SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 567 // (656) दण्ड: घातयति सोऽकस्माद्दण्डइत्युच्यते ॥अधुना वनस्पतिमुद्दिश्याकस्माद्दण्डमाह-सेजहेत्यादि, तद्यथा नाम कश्चित्पुरुषः कृषीवलादिः श्रुतस्कन्धः 2 शाल्यादेः- धान्यजातस्य श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्यापनयनार्थं शस्त्रंदात्रा द्वितीयमध्ययनं क्रियास्थानम्, दिकं निसृजेत्, सच श्यामादिकं तृणं छेत्स्यामीतिकृत्वाऽकस्माच्छालिं वा यावत् रालकं वा छिन्द्याद्रक्षणीयस्यैवासावकस्माच्छेत्ता | सूत्रम् 21 भवति, इत्येवमन्यस्यार्थाय- अन्यकृतेऽन्यं वा स्पृशति छिनत्ति, यदिवा स्पृशती त्यनेनापि परितापं करोतीति दर्शयति, तदेवं दृष्टिविपर्यास खलु तस्य तत्कर्तुः तत्प्रत्ययिकं अकस्माद्दण्डनिमित्तं सावध मिति पापं आधीयते सम्बध्यते, तदेतच्चतुर्थं दण्डसमादानम-8 कस्माद्दण्डप्रत्ययिकमाख्यातमिति // 20 // 655 // ___ अहावरे पंचमे दंडसमादाणे दिट्ठिविपरियासियादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिंवा भाईहिं वा भगिणीहिं वा भज्जाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुव्वे भवड़ दिट्ठिविपरियासियादंडे ॥से जहाणामए केइ पुरिसे गामघायंसिवाणगरघायंसि वाखेड० कब्बड० मडंबघायंसि वा दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वारायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुव्वे भवइ दिट्ठिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जइ, पंचमे दंडसमादाणे दिट्ठिविपरियासियादंडवत्तिएत्ति आहिए।सूत्रम् 21 // ( // 656 // ) अथापरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः- चारभट्टादिको मातृपितृभ्रातृ-8 // 567 // भगिनीभार्यापुत्रदुहितृस्नुषादिभिः सार्धं (सं)वसन् तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽयमित्येवं मन्यमानो हन्यात् (c) अथानन्तरं पञ्चमं (प्र०)।
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy