________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 4 // क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः / क्रमः विषयः सू० गा० नियुक्तिः पृष्ठः दण्डपाशित्वादिः, मित्रदोषप्रत्ययश्च दण्डः, धिग्जीवितादिमाननं- तेषामन्नादिसंपत्तावपि गूढाचारादीनां मायाप्रत्ययः, आरण्यिकादीनां दुर्लभबोधिता, अधर्म 31-32 मूर्खादिमतां 19-28 स्थानस्याऽनार्यत्वादि।(६६६-६६७) - 586-592 लोभप्रत्ययश्च दण्डः / (654-663) - 565-577 2.0.9 श्रमणानां धर्मस्थानम्। 33(668) - ईर्यापथिकीस्वरूपं- अतीताधर्हतां |2.0.10 आरण्यकादीनां मिश्रस्थान त्रयोदशक्रियास्थानभाषणं अनार्यादिगुणम्। 34(669) अन्त्यस्थानसेवनं च। 29(664) - 579-580 2.0.11 महेच्छारम्भादिमन्तो, वधच्छेदादि भौमादि (65) विद्याप्रयोगोऽन्नपान प्रवृत्ताः, कुतोऽप्य प्रतिविरताः, वस्त्रलयनशयनकामभोगार्थ येषां तेऽनार्या: बाह्याभ्यन्तरपर्षदोरपि तीव्रभाविन्येडमूकाश्च / 30(665) - 582-583 दण्डकारकाः, मूर्छादिगुणा आत्मादिहेतोरनुगामित्वादिना नरकगामिनः। 35(670) (14) नायकसहोषितौ प्रतिसन्धाय 2.0.12 नरकस्वरूपम्। 36(671) - 608 हननाधुपाख्याने महापापादिः, तित्तिरादेः 2.0.13 पर्वताग्रवृक्षवत् शीघ्रपातिता, घातादिः, शस्यज्वालनं- घूराकर्त्तनं कृष्णपक्षिता उष्ट्रशालादिदाहः कुण्डलाद्यपहारः, दुर्लभबोधिता च। 37(672) - श्रमणब्राह्मणच्छत्राद्यपहारः, तत्र निःशङ्कतया 2.0.14 अनारम्भादिगुणाः, सर्वतः स्वयमेव प्रवृत्तिः, श्रमणब्राह्मणाना कलङ्कदान प्रतिविरताः, ईर्यासमित्यादिच्छिन्नतिरस्करणं- पुरुषवदनं- अशनाद्यदानं शोकान्तगुणाः, कांस्यपात्रादिवत्