________________ श्रीसूत्रकृताङ्गं नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्ध: 2 // 22 // श्रुतस्कन्धः२ षष्ठमध्ययनं आर्द्रक्रीयम्, सूत्रम् 7-10 (738-741) आई कस्योत्तरः अवसर्पणशीलोऽवसपी श्राम्यतीति श्रमणाः- तपश्चरणयुक्त इत्येतदहं ब्रवीमि, स्वयमेव च भगवान्पञ्चमहाव्रतोपपन्न इन्द्रियनोइन्द्रियगुप्तो विरतश्चासौ लवावसपी सन् स्वतोऽन्येषामपि तथाभूतमुपदेशं दत्तवानित्येतद् ब्रवीमीति / यदिवाऽऽर्द्रकुमारवचनमाकासौगोशालकस्तत्प्रतिपक्षभूतं अर्थ वक्तुकाम इदमाह- इत्येतद्वक्ष्यमाणं यदहं ब्रवीमि तच्छृणु! त्वमिति // 6 // 741 // यथाप्रतिज्ञातमेवाह गोशालक: सीओदगं सेवउ बीयकायं, आहायकम्मं तह इत्थियाओ। एगंतचारिस्सिह अम्ह धम्मे, तवस्सिणो णाभिसमेति पावं। सूत्रम् 7 // ( // 742 // ) सीतोदगंवा तह बीयकायं, आहायकम्मं तह इत्थियाओ। एयाइं जाणं पडिसेवमाणा, अगारिणो अस्समणा भवंति // सूत्रम् 8 // // 743 // ) सिया य बीओदग इत्थियाओ, पडिसेवमाणा समणा भवतु / अगारिणोऽवी समणा भवंतु, सेवंति उतंऽवि तहप्पगारं।सूत्रम् 9 // ( // 744 // ) जे यावि बीओदगभोति भिक्खू, भिक्खं विहं जायति जीवियट्ठी। ते णातिसंजोगमविप्पहाय, कायोवगाणंतकरा भवंति // सूत्रम् 10 // (1745 // ) भवतेदमुद्ाहितं-परार्थं प्रवृत्तस्याशोकादिप्रातिहार्यपरिग्रहस्तथा शिष्यादिपरिकरो धर्मदेशनाच नदोषायेति यथा तथाऽस्माकमपि सिद्धान्ते यदेतद्वक्ष्यमाणं तन्न दोषायेति / शीतं च तदुदकं च शीतोदकं- अप्रासुकोदकं तत्सेवनं- परिभोगं करोतु, तथा बीजकायोपभोगमाधाकर्माश्रयणं स्त्रीप्रसङ्गं च विदधातु, अनेन च स्वपरोपकारः कृतो भवतीत्यस्मदीये धर्मे प्रवृत्तस्य 3 // 722 //