स्वामिन्! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगमम्, यावद्धदयेप्सितमिति, तथा किं च ते युष्माकं आस्यकस्य मुखस्य स्वदते स्वादु प्रतिभाति?, यदिवा यदेवास्यभवदीयास्यस्य स्रवति-निर्गच्छति तदेव वयं कुर्म इति / तथा तमेवे त्यादि, तमेव राजानं तथा क्रीडमानं दृष्टा अन्येऽनार्या एवं वदन्ति, तद्यथा- देवः खल्वयं पुरुषः, तथा देवस्नातको देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा / आर्याः विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा- अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते-रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं-कर्म, औणादिको नक्प्रत्ययः, अतीव-प्रभूतं धूतं- अष्टप्रकारं कर्म यस्य सोऽतिधूतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुकः, इदमुक्तं भवति- यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति- दाक्षिणात्येषु नरकतिर्यग्मनुष्यामरेषु उत्पद्यते, ताहाभूतश्चायमतो दक्षिणगामुक इत्युक्तम्, इदमेवाह-नेरइए इत्यादि, नरकेषु भवो नारकः, कृष्णः पक्षोऽस्यास्तीति कृष्णपाक्षिकः, तथा आगामिनि काले नरकादुद्वृत्तो दुर्लभबोधिकश्चायं बाहुल्येन भविष्यति, इदमुक्तं भवतिदिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धस्येन्द्रियानुकूलवर्तिनः // 597
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy