________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 592 / / श्रुतस्कन्धः 2 द्वितीयमध्ययन क्रियास्थानम्, सूत्रम् 32 (667) अधर्मसेवनम् असणं वा पाणं वा जावणो दवावेत्ता भवइ, जे इमे भवन्ति वोनमंता भारवंता अलसगा वसलगा किवणगासमणगा पत्नयंति ते इणमेव जीवितं धिज्जीवितं संपडिव्हेंति, नाइते परलोगस्स अट्ठाए किंचिवि सिलीसंति, ते दुक्खंति ते सोयंति ते जूरंति ते तिप्पंति ते पिटुंति ते परितप्पंति ते दुक्खणजूरणसोयणतिप्पणपिट्टणपरितिप्पणवहबंधणपरिकिलेसाओ अप्पडिविरया भवंति, ते महया आरंभेणं ते महया समारंभेणं ते महया आरंभसमारंभेणं विरूवरूवेहिं पावकम्मकिच्चेहिं उरालाईमाणुस्सगाई भोगभोगाई भुंजित्तारो भवंति, तंजहा- अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणंलेणकाले सयणं सयणकाले सपुव्वावरंचणंण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसा ण्हाए कंठेमालाकडे आविद्धमणिसुवन्ने कप्पियमालामउली पडिबद्धसरीरे वग्धारियसोणिसुत्तगमल्लदामकलावे अहतवत्थपरिहिए चंदणोक्खित्तगायसरीरे महतिमहालियाए कूडागारसालाए महतिमहालयंसि सीहासणंसि इत्थीगुम्मसंपरिवुडे सव्वराइएणं जोइणा झियायमाणेणं महयाहयनमृगीयवाइयतंतीतलतालतुडियघणमुइंगपडुपवाइयरवेणं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरइ, तस्स णं एगमवि आणवेमाणस्स जाव चत्तारि पंच जणा अवुत्ता चेव अब्भुटुंति, भणह देवाणुप्पिया! किं करेमो? किं आहरेमो? किं उवणेमो? किं आचिट्ठामो! किं भे हियं इच्छियं? किं भे आसगस्स सयइ?, तमेव पासित्ता अणारिया एवं वयंति- देवे खलु अयं पुरिसे, देवसिणाए खलु अयं पुरिसे, देवजीवणिजे खलु अयं पुरिसे, अन्नेवि यणं उवजीवंति, तमेव पासित्ता आरिया वयंति- अभिक्कंतकूरकम्मे खलु अयं पुरिसे अतिधुन्ने अइयायरक्खे दाहिणगामिए नेरइए कण्हपक्खिए आगमिस्साणं दुल्लहबोहियाए यावि भविस्सइ॥इच्चेयस्स ठाणस्स उट्ठिया वेगे अभिगिज्झंति अणुट्ठिया वेगे अभिगिज्झंति अभिझंझाउरा अभिगिझंति, एस ठाणे अणारिए अकेवले अप्पडिपुन्ने अणेयाउए असंसुद्धे असल्लगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असव्वदुक्खपहीणमग्गे एगंतमिच्छे असाहु एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स 8 // 592 //