________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 545 // श्रुतस्कन्धः२ प्रथममध्ययन पौण्डरीकम्, सूत्रम् 15 (650) अहिंसापरिभावना साधोः सिया / / से भिक्खू सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गंधेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए विरए कोहाओ माणाओ मायाओ लोभाओ पेजाओ दोसाओ कलहाओ अब्भक्खाणाओ पेसुन्नाओ परपरिवायाओ अरइरईओ मायामोसाओ मिच्छादसणसल्लाओ इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू॥जे इमे तसथावरा पाणा भवंति ते णो सयं समारंभइ णो वऽण्णेहिं समारंभावेंति अन्ने समारभंतेवि न समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू // जे इमे कामभोगा सचित्ता वा अचित्ता वा ते णो सयं परिगिण्हंति णो अन्नेणं परिगिण्हावेंति अन्नं परिगिण्हतंपिण समणुजाणंति इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते से भिक्खू॥जंपिय इमं संपराइयं कम्मं कज्जइ, णो तं सयं करेति णो अण्णाणं कारवेति अन्नपि करेंतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते // से भिक्खू जाणेज्जा असणं वा 4 अस्सिं पडियाए एगं साहम्मियं समुद्दिस्स पाणाई भूताई जीवाइं सत्ताई समारंभ समुद्दिस्स कीतं पामिच्चं अच्छिज्जं अणिसटुंअभिहडं आहटुदेसियंतं चेतियं सियातं (अप्पणो पुत्ताईणट्ठाए जाव आएसाए पुढो पहेणाए सामासाए पायरासाए संणिहिसंणिचओ किज्जइ इह एतेसिं प्राणवाणं भोयणाए) णो सयं भुंजइ णो अण्णेणं भुंजावेति अन्नंपि भुंजतं ण समणुजाणइ इति, से महतो आयाणाओ उवसंते उवट्ठिए पडिविरते // तत्थ भिक्खू परकडं परणिट्ठितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सत्थपरिणामियं अविहिंसियं एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणेणं आहारं आहारेज्जा अन्नं अन्नकाले पाणं पाणकाले वत्थं वत्थकाले लेणं लेणकाले सयणं सयणकाले॥से भिक्खूमायन्ने अन्नयरं दिसं अणुदिसंवा पडिवन्ने धम्म आइक्खे विभए किट्टेउवट्ठिएसुवा अणुवट्ठिएसुवा सुस्सूसमाणेसुपवेदए, संतिविरतिं उवसमं निव्वाणं सोयवियं अनवियं मद्दवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं // 545 //