________________ श्रीसूत्रकृताङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः 2 // 743 // उपासना 778 // अधुनाऽऽर्द्रककुमार एतद्दूषयितुमाह- सिणायगाणं तु इत्यादि, स्नातकानां सहस्रद्वयमपि नित्यं ये भोजयन्ति, किंभूतानां? श्रुतस्कन्ध:२ कुलानि- गृहाण्यामिषान्वेषणार्थिनो नित्यं येऽटन्ति ते कुलाटा:- मार्जाराः कुलाटा इव कुलाटा ब्राह्मणाः, यदिवा-8 षष्ठमध्ययनं आर्द्रक्रीयम्, कुलानि-क्षत्रियादिगृहाणि तानि नित्यं पिण्डपातान्वेषिणां परतर्कुकाणामालयो येषां ते कुलालयास्तेषां निन्द्यजीविकोप सूत्रम् 43-46 गतानामेवं भूतानां स्नातकानां यः सहस्रद्वयं भोजयेत्सोऽसत्पात्रनिक्षिप्तदानो गच्छति बहुवेदनासु गतिषु / किंभूतः सन्?- (778-781) ब्राह्मणानां लोलुपैः आमिषगृद्धै रससातागौरवाद्युपपन्नैः जिह्वेन्द्रियवशगैः संप्रगाढो- व्याप्तो, यदिवा किंभूते नरके याति?- लोलुपैःआमिषगृध्नुभिरसुमद्भिर्व्याप्तो यो नरकस्तस्मिन्निति, किंभूतश्चासौ दाता नरकाभिसेवी भवति तदर्शयति- तीव्रः- असह्यो योऽभितापः-क्रकचपाटनकुम्भीपाकतप्तत्रपुपानशाल्मल्यालिङ्गनादिरूपः स विद्यते यस्यासौस तीव्राभितापीत्येवंभूतवेदनाभितप्तस्त्रयस्त्रिंशत्सागरोपमाणि यावदप्रतिष्ठाननरकाधिवासी भवतीति // 44 // 779 // अपिच- दया- प्राणिषु कृपा तया वर:- प्रधानो यो धर्मस्तमेवंभूतं धर्मं जुगुप्समानो निन्दन तथा वधं- प्राण्युपमईमावहतीति वधावहस्तं तथाभूतं धर्मं प्रशंसन् स्तुवन् एकमप्यशीलं-निश्शीलं निव्रतं षड्जीवकायोपमर्दैन यो भोजयेत्, किं पुनः प्रभूतान्?, नृपो राजन्यो वा यः कश्चिन्मूढमतिर्धार्मिकं आत्मानं मन्यमानः, स वराको निशेव नित्यान्धकारत्वान्निशा- नरकभूमिस्तां याति, कुतस्तस्यासुरेष्वपिअधमदेवेष्वपि प्राप्तिरिति?। तथा कर्मवशादसुमतां विचित्रजातिगमनाजातेरशाश्वतत्वमतो न जातिमदो विधेय इति / यदपि कैश्चिदुच्यते- यथा ब्राह्मणा ब्रह्मणो मुखाद्विनिर्गता बाहुभ्यां क्षत्रिया ऊरुभ्यां वैश्याः पद्यांशूद्राः इत्येतदप्यप्रमाणत्वादतिफल्गुप्रायम्, तदभ्युपगमे च न विशेषो वर्णानां स्याद्, एकस्मात्प्रसूतेर्बुध्नशाखाप्रतिशाखाग्रभूतपनसोदुम्बरादिफलवद्, ब्रह्मणो वा मुखादेरवयवानां चातुर्वर्ण्यावाप्तिः स्यात्, न चैतदिष्यते भवद्भिः, तथा यदि ब्राह्मणादीनां ब्रह्मणो मुखादेरुद्भवः साम्प्रतं किं // 743 //