________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 727 // श्रुतस्कन्धः२ षष्ठमध्ययन आईक्रीयम्, सूत्रम् 15-18 (750-753) आर्द्र कस्योत्तरः णो कामकिच्चा ण य बालकिच्चा, रायाभिओगेण कुओ भएणं / वियागरेज्ज पसिणं नवावि, सकामकिच्चणिह आरियाणं॥ सूत्रम् 17 // ( / / 752 // ) ___ गंताच तत्था अदुवा अगंता, वियागरेजा समियासुपन्ने / अणारिया दंसणओपरित्ता, इति संकमाणोण उवेति तत्थ ॥सूत्रम् 18 // ( // 753 // ) सविप्रतिपन्नः सन्नाईकमेवमाह-योऽसौ भवत्सम्बन्धी तीर्थकरःस रागद्वेषभययुक्तः, तथाहि-असावागन्तुकानां-कार्पटिकादीनामगारमागन्तागारं तथाऽऽरामेऽगारमारामागारं तत्रासौ श्रमणो भवत्तीर्थकरः, तुशब्द एवकारार्थे, भीत एवासौ तदपध्वंसनभयात्, तत्र आगन्तागारादौ न वासमुपैति न तत्रासनस्थानशयनादिकाः क्रियाः कुरुते। किं तत्र भयकारणमिति चेत्तदाह- दक्षाः निपुणाः प्रभूतशास्त्राविशारदाः, हुशब्दो यस्मादर्थे, यस्माद्बहवः सन्ति मनुष्याः तस्मादसौ तीतो न तत्र वासमुपैति-न तत्र वासमुपैति / किंभूताः?- न्यूनाः स्वतोऽवमा हीना जात्याद्यतिरिक्ता वा ताभ्यां पराजितस्य महांश्छायाभ्रंश इति। तानेव विशिनष्टि-लपन्तीति लपा-वाचालाः घोषितानेकतर्कविचित्रदण्डकाः तथा अलपा-मौनव्रतिका निष्ठितयोगाः गुडिकादियुक्ता वा यद्वशादभिधेयविषया वागेव न प्रवर्त्तते ततस्तद्भयेनासौ युष्मत्तीर्थकृदागन्तागारादौ नैव व्रजतीति // १५॥७५०॥पुनरपिगोशालक एवाह- मेहाविणोइत्यादि, मेधा विद्यते येषां ते मेधाविनो-ग्रहणधारणसमर्थाः, तथाऽऽचार्यादेः समीपे शिक्षा ग्राहिताः शिक्षिताः तथौत्पत्तिक्यादिचतुर्विधबुद्ध्युपेता बुद्धिमन्तः, तथा सूत्रे सूत्रविषये विनिश्चयज्ञाः तथा अर्थविषये च निश्चयज्ञा यथावस्थितसूत्रार्थवेदिन इत्यर्थः / ते चैवंभूताः सूत्रार्थविषयमा प्रश्नं कार्युरन्येऽनगारा एके केचनेत्येवमसौ 0 वासमातिष्ठते (मु०)। // 727 //