SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:२ // 718 // ( // 736 // ) श्रुतस्कन्धः ___ साऽऽजीविया पट्ठविताऽथिरेणं, सभागओ गणओ भिक्खुमज्झे। आइक्खमाणो बहुजन्नमत्थं, न संधयाती अवरेण पुव्वं // षष्ठमध्ययनं आईक्रीयम्, __ सूत्रम् 2 // ( // 737 // ) एगंतमेवं अदुवा वि इण्हिं, दोऽवण्णमन्नं न समेति जम्हा॥ सूत्रम् 1-2 यथा गोशालकेन सार्द्ध वादोऽभूदाईककुमारस्य तथाऽनेनाध्ययनेनोपदिश्यते, तं च राजपुत्रकमाईककुमारं प्रत्येकबुद्धं (736-737) भगवत्समीपमागच्छन्तं गोशालकोऽब्रवीत्- यथा हे आईक! यदहं ब्रवीमि तच्छृणु- पुरा पूर्वं यदनेन भवत्तीर्थकृता कृतम्, गोशालकेन सहाईकस्य तच्चेदमिति दर्शयति- एकान्तेजनरहिते-प्रदेशे चरितुंशीलमस्येत्येकान्तचारी, तथा श्राम्यतीति श्रमणः पुराऽऽसीत्तपश्चरणोधुक्तः, वादः साम्प्रतं तूप्रैस्तपश्चरणविशेषैर्निर्भर्त्सतो मां विहाय देवादिमध्यगतोऽसौ धर्मं किल कथयति, तथा बहून भिक्षून् उपनीय प्रभूतशिष्यपरिकरं कृत्वा भवद्विधानां च मुग्धजनानामिदानीं पृथक् पृथग्विस्तरेणाचष्टे धर्ममिति शेषः॥१॥ 736 // पुनरपि / गोशालक एव साजीविए त्याद्याह, येयं बहुजनमध्यगतेन धर्मदेशना युष्मद्गुरुणाऽऽरब्धा साऽऽजीविका प्रकर्षेण स्थापिता प्रस्थापिता, एकाकी विहरंल्लोकिकैः परिभूयत इति मत्वा लोकपङ्क्तिनिमित्तं महान् परिकरः कृतः, तथा चोच्यते- छत्रं / छात्रं पात्रं वस्त्रं यष्टिं च चर्चयति भिक्षुः / वेषेण परिकरेण च कियताऽपि विना न भिक्षापि॥१॥तदनेन दम्भप्रधानेन जीविकार्थमिदमारब्धम् / किंभूतेन?- अस्थिरेण, पूर्वं ह्ययं मया सार्द्धमेकाक्यन्तप्रान्ताशनेन शून्यारामदेवकुलादौ वृत्तिं कल्पितवात्, न च तथाभूतमनुष्ठानं सिकताकवलवन्निरास्वादं यावजीवं कर्तुमलं अतो मां विहायायं बहून् शिष्यान् प्रतायैवंभूतेन स्फटाटोपेन / // 718 // विहरतीत्यतः कर्तव्ये अस्थिरः चपलः, पूर्वचर्यापरित्यागेनापरकल्पसमाश्रयात्, एतदेव दर्शयति-सभायां गतः सदेवमनुजपर्षदि। व्यवस्थितो गणओ त्ति गणशो बहुशोऽनेकश इतियावत् भिक्षूणां मध्ये गतो व्यवस्थित आचक्षाणो बहुजनेभ्यो हितः अर्थो
SR No.600435
Book TitleSutrkritang Sutram Dwitiya Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages328
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy