________________ श्रीसूत्रकृया नियुक्तिश्रीशीला वृत्तियुतम्। श्रुतस्कर२ निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति, एतदेव दर्शयति-'अथवे' श्रुतस्कन्ध:२ त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, क्वचित्साधुदर्शने सति मिथ्यात्वोपहतदृष्टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टि द्वितीयमध्ययनं क्रियास्थानम्, पथादपसारयन् साधुमुद्दिश्यावज्ञया अप्सरायाः चप्पुटिकायाः आस्फालयिता भवत्यथवा तत्तिरस्कारमापादयन् परुषं वचो. सूत्रम् 32 ब्रूयात्, तद्यथा- ओदनमुण्ड! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटिं विदध्यादसत्यं वा ब्रूयात्, तथा (667) अधर्मसेवनम् भिक्षाकालेनापि से तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु- पश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽन्नादे! दापयिता भवति, अपरं च दानोद्यतं निषेधयति तत्प्रत्यनीकतया,एतच्च ब्रूते- ये इमे पाषण्डिका भवन्ति त एवंभूता भवन्तीत्याह- वोण्णन्ति / तृणकाष्ठहारादिकमधमकर्म त विद्यते येषां ते तद्वन्तः, तथा भारेण-कुटुम्बभारेण पोट्टलिकादिभारेण वाऽऽक्रान्ताः- पराभग्नाः सुखलिप्सवोऽलसाः- क्रमागतं कुटुम्बं पालयितुमसमर्थास्ते पाषण्डव्रतमाश्रयन्ति, तथा चोक्तं- गृहाश्रमपरो धर्मो, न भूतो न भविष्यति। पालयन्ति नरा धन्याः, क्लीबा: पाषण्डमाश्रिताः॥१॥इत्यादि, तथा वसलग त्ति वृषला-अधमाः शूद्रजातयस्त्रिवर्ग-8 प्रतिचारकाः, तथा कृपणाः क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति- प्रव्रज्यां गृह्णन्तीति // साम्प्रतमेषामगारिणामत्यन्तविपर्यस्तमतीनामसद्वृत्तमाविर्भावयन्नाह- ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव जीवितं परापवादोद्धट्टनजीवितं धिग्जीवितं कुत्सितंजीवितंसाधुजुगुप्सापरायणं संप्रति बृंहन्ति, एतदेवासद्वृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्यार्थस्य साधनं- अनुष्ठानं किञ्चिदपि स्वल्पमपि // 595 // श्लिष्यन्ति समाश्रयन्ति, केवलं ते परान् साधून वागादिभिरनुष्ठानैर्दुःखयन्ति- पीडामुत्पादयन्ति आत्मनः परेषां च, तथा 0 गारिकाणा० (मु०)।