________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः२ // 523 // प्रमाणंचात्र तनुभुवनकरणादिकं धर्मित्वेनोपादीयते, ईश्वरकर्तृकमिति साध्यो धर्मः, संस्थानविशेषत्वात् कूपदेवकुलादिवत् / श्रुतस्कन्धः२ तथा स्थित्वा प्रवृत्तेर्वास्यादिवत्, उक्तं च-अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा // 1 // प्रथममध्ययनं पौण्डरीकम्, // इत्यादि। तथा पुरुष एवेदं सर्वं यद्धृतं यच्च भाव्य' मित्यादि, तथा चोक्तं- एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः। एकध सूत्रम् 11 बहुधा चैव, दृश्यते जलचन्द्रवद्॥१॥इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते। इह खलु ईश्वरइत्यादि, इहैव- पुरुषजातप्रस्तावे,खलुशब्दो वाक्यालङ्कारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात्, कारणिक: तद्यथा- राजानमुद्दिश्य तावद्यावत्स्वाख्यातः सुप्रज्ञप्तो धर्मो भवति // स चायं- इह खलु धर्माः- स्वभावाश्चेतनाचेतनरूपाः पुरुष- ईश्वर आत्मा वा कारणादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तरं-कार्य येषांक ते पुरुषोत्तराः, तथा पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितत्वात् तदात्मकत्वाद्वा, तथा पुरुषेण द्योतिता:- प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय इति / ते च धर्मा जीवानां जन्मजरामरणव्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरसस्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवर्ताः, सर्वेऽप्येते पुरुषमेवाभिभूय- अभिव्याप्य तिष्ठन्ति / अस्मिन्नर्थे दृष्टान्तानाविर्भावयन्नाह-से जहाणामए इत्यादि, सेशब्दस्तच्छब्दार्थे, नामशब्दः संभावनायाम्, तद्यथा नाम गण्डं स्याद् भवेत्, संभाव्यते च शरीरिणां। संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जातं- शरीरजातं शरीरावयवभूतम्, तथा शरीरे वृद्धिमुपगतंशरीराभिवृद्धौ च तस्याभिवृद्धिः, तथा शरीरेऽभिसमन्वागतं- शरीरमाभिमुख्येन व्याप्य व्यवस्थितम्, न तदवयवोऽपि (r) पुरुषप्रस्तावे (प्र०)।