________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् सूत्रम् 20 श्रुतस्कन्धः 2 // 566 // दण्ड: अहावरे चउत्थे दंडसमादाणे अकस्मात् दण्डवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिसे कच्छंसि वा जाव वणविदुग्गंसि वा श्रुतस्कन्धः 2 मियवत्तिए मियसंकप्पे मियपणिहाणे मियवहाए गंता एए मियत्तिकाउं अन्नयरस्स मियस्स वहाए उसुंआयामेत्ता णं णिसिरेज्जा, स द्वितीयमध्ययन क्रियास्थानम्, मियं वहिस्सामित्तिकुट्ट तित्तिरं वा वां वा चडगं वा लावगं वा कवोयगं वा कविं वा कविंजलं वा विंधित्ता भवइ, इह खलु से अन्नस्स अट्ठाए अण्णं फुसति अकम्हादंडे ॥से जहाणामए केइ पुरिसे सालीणि वा वीहीणि वा कोद्दवाणि वा कंगूणि वा परगाणि (655) अकस्मात् वारालाणि वा णिलिजमाणे अन्नयरस्स तणस्स वहाए सत्थंणिसिरेज्जा, से सामगंतणगं कुमुदुर्गवीहीऊसियं कलेसुयंतणं छिंदिस्सामित्तिकट्ठ सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालयं वा छिंदित्ता भवइ, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकम्हादंडे, एवं खलु तस्स तप्पत्तियं सावजं आहिजइ, चउत्थे दंडसमादाणे अकम्हादंडवत्तिए आहिए। सूत्रम् 20 / / ( // 655 // ) अथापरं चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यायते, इह चाकमस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्यागोपालाङ्गनादिना संस्कृत एवोच्चार्यत इति तदिहापि तथाभूत एवोच्चरित इति / तद्यथा नाम कश्चित्पुरुषो लुब्धकादिकः कच्छे वा ] यावद्वनदुर्गे वा गत्वा मृगैः- हरिणैराटव्यपशुभिर्वृत्तिः- वर्त्तनं यस्य स मृगवृत्तिकः, स चैवंभूतो मृगेषु संकल्पो यस्यासौ मृगसंकल्पः, एतदेव दर्शयति- मृगेषु प्रणिधानं- अन्तःकरणवृत्तिर्यस्य स मृगप्रणिधानः- क्व मृगान्द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छादिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा मृगानेते मृगा इत्येवं कृत्वा तेषां मध्येऽन्यतरस्य मृगस्य वधार्थं इषु / / शरं आयामेत्त त्ति आयामेन समाकृष्य मृगमुद्दिश्य निसृजति, स चैवं संकल्पो भवति- यथाऽहं मृगं हनिष्यामीति इषु क्षिप्तवान्, // 566 // स च तेनेषुणा तित्तिरादिकं पक्षिविशेष व्यापादयिता भवति, तदेवं खल्वसावन्यस्यार्थाय निक्षिप्तो दण्डो यदाऽन्यं स्पृशति (r) प्रवृत्ति (प्र०)। (c) गतः स दृष्टा (प्र०)।