________________ श्रीसूत्रकृता नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 786 // श्रुतस्कन्धः२ सप्तममध्ययनं नालन्दीयम्, सूत्रम् 81 (804) विघ्नशुद्धिः विप्पजहित्ता तत्थ आरेणं जे थावरा पाणा जेहिं समणोवासगस्स अट्ठाए दंडे अणिक्खित्ते अणट्ठाए णिक्खित्ते तेसु पञ्चायंति, जेहिं समणोवासगस्स अट्ठाए अणिक्खित्ते अणट्ठाए णिक्खित्ते जाव ते पाणावि जाव अयंपि भेदे से णो०॥ तत्थ ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० ते तओ आउंविप्पजहंति विप्पजहित्ता ते तत्थ परेणंचेव जे तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए० तेसुपच्चायंति, जेहिंसमणोवासगस्स सुपच्चक्खायं भवइ, ते पाणाविजाव अयंपि भेदे से णो० // भगवं च णं उदाहु ण एतं भूयं ण एतं भव्वं णं एतं भविस्संति जण्णं तसा पाणा वोच्छिजिहिंति थावरा पाणा भवस्सिंति, थावरा पाणावि वोच्छिजिहिंति तसा पाणा भविस्संति, अवोच्छिन्नेहिं तसथावरेहिं पाणेहिंजण्णं तुब्भे वा अन्नो वा एवं वदहणत्थि णं से केइ परियाए जाव णो णेयाउए भवइ॥सूत्रम् 80 // // 803 // ) एवमन्यान्यप्यष्ट सूत्राणि द्रष्टव्यानि सर्वाण्यपि, नवरंतत्र प्रथमे सूत्रे तदेव यव्याख्यातं तच्चैवंभूतम्, तद्यथा-गृहीतपरिमाणे देशे ये त्रसास्ते गृहीतपरिमाणदेशस्थास्तेष्वेव त्रसेषूत्पद्यन्ते ते, द्वितीयं सूत्रं त्वाराद्देशवर्तिनस्त्रसाः आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते // तृतीये त्वाराद्देशवर्तिनस्त्रसा गृहीतपरिमाणाद्देशाबहिर्ये त्रसाः स्थावराश्च तेषूत्पद्यन्ते // तथा चतुर्थसूत्रं त्वाराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव त्रसेषूत्पद्यन्ते // पञ्चमं सूत्रं तु आराद्देशवर्तिनो ये स्थावरास्ते तद्देशवर्तिष्वेव स्थावरेषूत्पद्यन्ते // षष्ठं सूत्रंतु परदेशवर्तिनो ये स्थावरास्ते गृहीतपरिमाणस्थे(परदेशवर्ति)षु त्रसस्थावरेषूत्पद्यन्ते / / सप्तमसूत्रं त्विदं- परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु त्रसेषूत्पद्यन्ते। अष्टमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते आराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते॥ नवमसूत्रं तु परदेशवर्तिनो ये त्रसस्थावरास्ते परदेशवर्तिष्वेव त्रसस्थावरेषूत्पद्यन्ते। एवमनया प्रक्रियया नवापि सूत्राणि ॐ द्यन्ते। तथा द्वितीयं (मु०)। // 786 //