________________ श्रुतस्कन्धः२ द्वितीयमध्ययन श्रीसूत्रकृतान नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 क्रियास्थानम् सूत्रम३२ (667) अधर्मसेवनम् तेऽज्ञानान्धास्तथा तत्कुर्वन्ति येनाधिकांशोचन्ते, परानपि शोचयन्ति-दुर्भाषितादिभिः शोकं चोत्पादयन्ति, तथा ते परान् जूरयन्ति गर्हन्ति, तथा तिप्यन्ति-सुखाच्च्यावयन्त्यात्मानं परांश्च, तथा ते वराका अपुष्टधर्माणोऽसदनुष्ठानाः स्वतः पीड्यन्ते / परांश्च पीडयन्ति, तथा ते पापेन कर्मणा परितप्यन्ते अन्तर्दह्यन्ते परांश्च परितापयन्ति / तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदा भवन्ति / एवंभूताश्च सन्तस्ते महताऽऽरम्भेण- प्राणिव्यापादनरूपेण तथा महता समारम्भेण-प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भसमारम्भाभ्यां विरूपरूपैश्च नानाप्रकारैः सावधानुष्ठानैः पापकर्मकृत्यैः उदारान् अत्यन्तोद्भटान् समग्रसामग्रीकान् मधुमद्यमांसाधुपेतान् मानुष्यकान् मनुष्यभवयोग्यान् भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावद्यानुष्ठायिनो भोक्तारो भवन्ति / एतदेव दर्शयितुमाह- तंजहे त्यादि, तद्यथेत्युपप्रदर्शने, अन्नमन्नकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवस्त्रशयनासनादिकमपि / सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण-पूर्वाह्नकर्तव्येनापरेण च- अपराह्नकर्तव्येन यदिवा पूर्वं यत् क्रियते स्नानादिकं तथा परं च यत् क्रियते विलेपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम्, इदमुक्तं भवति- यद्यदा प्रार्थ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशतो दर्शयितुमाह- तद्यथा- विभूत्या स्नातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि-अवतारणकादीनि मङ्गलानिच-सुवर्णचन्दनदध्यक्षतदूर्वासिद्धार्थकादर्शकस्यदर्शनादीनि तथा दुःस्वप्नादिप्रतिघातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितचासौ मालाप्रधानो मुकुटश्च 2 स तथा विद्यते यस्य स भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो दृढावयवकायो युवे-0 त्यर्थः, तथा वग्घारियं ति प्रलम्बितं श्रोणीसूत्रं-कटिसूत्रं मल्लदामकलापश्च येन सतथा, तदेवमसौ शिरसि स्नातःस्नानादिविलेपना (r) दर्शकस्पर्शनादीनि (मु०)। 0 नानाविधविले० (मु०)। // 596 //