________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 593 // सूत्रम 32 विभंगे एवमाहिए। सूत्रम् 32 // 667 // श्रुतस्कन्धः२ अयंचात्र पूर्वस्माद्विशेष:- पूर्वत्र वृत्तिःप्रतिपादिता प्रच्छन्नं वा प्राणव्यपरोपणं कुर्यात्, इह तु कुतश्चिन्निमित्तात्साक्षाजनमध्ये द्वितीयमध्ययन क्रियास्थानम्, प्राणिव्यापादनप्रतिज्ञां विधायोद्यच्छत इति दर्शयति / अथैकः कश्चिन्मांसादनेच्छया व्यसनेन क्रीडया कुपितो वा पर्षदो मध्यादभ्युत्थायैवंभूतां प्रतिज्ञां विदध्यात्- यथाऽहं एनं वक्ष्यमाणं प्राणिनं हनिष्यामीति प्रतिज्ञां कृत्वा पश्चात्तित्तिरादिकं हन्ता (667) अधर्मसेवनम् भेत्ता छेत्तेति ताच्छीलिकस्तृन् लुट्प्रत्ययो वा, तस्य वा हन्तेत्यादि, यावदात्मानं पापेन कर्मणा ख्यापयिता भवतीति // इह चाधर्मपाक्षिकेष्वभिधीयमानेषु सर्वेऽपि प्राणिद्रोहकारिणः कथञ्चिदभिधातव्याः, तत्र पूर्वमनपराधक्रुद्धा अभिहिताः, साम्प्रतमपराधक्रुद्धान् दर्शयितुमाह-से एगइओ इत्यादि, अथैकः कश्चित्प्रकृत्या क्रोधनोऽसहिष्णुतया केनचिदादीयत इत्यादानंशब्दादिकं कारणं तेन विरुद्धः समानः परस्यापकुर्यात्, शब्दादानेन तावत्केनचिदाक्रुष्टो निन्दितो वा वाचा विरुध्येत, रूपादानेन / तुबीभत्सं कश्चन दृष्ट्वाऽपशकुनाध्यवसायेन कुप्येत्, गन्धरसादिकं त्वादानंसूत्रेणैव दर्शयितुमाह- अथवा खलस्य-कुथितादिविशिष्टस्य दानं खलस्के वाऽल्पधान्यादेर्दानं खलदानं तेन कुपितः, अथवा सुरायाः स्थालकं- कोशकादि तेन विवक्षितलाभाभावात् कुपितः गृहपत्यादेरेतत् कुर्यादित्याह-स्वयमेवाग्निकायेन- अग्निना तत्सस्यानि-खलकवर्तीनि शालिव्रीह्यादीनि ध्मापयेद् दहेदन्येन वा दाहयेद्दहतो वाऽन्यान्समनुजानीयादित्येवमसौ महापापकर्मभिरात्मानमुपख्यापयिता भवतीति / / साम्प्रतमन्येन प्रकारेण पापोपादानमाह- अथैकः कश्चित्केनचित्तु खलदानादिनाऽऽदानेन गृहपत्यादेः कुपितस्तत्सम्बन्धिन उष्ट्रादेः स्वयमेवआत्मना परश्वादिना धूरीया(रा)ओ त्ति जहंका खलका वा कल्पयति छिनत्ति अन्येन वा छेदयति अन्यं वा छिन्दन्तं समनुजानीते, (r) कुप्येत (मु०)। (c) खलस्य वा (मु०)। 0 जवाः खलका (मु०)। // 593 //