SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 745 // कात्पञ्चभ्य पञ्च भूतानि इत्यादि, तथा चैतन्यं पुरुषस्य स्वंरूपमित्येतत्त्वाहतैरप्याश्रितम्, अतः पञ्चविंशतितत्त्वपरिज्ञानादेव श्रुतस्कन्धः२ मोक्षावाप्तिरित्यतोऽस्मत्सिद्धान्त एव श्रेयान्नापर इति ॥४५॥७८०॥न युष्मत्सिद्धान्तोऽतिदूरेण भिद्यत इत्येतदर्शयितुमाह षष्ठमध्ययन आईक्रीयम्, दुहओऽवी त्यादि, योऽयमस्मद्धर्मो भवदीयश्चार्हतः स उभयरूपोऽपि कथञ्चित्समानः, तथाहि- युष्माकमपि जीवास्तित्वे सूत्रम् 47-48 सति पुण्यपापबन्धमोक्षसद्भावोन लोकायतिकानामिव तदभावे प्रवृत्तिः नापिबौद्धानामिव सर्वाधारभूतस्यान्तरात्मन एवा- (782-783) भावः, तथाऽस्माकमपि पञ्च यमाः अहिंसादयो भवतांच त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एकदण्डिनः हस्तितापएव, तदेवमुभयस्मिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तस्माद्धर्मे सुष्ठ स्थिताः पूर्वस्मिन् काले वर्तमाने एष्ये च सवर्णनंच यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधान शीलमुक्तं यमनियमलक्षणं न फल्गुकल्ककुहकाजीवनरूपं अथानन्तरं ज्ञानंच मोक्षाङ्गतयाऽभिहितम्, तच्च श्रुतज्ञानं केवलाख्यं च यथास्वमावयोर्दर्शने प्रसिद्धम्, तथा संपर्य्यन्ते- स्वकर्मभिर्धाम्यन्ते प्राणिनो यस्मिन्स संपरायः- संसारस्तस्मिंश्चावयोर्न / विशेषोऽस्ति, तथाहि-यथा भवतां कारणे कार्यं नैकान्तेनासदुत्पद्यते अस्माकमपि तथैव, द्रव्यात्मतया नित्यत्वं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादस्माकमपीति // 46 // 781 // पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनाया: अव्वत्तरूवं पुरिसं महंतं, सणातणं अक्खयमव्वयं च / सव्वेसु भूतेसुवि सव्वतो से, चंदो व ताराहिं समत्तरूवे॥सूत्रम् 47 // A ( // 782 // ) 0 भूतानि, तथा (मु०)। 0 इति न तथा (मु०)। युष्मत्सिद्धान्तो (प्र०)10 वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया। // 745 //
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy