________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 565 // वनस्पत्याश्रयोऽनर्थदण्डोऽभिहितः॥साम्प्रतमग्न्याश्रितमाह-से जहे त्यादि, तद्यथा नाम कश्चित्पुरुषः सदसद्विवेकविकलतया श्रुतस्कन्धः२ कच्छादिकेषु दशसुस्थानेषु वनदुर्गपर्यन्तेषु तृणानि-कुशपुष्पकादीनि पौनःपुन्येनोर्ध्वाधःस्थानि कृत्वा अग्निकार्य हुतभुजं निसृजति द्वितीयमध्ययन क्रियास्थानम्, प्रक्षिपत्यन्येन वाऽग्निकायं बहुसत्त्वापकारिणं दवा) निसर्जयति प्रक्षेपयत्यन्यं च निसृजन्तं समनुजानीते। तदेवं योगत्रिकेण सूत्रम् 19 कृतकारितानुमतिभिस्तस्य यत्किञ्चनकारिणः तत्प्रत्ययिकंदवदाननिमित्तंसावा कर्म महापातकमाख्यातम्, एतच्च द्वितीयमनर्थ- (654) हिंसादण्ड: दण्डसमादानमाख्यातमिति // 18 // 653 // तृतीयमधुना व्याचिख्यासुराह__ अहावरे तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जइ, से जहाणामए केइ पुरिसे ममं वा ममि वा अन्नं वा अन्निं वा हिंसिसुवा हिंसइ वा हिंसिस्सइ वा तं दंडतसथावरेहिं पाणेहिंसयमेव णिसिरति अण्णेणवि णिसिरावेति अन्नंपिणिसितंसमणुजाणइ हिंसादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, तच्चे दंडसमादाणे हिंसादंडवत्तिएति आहिए॥सूत्रम् 19 // // 654 // ) __ अथापरं तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यायते, तद्यथानाम कश्चित् पुरुषः पुरुषकारं वहन् स्वतो मरणभीरुतया वा मामयं घातयिष्यतीत्येवं मत्वा कंसवद्देवकीसुतान् भावतो जघान मदीयं वा पितरमन्यं वा मामकं- ममीकारोपेतं परशुरामवत्कार्तवीर्यं जघानान्यं वा कञ्चनायंसर्पसिंहादिर्व्यापादयिष्यतीति मत्वा सर्पादिकं व्यापादयति अन्यदीयस्य वा कस्यचिद्धिरण्यपश्चादेरयमुपद्रवकारीतिकृत्वा तत्र दण्डं निसृजति, तदेवमयं मांमदीयमन्यमन्यदीयंवा हिंसितवान् हिनस्ति हिंसिष्यतीति वेत्येवं संभाविते त्रसे स्थावरे वा तं दण्डं प्राणव्यपरोपणलक्षणं स्वयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते।। इत्येतत्तृतीयं दण्डसमादानं हिंसादण्डप्रत्ययिकमाख्यातमिति // 19 // 654 // 0 कुशपप्पबव्वका० (प्र०)। 0 मदीयमन्यदीयं वा (मु०)। 0 ष्यतीत्येवं (मु०)। // 565 //