________________ क्रमः पृष्ठः श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 3 // कृतास्या विषयानुक्रमः 557 2.860 562 विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः हिंसायाः परिग्रहात् साम्परायिकात् संयमस्थानेन चाधिकारः (ईर्यापथिक्याऽपि), औद्देशिकादेच, परकृतादिभोजी, क्रियाभिः प्रवादिपरीक्षा। - 165-168 उपस्थितादिभ्यो धर्मकथको नान्यत्र 2.0.2 धर्माधर्मावुपशान्तानुपशान्ती, अर्थदण्डादीनि कर्मनिर्जरायाः, श्रोतुः धर्मः त्रयोदश क्रियास्थानानि (वेदनाऽनुसमुत्थानादि। 15(650) - 544-546 भवचतुर्भङ्गी)। 16(651) - 12 जिनोपदेशेन सिद्धिरित्यधिकारः, 2.0.3 आत्मज्ञात्यादिचक्रिण्यपि महाजननेतेति अधिकारः, हेतोरर्थदण्डः। 17(652) - भारितकर्मणामपि जिनोपदेशात्तद्धवेन 2.0.4 र्चाऽजिनाद्यन्तरेण हिंसाभयपुत्रपोषणामोक्षः, दुर्लया वापी पाच द्यन्तरेण श्रमण ब्रह्मणवर्त्तनामन्तरेण त्रसस्थावरविद्यादिभिरपि, जिनविद्यया घातोऽनर्थदण्डः। 18(653) सिद्धिः पुण्डरीकाणाम्। - 158-164 555 2.0.5 हिंसासंभावनया वधो हिंसादण्डः, // द्वितीयं क्रिया- सूत्रम् 16-42 मृगवधादिसङ्कल्पे तित्तिरादिवधोऽस्थानाध्ययनम्॥ (651-677) 165-168557-627 कस्माद्दण्डः, ग्रामघातादौअस्तेनवधे बन्धमोक्षमार्गाभ्यामधिकारः, दृष्टिविपर्यासदण्डः,आत्मादिहेतोप॑षावादे मृषाप्रत्ययः, अदत्तादाने च तत्प्रत्ययः, द्रव्ये एजना क्रिया, भावे प्रयोगोपायकरणीयसमुदानेयापथ स्वयमेव हीनदीनत्वादिना क्रोधादावध्यात्मसम्यक्त्व-सम्यग्मिथ्यात्वमिथ्यात्वाख्याः प्रत्ययः, जात्यादि (8) मदेग दिर्मान८, स्थाननिक्षेपाः (15) (सामुदानिक्या प्रत्ययश्वासी, मित्रादिषु महादण्डेन 563 2.0