________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 546 // श्रुतस्कन्धः 2 प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः भूताणं जाव सत्ताणं अणुवाई किट्टए धम्मं / से भिक्खू धम्म किट्टमाणे णो अन्नस्स हेउं धम्ममाइक्खेजा, णो पाणस्स हे धम्ममाइक्खेजा, णो वत्थस्स हेउं धम्ममाइक्खेज्जा, णो लेणस्स हेउं धम्ममाइक्खेजा, णो सयणस्स हेउं धम्ममाइक्खेज्जा, णो अन्नेसिं विरूवरूवाणं कामभोगाणं हेउँधम्ममाइक्खेज्जा, अगिलाए धम्ममाइक्खेज्जा, नन्नत्थ कम्मनिज्जरट्ठाए धम्ममाइक्खेजा। इह खलु तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सिं धम्मे समुट्ठिया ते एवं सव्वोवगता ते एवं सव्वोवरता ते एवं सव्वोवसंता ते एवं सव्वत्ताए परिनिव्वुडत्तिबेमि // एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवण्णे से जहेयं बुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अपत्ते पउमवरपोंडरीयं, एवं से भिक्खूपरिण्णायकम्मे परिण्णायसंगे परिण्णायगेहवासे उवसंते समिए सहिए सया जए, सेवं वयणिज्जे, तंजहा- समणेति वा माहणेति वाखंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा कतीति वा विऊति वा भिक्खूति वा लूहेति वा तीरट्ठीति वा चरणकरणपारविउत्तिबेमि॥सूत्रम् 15 // // 650 // ) इति बितियसुयखंधस्स पोंडरीयं नाम & पढमज्झयणंसमत्तं॥ तो ति कर्मबन्धप्रस्तावे खलु वाक्यालङ्कारे भगवता उत्पन्नज्ञानेन तीर्थकृता षड्जीवनिकाया हेतुत्वेनोपन्यस्ताः, तद्यथापृथिवीकायो यावत्रसकाय इति, तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिद्धेन दृष्टान्तेन दर्शयितुमाहतद्यथा नाम मम असातं दुःखं वक्ष्यमाणैः प्रकारैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा- दण्डेनास्थ्ना मुष्टिना लेलुना लोष्ठेन कपालेन कपरेण आकोट्यमानस्य संकोच्यमानस्य हन्यमानस्य कशादिभिः तय॑मानस्याङ्गल्यादिभिः ताड्यमानस्य कुड्यादावभि0 यावत्रसकायोऽपीति (मु०)। // 546 //