________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः२ // 744 // न जायते?, अथ युगादावेतदिति एवं च सति दृष्टहानिरदृष्टकल्पना स्यादिति / तथा यदपि कैश्चिदभ्यधायि सर्वज्ञनिक्षेपावसरे, श्रुतस्कन्ध:२ तद्यथा- सर्वज्ञरहितोऽतीतः कालः,कालत्वाद्वर्तमानकालवत्, एवं च सत्येतदपि शक्यते वक्तुं यथा- नातीतः कालो षष्ठमध्ययनं ब्रह्ममुखादिविनिर्गतचातुर्वर्ण्यसमन्वितः कालत्वाद्वर्त्तमानकालवद्, भवति च विशेषे पक्षीकृते सामान्यं हेतुरित्यतः आईक्रीयम्, सूत्रम् 43-46 प्रतिज्ञार्थंकदेशासिद्धता नाशङ्कनीयेति / जातेश्चानित्यत्वंयुष्मत्सिद्धान्त एवाभिहितम्, तद्यथा-शृगालो वै एष जायते यः सपुरीषो / (778-781) दह्यत इत्यादिना, तथा सद्यः पतति मांसेन, लाक्षया लवणेन च / त्र्यहेन शूद्रीभवति, ब्राह्मणाः क्षीरविक्रयी॥१॥ इत्यादि, परलोके ब्राह्मणानां उपासना चावश्यंभावी जातिपातः, यत उक्तं- कायिकैः कर्मणां दोषैर्याति स्थावरतां नरः / वाचिकैः पक्षिमृगतां, मानसैरन्त्यजातिताम्॥१॥ इत्यादि, गुणैरप्येवंविधैर्न ब्राह्मणत्वं युज्यते, तद्यथा- षट् शतानि नियुज्यन्ते, पशूनां मध्यमेऽहनि / अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः॥१॥इत्यादि, वेदोक्तत्वान्नायंदोष इति चेत्, नन्विदमभिहितमेव-'न हिंस्यात्सर्वभूतानी'त्यतः पूर्वोत्तरविरोधः, तथा आततायिनमायान्तमपि वेदान्तगं रणे। जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥१॥ तथा 'शूद्रं हत्वा प्राणायाम जपेत् / अपहसितं वा कुर्यात् यत्किञ्चिद्वा दद्यात्', तथा 'अनस्थिजन्तूनां शकटभरं मारयित्वा ब्राह्मणं भोजयेद्' इत्येवमादिका देशना विद्वज्जनमनांसि नरञ्जयतीत्यतोऽत्यर्थमसमञ्जसमिव लक्ष्यते युष्मदर्शनमिति। तदेवमार्द्रककुमारं निराकृतब्राह्मणविवादं भगवदन्तिकंगच्छन्तं दृष्वा एकदण्डिनोऽन्तराले एवोचुः, तद्यथा- भो आर्द्रककुमार! शोभनं कृतं भवता यदेते सर्वारम्भप्रवृत्ता गृहस्थाः शब्दादिविषयपरायणाः पिशिताशनेन राक्षसकल्पा द्विजातयो निराकृताः, तत्साम्प्रतमस्मत्सिद्धान्तं शृणु श्रुत्वा चावधारय, तद्यथा-सत्त्वरजस्तमसांसाम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्गणश्च षोडशकस्तस्मादपिषोडश // 744 //