SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 / / 726 // श्रुतस्कन्धः२ षष्ठमध्ययनं आर्द्रक्रीयम्, सूत्रम् 15-18 (750-753) आर्द्र कस्योत्तरः आर्द्रककुमार एव परपक्षं दूषयित्वास्वपक्षसाधनार्थं श्लोकपश्चार्द्धनाह-अयंमार्गः पन्थाः सम्यग्दर्शनादिकः कीर्त्तितो व्यावर्णितः, कैः?-आर्यैः सर्वज्ञैस्त्याज्यधर्मदूरवर्तिभिः, किंभूतो धर्मो?-नास्मादुत्तरः-प्रधानो विद्यत इत्यनुत्तरः पूर्वापराव्याहतत्वाद्यथावस्थितजीवादिपदार्थस्वरूपनिरूपणाच्च, किंभूतैरायः?- सन्तश्च ते पुरुषाश्चसत्पुरुषास्तैश्चतुस्त्रिंशदतिशयोपेतैराविर्भूतसमस्तपदार्थाविर्भावकदिव्यज्ञानैः, किंभूतो मार्गो?- अंजू व्यक्तः निर्दोषत्वात्प्रकटः ऋजुर्वा वक्रैकान्तपरित्यागादकुटिल इति // 13 // 748 // पुनरपि सद्धर्मस्वरूपनिरूपणायाह- उड्डे अहे य इत्यादि, ऊर्ध्वमधस्तिर्यक्ष्वेवं सर्वास्वपि दिक्षु प्रज्ञापकापेक्षया भावदिगपेक्षया वा तासु ये वसा ये च स्थावराः प्राणिनः चशब्दौ स्वगतानेकभेदसंसूचकौ, भूतं सद्भूतं तथ्यं तत्राभिशङ्कयातथ्यनिर्णयेन प्राणातिपातादिकंपातकंजुगुप्समानो गर्हमाणो वा यदिवा भूताभिशया प्राण्युपमर्दशङ्कया सर्वसावधमनुष्ठान जुगुप्समानो नैवापरलोकं कञ्चन गर्हति निन्दति बुसिमं ति संयमवानिति / तदेवं रागद्वेषवियुक्तस्य वस्तुस्वरूपाविर्भावने न काचिद्गति, अथ तत्रापि गर्दा भवति न तर्हृष्णोऽग्निःशीतमुदकं विषं मारणात्मकमित्येवमादिकिञ्चिद्वस्तुस्वरूपमाविर्भावनीयमिति // 14 // 749 / / स एवं गोशालकमतानुसारी त्रैराशिको निराकृतो पुनरन्येन प्रकारेणाह___आगंतगारे आरामगारे, समणे उभीते ण उवेति वासं। दक्खा हुसंती बहवे मणुस्सा, ऊणातिरित्ता य लवालवाय॥सूत्रम् 15 // ( // 750 // ) मेहाविणो सिक्खिय बुद्धिमंता, सुत्तेहि अत्थेहि य णिच्छयन्ना। पुच्छिंसु मा णे अणगार अन्ने, इति संकमाणो ण उवेति तत्थ // सूत्रम् 16 // ( // 751 // ) ®यमित्यादि (मु०)। // 726 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy