SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ // 643 // श्रीसूत्रकृताङ्गं / इत्येतदनूद्यापरं विधातुकाम आह- कम्मोवगा इति, ते हि तथाविधेन वनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेष्वेव श्रुतस्कन्धः२ नियुक्ति वनस्पतिषूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा वनस्पतिकायादागत्य तेष्वेव तृतीयमध्ययनं श्रीशीला० आहारपरिज्ञा, वृत्तियुतम् पुनरपि वनस्पतिषूत्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च-कुसुमपुरोप्ते बीजे मथुरायां नाङ्करः समुद्भवति / यत्रैवल सूत्रम् 43-55 श्रुतस्कन्धः 2 तस्य बीजं तत्रैवोत्पद्यते प्रसवः॥१॥तथा ते जीवाः कर्मनिदानेन- कारणेन समाकृष्यमाणास्तत्र- पृथिव्यां वनस्पतिकाये वा (678-690) बीजकाय व्युत्क्रमाः समागताः सन्तोनानाविधयोनिकासु पृथिवीष्वित्यन्येषामपि षण्णां कायानामुत्पत्तिस्थानभूतासुसचित्ताचित्तमिश्रासु चतुष्टयादिः वा श्वेतकृष्णादिवर्णतिक्तादिरससुरभ्यादिगन्धमृदुकर्कशादिस्पर्शादिकैर्विकल्पैर्बहुप्रकारासु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्त्तन्ते, ते च तत्रोत्पन्नास्तासां पृथिवीनांस्नेहं स्निग्धभावमाददते, स एव च तेषामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः पृथिव्याः पीडामुत्पादयन्ति // एवमप्कायतेजोवायुवनस्पतीनामप्यायोज्यम्, अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथाअण्डोद्भवाद्या जीवा मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयन्तोनातीव पीडामुत्पादयन्ति, एवमसावपि वनस्पतिकायिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नश्च वृद्धिमुपगतोऽसदृशवर्णरसाधुपेतत्वात् / बाधां विदध्यादपीति / एवमप्कायस्य भौमस्यान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भस्मादिकं शरीरमाददति, एवं वाय्वादेरपीति द्रष्टव्यम्, किंबहुनोक्तेन?, नानाविधानां त्रसस्थावराणां प्राणिनां यच्छरीरं तत्ते समुत्पद्यमानाः अचित्त मिति स्वकायेनावष्टभ्य प्रासुकीकुर्वन्ति, यदिवा परिविध्वस्तं पृथिवीकायादिशरीरं किञ्चित्प्रासुकं किञ्चित्परितापितं कुर्वन्ति, ते / वनस्पतिजीवा एतेषां पृथिवीकायादीनां तच्छरीरं पूर्वमाहारित मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्स्वकायत्वेन परिणामितमासीत्, तदधुनाऽपि वनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा त्वचा- स्पर्शेनाहारयति, आहार्य च // 643
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy