________________ श्रीसूत्रकृताङ्गमार्गे इतो- गतः समितः तथा सह हितेन वर्तत इति सहितः सन् सदा- सर्वकालं यावदुच्छ्रासं तावद्यतेत- सत्संयमानुष्ठाने नियुक्तिश्रीशीला० प्रयत्नवान् भवेदिति / इतिः परिसमाप्त्यर्थे, ब्रवीमीतिपूर्ववत् / गतोऽनुगमः / साम्प्रतं नयाः, ते च प्राग्वद् द्रष्टव्याः॥ वृत्तियुतम् समाप्तमाहारपरिज्ञाख्यं तृतीयमध्ययनम् // 3 // श्रुतस्कन्धः 2 श्रुतस्कन्ध:२ तृतीयमध्ययन आहारपरिज्ञा, सूत्रम् 62 (697) सवजीवा: / / 661 / / ॥श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्छीलाङ्काचार्यविरचितायां / श्रीसूत्रकृताङ्गवृत्तौ तृतीयमध्ययनं आहारपरिज्ञाख्यं समाप्तमिति // // 66 0वर्तते सहितः (मु०)।